Skanda Purana [sanskrit]
876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972
This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.
Chapter 49
[English text for this chapter is available]
śrīsūta uvāca |
athātaḥ saṃpravakṣyāmi rāmanāthasya śūlinaḥ |
stotrādhyāyaṃ mahāpuṇyaṃ śṛṇuta śraddhayā dvijāḥ || 1 ||
[Analyze grammar]
rāmaḥ pratiṣṭhite liṃge tuṣṭāva parameśvaram |
lakṣmaṇo jānakī sītā sugrīvādyāḥ kapīśvarāḥ || 2 ||
[Analyze grammar]
brahmaprabhṛtayo devāḥ kumbhajādyā maharṣayaḥ |
astuvanbhaktisaṃyuktāḥ pratyekaṃ rāghaveśvaram || 3 ||
[Analyze grammar]
tadvakṣyāmyānupūrvyeṇa śṛṇutādarapūrvakam |
etacchravaṇamātreṇa muktaḥ syā nmānavo dvijāḥ || 4 ||
[Analyze grammar]
śrīrāma uvāca |
namo mahātmane tubhyaṃ mahāmāyāya śūline |
svapadāṃbujabhaktārtihāriṇe sarpa hāriṇe || 5 ||
[Analyze grammar]
namo devādhidevāya rāmanāthāya sākṣiṇe |
namo vedāṃtavedyāya yogināṃ tattvadāyine || 6 ||
[Analyze grammar]
sarvadānaṃdapūrṇāya viśvanāthāya śaṃbhave |
namo bhaktabhayacchedahetupādābjareṇave || 7 ||
[Analyze grammar]
namaste'khilanāthāya namaḥ sākṣātparātmane |
namaste'dbhutavīryāya mahāpātakanāśine || 8 ||
[Analyze grammar]
kālakālāya kālāya kālātītāya te namaḥ |
namo'vidyānihaṃtre te namaḥ pāpaharāya ca || 9 ||
[Analyze grammar]
namaḥ saṃsārataptānāṃ tāpanāśaikahetave |
namo madbrahmahatyāvināśine ca viṣāśine || 10 ||
[Analyze grammar]
namaste pārvatīnātha kailāsanilayāvyaya |
gaṃgādhara virūpākṣa māṃ rakṣa sakalāpadaḥ || 11 ||
[Analyze grammar]
tubhyaṃ pinākahastāya namo madanahāriṇe |
bhūyobhūyo namastubhyaṃ sarvāvasthāsu sarvadā || 12 ||
[Analyze grammar]
lakṣmaṇa uvāca |
namaste rāmanāthāya tripuraghnāya śaṃbhave |
pārvatījīviteśāya gaṇeśaskandasūnave || 13 ||
[Analyze grammar]
namaste sūryacadrāgnilocanāya kapardine |
namaḥ śivāya somāya mārkaṃḍeya bhayacchide || 14 ||
[Analyze grammar]
namaḥ sarvaprapaṃcasya sṛṣṭisthityaṃtahetave |
nama ugrāya bhīmāya mahādevāya sākṣiṇe || 15 ||
[Analyze grammar]
sarvajñāya vareṇyāya varadāya varāya te |
śrīkaṇṭhāya namastubhyaṃ paṃcapātakabhedine || 16 ||
[Analyze grammar]
namaste'stu parānaṃdasatyavijñānarūpiṇe |
namaste bhavarogaghna snāyūnāṃ pataye namaḥ || 17 ||
[Analyze grammar]
pataye taskarāṇāṃ te vanānāṃ pataye namaḥ |
gaṇānāṃ pataye tubhyaṃ viśvarūpāyasākṣiṇe || 18 ||
[Analyze grammar]
karmaṇā preritaḥ śambho janiṣye yatrayatra tu |
tatratatra padadvaṃdve bhavato bhaktirastu me || 19 ||
[Analyze grammar]
asanmārge ratirmā bhūdbhavataḥ kṛpayā mama |
vaidikācāramārge ca ratiḥ syādbhavate namaḥ || 20 ||
[Analyze grammar]
sītovāca |
paramakāraṇa śaṃkara dhūrjaṭe girisutāstanakuṃkumaśobhita |
mama patau paridehi matiṃ sadā na viṣamāṃ parapūruṣagocarām || 21 ||
[Analyze grammar]
gaṃgādhara virūpākṣa nīlalohita śaṃkara |
rāmanātha namastubhyaṃ rakṣa mā karuṇākara || 22 ||
[Analyze grammar]
namaste devadeveśa namaste karuṇālaya || |
namaste bhavabhītānāṃ bhavabhītivimardana || 23 ||
[Analyze grammar]
nātha tvadīyacaraṇāṃbujaciṃtanena nirddhūya bhāskarasutādbhayamāśu śambho |
nityatvamāśu gatavānsa mṛkaṃḍuputraḥ kiṃ vā na sidhyati tavāśrayaṇātpareśa || 24 ||
[Analyze grammar]
pareśaparamānaṃda śaraṇāgatapālaka |
pātivratyaṃ mama sadā dehi tubhyaṃ namonamaḥ || 25 ||
[Analyze grammar]
hanūmānuvāca |
devadeva jagannātha rāmanātha kṛpānidhe |
tvatpādāṃbhoruhagatā niścalā bhaktirastu me || 26 ||
[Analyze grammar]
yaṃ vinā na jagatsattā tadbhānamapi no bhavet |
namaḥ sadbhānarūpāya rāmanāthāya śaṃbhave || 27 ||
[Analyze grammar]
aṃgada uvāca |
yasya bhāsā jagadbhānaṃ yatprakāśaṃ vinā jagat |
na bhāsate namastasmai rāmanāthāya śaṃbhave || 28 ||
[Analyze grammar]
jāṃbuvānuvāca |
sarvānaṃdo yadānaṃdo bhāsate paramārthataḥ |
namo rāmeśvarāyāsmai paramānaṃdarūpiṇe || 29 ||
[Analyze grammar]
nīla uvāca |
yaddeśakāladigbhedairabhinnaṃ sarvadā dvayam |
tasmai rāmeśvarāyāsmai namo'bhinnasva rūpiṇe || 30 ||
[Analyze grammar]
nala uvāca |
brahmaviṣṇumaheśānā yadavidyāvijṛṃbhitāḥ |
namo'vidyāvihīnāya tasmai rāmeśvarāya te || 31 ||
[Analyze grammar]
kumuda uvāca |
yastvarūpāparijñānātpradhānaṃ kāraṇatvataḥ |
kalpitaṃ kāraṇāyāsmai rāmanāthāya śaṃbhave || 32 ||
[Analyze grammar]
panasa uvāca |
jāgratsvapnasuṣuptyādiyadavidyāvijṛṃbhitam |
jāgradādivihīnāya namo'smai jñānarūpiṇe || 33 ||
[Analyze grammar]
gaja uvāca |
yatsvarūpāparijñānātkāryāṇāṃ paramā ṇavaḥ |
kalpitāḥ kāraṇatvena tārkikāpasadairvṛthā || 34 ||
[Analyze grammar]
tamahaṃ paramānaṃdaṃ rāmanāthaṃ maheśvaram |
ātmarūpatayā nityamupāse sarvasākṣiṇam || 35 ||
[Analyze grammar]
gavākṣa uvāca |
ajñānapāśabaddhānāṃ paśūnāṃ pāśamocakam |
rāmeśvaraṃ śivaṃ śāṃtamupaimi śaraṇaṃ sadā || 36 ||
[Analyze grammar]
gavaya uvāca |
sādhvastajagadādhāraṃ caṃdracūḍamumāpatim |
rāmanāthaṃ śivaṃ vande saṃsārāmayabheṣajam || 37 ||
[Analyze grammar]
śarabha uvāca |
aṃtaḥkaraṇamātmeti yadajñānādvimohitaiḥ |
bhaṇyate ramanāthaṃ tamātmānaṃ praṇamāmyaham || 38 ||
[Analyze grammar]
gandhamādana uvāca |
rāmanāthamumānāthaṃ gaṇanāthaṃ ca tryaṃbakam |
sarvapātakaśuddhyarthamupāse jagadīśvaram || 39 ||
[Analyze grammar]
sugrīva uvāca |
saṃsārāṃbhodhi madhye māṃ janmamṛtyujale bhaye |
putradāradhanakṣetravīcimālāsamākule || 40 ||
[Analyze grammar]
majjadbrahmāṃḍakhaṃḍe ca patitaṃ nāptapārakam |
krośaṃtamavaśaṃ dīnaṃ viṣayavyā lakātaram || 41 ||
[Analyze grammar]
vyādhinakrasamudvignaṃ tāpatrayajhaṣārtidam |
māṃ rakṣa girijānātha rāmanātha namo'stu te || 42 ||
[Analyze grammar]
vibhīṣaṇa uvāca |
saṃsāravanamadhye māṃ vinaṣṭanijamārgake |
vyādhicaure krodhasiṃhe janmavyāghre layorage || 43 ||
[Analyze grammar]
bālyayauvanavārdhakyamahābhīmāṃdhakūpake |
krodherṣyā lobhavahnau ca viṣayakrūraparvate || 44 ||
[Analyze grammar]
trāsabhūkaṃṭakāḍhye ca sīdaṃtamadhunāṃdhakam |
śobhanāṃ padavīṃ śaṃbho naya rāmeśvarādhunā || 45 ||
[Analyze grammar]
sarve vānarā ūcuḥ |
niṃdyāniṃdyeṣu sarvatra janitvā yoniṣu prabho |
kuṃbhīpākādinarake patitvā ca punastathā || 46 ||
[Analyze grammar]
janitvā ca punaryonau karmaśeṣeṇa kutsite |
saṃsāre patitānasmānrāmanātha dayānidhe || 47 ||
[Analyze grammar]
anāthānvivaśāndīnānkrośataḥ pāhi śaṃkara |
namastestu dayāsiṃdho rāmanātha maheśvara || 48 ||
[Analyze grammar]
brahmovāca |
namaste lokanāthāya rāmanāthāya śaṃbhave |
prasīda mama sarveśa madavidyāṃ vināśaya || 49 ||
[Analyze grammar]
iṃdra uvāca |
yasya śaktirumā devī jaganmātā trayīmayī |
tamahaṃ śaṃkaraṃ vaṃde rāmanāthamumāpatim || 50 ||
[Analyze grammar]
yama uvāca |
putrau gaṇeśvaraskaṃdau vṛṣo yasya ca vāhanam |
taṃ vai rāmeśvaraṃ seve sarvājñānanivṛttaye || 51 ||
[Analyze grammar]
varuṇa uvāca |
yasya pūjāprabhāvena jita mṛtyurmṛkaṃḍujaḥ |
mṛtyuṃjayamupāse'haṃ rāmanāthaṃ hṛdā tu tam || 52 ||
[Analyze grammar]
kubera uvāca |
īśvarāya lasatkarṇakuṃḍalābharaṇāya te |
lākṣāruṇaśarīrāya namo rāmeśvarāya vai || 53 ||
[Analyze grammar]
āditya uvāca |
namaste'stu mahādeva rāmanātha triyaṃbaka |
dakṣādhvaravināśāya namaste pāhi māṃ śiva || 54 ||
[Analyze grammar]
soma uvāca |
namaste bhasmadigdhāya śūline sarpamāline |
rāmanātha dayāṃbhodhe smaśānanilayāya te || 55 ||
[Analyze grammar]
agniruvāca |
indrādyakhiladikpālasaṃsevitapadāṃbuja |
rāmanāthāya śuddhāya namo digvāsase sadā || 56 ||
[Analyze grammar]
vāyuruvāca |
harāya harirūpāya vyāghracarmāṃbarāya ca |
rāmanātha namastubhyaṃ mamābhīṣṭaprado bhava || 57 ||
[Analyze grammar]
bṛhaspatiruvāca |
ahaṃtāsākṣiṇe nityaṃ pratyagadvayavastune |
rāmanātha mamājñānamāśu nāśaya te namaḥ || 58 ||
[Analyze grammar]
śukra uvāca |
vaṃcakānāmalabhyāya mahāmaṃtrārtharūpiṇe |
namo dvaitavihīnāya rāmanāthāya śaṃbhave || 59 ||
[Analyze grammar]
aśvināvūcatuḥ |
ātmarūpatayā nityaṃ yogināṃ bhāsate hṛdi |
ananya bhānavedyāya namaste rāghaveśvara || 60 ||
[Analyze grammar]
agastya uvāca |
ādideva mahādeva viśveśvara śivāvyaya |
rāmanāthāṃbikānātha prasīda vṛṣa bhadhvaja || 61 ||
[Analyze grammar]
aparādhasahasraṃ me kṣamasva vidhuśekhara |
mamāhamiti putrādāvahaṃtāṃ mama mocaya || 62 ||
[Analyze grammar]
sutīkṣṇa uvāca |
kṣetrāṇi ratnāni dhanāni dārā mitrāṇi vastrāṇi gavāśvaputrāḥ |
naivopakārāya hi rāmanātha mahyaṃ prayaccha tvamato viraktim || 63 ||
[Analyze grammar]
viśvāmitra uvāca |
śrutāni śāstrāṇyapi niṣphalāni trayyapyadhītā viphalaiva nūnam |
tvayīśvare cenna bhaveddhi bhaktiḥ śrīrāmanāthe śiva mānuṣasya || 64 ||
[Analyze grammar]
gālava uvāca |
dānāni yajñā niyamāstapāṃsi gaṃgāditīrtheṣu nimajjanāni |
rāmeśvaraṃ tvāṃ na namaṃti ye tu vyarthāni teṣāmiti niścayo'tra || 65 ||
[Analyze grammar]
vasiṣṭha uvāca |
kṛtvāpi pāpānyakhilāni lokastvāmetya rāmeśvara bhaktiyuktaḥ |
nameta cettāni layaṃ vrajeyuryathāṃdhakāro ravitejasā'ddhā || 66 ||
[Analyze grammar]
atriruvāca |
dṛṣṭvā tu rāmeśvaramekadāpi spṛṣṭvā namaskṛtya bhavaṃtamīśam |
punarna garbhaṃ sa naraḥ prayāyātkiṃ tvadvayaṃ te labhataṃ svarūpam || 67 ||
[Analyze grammar]
aṃgirā uvāca |
yo rāmanāthaṃ manujo bhavaṃtamupetya baṃdhūnpraṇamansmareta |
saṃtārayettānapi sarvapāpātkima dbhutaṃ tasya kṛtārthatāyām || 68 ||
[Analyze grammar]
gautama uvāca |
śrīrāmanātheśvara gūḍhamettadrahasyabhūtaṃ paramaṃ viśokam |
tvatpādamūlaṃ bhajatāṃ nṛṇāṃ ye sevāṃ prakurvaṃti hi te'pi dhanyāḥ || 69 ||
[Analyze grammar]
śatānaṃda uvāca |
vedāṃtavijñānarahasyavidbhirvijñeyametaddhi mumukṣubhistu |
śāstrāṇi sarvāṇi vihāya deva tvatsevanaṃ yadraghuvīranātha || 70 ||
[Analyze grammar]
bhṛguruvāca |
rāmanātha tava pādapaṃkajaṃ dvaṃdvaciṃtanavidhūtakalmaṣaḥ |
nirbhayaṃ vrajati satsukhā dvayaṃ suprabhaṃ tvatha amoghaciddhanam || 71 ||
[Analyze grammar]
kutsa uvāca |
rāmanātha tava pādasevanaṃ bhogamokṣavaradaṃ nṛṇāṃ sadā |
rauravādinarakapraṇāśanaṃ kaḥ pumānna bhajate rasagrahaḥ || 72 ||
[Analyze grammar]
kāśyapa uvāca |
rāmanātha tava pādasevināṃ kiṃ vratairuta tapobhiradhvaraiḥ |
vedaśāstra japacintayā ca kiṃ svargasindhupayasāpi kiṃ phalam || 73 ||
[Analyze grammar]
śrīrāmanātha tvamāgatya śīghraṃ mamotkrāṃtikāle bhavānyā ca sākam |
māṃ prāpaya svātmapādāravindaṃ viśokaṃ vimohaṃ sukhaṃ citsvarūpam || 74 ||
[Analyze grammar]
gandharvā ūcuḥ |
rāmanātha tvamasmākaṃ bhajatāṃ bhavasāgare |
apāre duḥkhakallole na tvattonyā gatirhi naḥ || 75 ||
[Analyze grammar]
kinnarā ūcuḥ |
rāmanātha bhavāraṇye vyādhivyāghrabhayānake |
tvāmaṃtareṇa nāsmākaṃ padavīdarśako bhavet || 76 ||
[Analyze grammar]
yakṣā ūcuḥ |
rāmanātheṃdriyārātibādhā no duḥsahā sadā |
tānvijetuṃ sahāyastvamasmākaṃ bhava dhūrjaṭe || 77 ||
[Analyze grammar]
nāgā ūcuḥ |
acintyamahimānaṃ tvā rāmanātha vayaṃ katham |
stotumalpadhiyaḥ śaktā bhaviṣyāmoṃ'bikāpate || 78 ||
[Analyze grammar]
kiṃpuruṣā ūcuḥ |
nānāyonau ca jananaṃ maraṇaṃ cāpyanekaśaḥ |
vināśaya tathā'jñānaṃ rāmanātha namo'stu te || 79 ||
[Analyze grammar]
vidyādharā ūcuḥ |
aṃbikāpataye tubhyamasaṃgāya mahātmane |
namaste rāmanāthāya prasīda vṛṣabhadhvaja || 80 ||
[Analyze grammar]
vasava ūcuḥ |
rāmanāthagaṇeśāya gaṇavṛṃdārcitāṃghraye |
gaṃgādharāya guhyāya namaste pāhi naḥ sadā || 81 ||
[Analyze grammar]
viśvedevā ūcuḥ |
jñaptimātraikaniṣṭhānāṃ muktidāya suyoginām |
rāmanāthāya sāṃbāya namo'smānrakṣa śaṃkara || 82 ||
[Analyze grammar]
maruta ūcuḥ |
paratattvāya tattvānāṃ tattvabhūtāya vastutaḥ |
namaste rāmanāthāya svayaṃbhānāya śaṃbhave || 83 ||
[Analyze grammar]
sādhyā ūcuḥ |
svātiriktavihīnāya jagatsattāpradāyine |
rāmeśvarāya devāya namo'vidyā vibhedine || 84 ||
[Analyze grammar]
sarve devā ūcuḥ |
saccidānaṃdasaṃpūrṇaṃ dvaitavastuvivarjitam |
brahmātmānaṃ svayaṃbhānamādimadhyāṃtavarjitam || 85 ||
[Analyze grammar]
avikriyamasaṃgaṃ ca pariśuddhaṃ sanātanam |
ākāśādiprapaṃcānāṃ sākṣibhūtaṃ parāmṛtam || 86 ||
[Analyze grammar]
pramātītaṃ pramāṇānāmapi bodhapradāyinam |
āvirbhāvatirobhāva saṃkocarahitaṃ sadā || 87 ||
[Analyze grammar]
svasminnadhyastarūpasya prapaṃcasyāsya sākṣiṇam |
nirlepaṃ paramānaṃdaṃ nirastasakalakriyam || 88 ||
[Analyze grammar]
bhūmānaṃdaṃ mahātmānaṃ cidrūpaṃ bhogavarjitam |
rāmanāthaṃ vayaṃ sarve svapātakaviśuddhaye || 89 ||
[Analyze grammar]
cintayāmaḥ sadā citte svātmānaṃdabubhutsavaḥ |
rakṣāsmānkaruṇāsindho rāma nātha namo'stu te || 9 ||
[Analyze grammar]
rāmanāthāya rudrāya namaḥ saṃsārahāriṇe |
brahmaviṣṇvādirūpeṇa vibhinnāya svamāyayā || 91 ||
[Analyze grammar]
vibhīṣaṇasacivā ūcuḥ |
varadāya vareṇyāya trinetrāya triśūline |
yogidhyeyāya nityāya rāmanāthāya te namaḥ || 92 ||
[Analyze grammar]
sūta uvāca |
iti rāmādibhiḥ sarvaiḥ stuto rāmeśvaraḥ śivaḥ |
prāha sarvānsamāhūya rāmādīndvijasattamāḥ || 93 ||
[Analyze grammar]
rāmarāma mahābhāga jānakīramaṇa prabho |
saumitre jānaki śubhe he sugrīva mukhāstathā || 94 ||
[Analyze grammar]
anye brahmamukhā yūyaṃ śṛṇudhvaṃ susamāsthitāḥ |
stotrādhyāyamimaṃ puṇyaṃ yuṣmābhiḥ kṛtamādarāt || 95 ||
[Analyze grammar]
ye paṭhaṃti ca śṛṇvaṃti śrāvayaṃti ca mānavāḥ |
madarcanaphalaṃ teṣāṃ bhaviṣyati na saṃśayaḥ || 96 ||
[Analyze grammar]
rāmacaṃdradhanuṣkoṭisnānapuṇyaṃ ca vai bhavet |
varṣamekaṃ rāmasetau vāsapuṇyaṃ bhaviṣyati || 97 ||
[Analyze grammar]
gandhamādanamadhyasthasarvartīrthābhimajjanāt |
yatpuṇyaṃ tadbhavettena nātra saṃśayakāraṇam || 98 ||
[Analyze grammar]
uktvaivaṃ rāmanātho'pi svātmaliṃge tirodadhe |
stotrādhyāyamimaṃ puṇyaṃ nityaṃ saṃkīrtayannaraḥ || 99 ||
[Analyze grammar]
jarāmaraṇanirmukto janmaduḥkhavivarjitaḥ |
rāmanāthasya sāyujyamuktiṃ prāpnotyasaṃśayaḥ || 100 ||
[Analyze grammar]
iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye rāmādibhī rāmanāthastotrakathanaṃnāmaikonapaṃcāśattamo'dhyāyaḥ || 49 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 49
The Skanda-Purana
by G. V. Tagare (2007)
(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.
Buy now!
Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)
(Set of 10 Books) - Chowkhamba Sanskrit Series Office
Buy now!
Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)
স্কন্ধ পুরাণম: - (Set of 7 Volumes)
Buy now!
Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)
ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)
Buy now!
Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)
સ્કંદ મહાપુરાણ: (Condensed/Summary)
Buy now!
Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)
(Condensed/Summary) - Devi Book Stall, Kodungallur
Buy now!