Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
rākṣasasya vadhātsūta rāvaṇasya mahāmune |
brahmahatyā kathamabhūdrāghavasya mahātmanaḥ || 1 ||
[Analyze grammar]

brāhmaṇasya vadhātsūta brahmahatyābhijāyate |
na brāhmaṇo daśagrīvaḥ kathaṃ tadvada no mune || 2 ||
[Analyze grammar]

brahmahatyā bhavetkrūrā rāmacaṃdrasya dhīmataḥ |
etannaḥ śraddadhānānāṃ vada kāruṇyato'dhunā || 3 ||
[Analyze grammar]

iti pṛṣṭastataḥ sūto naimiṣāraṇyavāsibhiḥ |
vaktuṃ pracakrame teṣāṃ praśnasyottaramuttamam || 4 ||
[Analyze grammar]

|śrīsūta uvāca |
brahmaputro mahātejāḥ pulastyonāma vai dvijāḥ |
babhūva tasya putro'bhūdviśravā iti viśrutaḥ || 5 ||
[Analyze grammar]

tasya putraḥ pulastya sya viśravā munipuṃgavāḥ |
cirakālaṃ tapastepe devairapi suduṣkaram || 6 ||
[Analyze grammar]

tapaḥ kurvati tasmiṃstu sumālī nāma rākṣasaḥ |
pātālalokādbhūlokaṃ sarvaṃ vai vicacāra ha || 7 ||
[Analyze grammar]

hemaniṣkāṃgadadharaḥ kālameghanibhacchaviḥ |
samādāya sutāṃ kanyāṃ padmahīnāmiva śriyam || 8 ||
[Analyze grammar]

vicaransa mahīpṛṣṭhe kadācitpuṣpakasthitam |
dṛṣṭvā viśravasaḥ putraṃ kuberaṃ vai dhaneśvaram || 9 ||
[Analyze grammar]

ciṃtayāmāsa vipreṃdrāḥ sumālī sa tu rākṣasaḥ |
kuberasadṛśaḥ putro yadyasmākaṃ bhaviṣyati || 10 ||
[Analyze grammar]

vayaṃ varddhāmahe sarve rākṣasā hyakutobhayāḥ |
vicāryaivaṃ nijasutāmabravīdrākṣaseśvaraḥ || 11 ||
[Analyze grammar]

sute pradānakālo'dya tava kaikasi śobhane |
adya te yauvanaṃ prāptaṃ taddeyā tvaṃ varāya hi || 12 ||
[Analyze grammar]

apradānena putrīṇāṃ pitaro duḥkhamāpnuyuḥ |
kiṃ ca sarvaguṇotkṛṣṭā lakṣmīriva sute śubhe || 13 ||
[Analyze grammar]

pratyākhyānabhayātpuṃbhirna ca tvaṃ prārthyase śubhe |
kanyāpitṛtvaṃ duḥkhāya sarveṣāṃ mānakāṃkṣiṇām || 14 ||
[Analyze grammar]

na jāne'haṃ varaḥ ko vā varayediti kanyake |
sā tvaṃ pulastyatanayaṃ muniṃ viśravasaṃ dvijam || 15 ||
[Analyze grammar]

pitāmahakulodbhūtaṃ varayasva svayaṃgatā |
kuberatulyāstanayā bhaveyuste na saṃśayaḥ || 16 ||
[Analyze grammar]

kaikasī tadvacaḥ śrutvā sā kanyā pitṛgauravāt |
aṃgīcakāra tadvākyaṃ tathāstviti śucismitā || 17 ||
[Analyze grammar]

parṇaśālāṃ muniśreṣṭhā gatvā viśravaso muneḥ |
atiṣṭhadaṃtike tasya lajjamānā hyadhomukhī || 18 ||
[Analyze grammar]

tasminnavasare viprāḥ pulastyatanayaḥ sudhīḥ |
agnihotramupāste sma jvalatpāvakasannibhaḥ || 19 ||
[Analyze grammar]

saṃdhyākālamatikrūramaviciṃtya tu kaikasī |
abhyetya taṃ muniṃ subhrūḥ piturvacanagauravāt || 20 ||
[Analyze grammar]

tasthāvadhomukhī bhūmiṃ likhatyaṃguṣṭhakoṭinā |
viśravāstāṃ vilokyātha kaikasīṃ tanumadhyamām |
uvāca sasmito viprāḥ pūrṇacaṃdranibhānanām || 21 ||
[Analyze grammar]

viśravā uvāca |
śobhane kasya putrī tvaṃ kuto vā tvamihāgatā || 22 ||
[Analyze grammar]

kāryaṃ kiṃ vā tvamuddiśya vartase'tra śucismite |
yathārthato vadasvādya mama sarvamaniṃdite || 23 ||
[Analyze grammar]

itīritā kaikasī sā kanyā baddhāṃjalirdvijāḥ |
uvāca taṃ muniṃ prahvā vinayena samanvitā || 24 ||
[Analyze grammar]

tapaḥ prabhāvena mune madabhiprāyamadya tu |
vettumarhasi samyaktvaṃ pulastyakuladīpana || 25 ||
[Analyze grammar]

ahaṃ tu kaikasī nāma sumāliduhitā mune |
mattātasyājñayā brahmaṃstavāṃtikamupāgatā || 26 ||
[Analyze grammar]

śeṣa tvaṃ jñānadṛṣṭyādya jñātumarhasyasaṃśayaḥ |
kṣaṇaṃ dhyātvā muniḥ prāha viśravāḥ sa tu kaikasīm || 27 ||
[Analyze grammar]

mayā te viditaṃ subhrūrmanogatamabhīpsitam |
putrābhilāṣiṇī sā tvaṃ māmagāḥ sāṃprataṃ śubhe || 28 ||
[Analyze grammar]

sāyaṃkāle'dhunā krūre yasmānmāṃ tvamupāgatā |
putrābhilāṣiṇī bhūtvā tasmāttvāṃ prabravīmyaham || 29 ||
[Analyze grammar]

śṛṇuṣvāvahitā rāme kaikasī tvamaniṃdite |
dāruṇāndāruṇākārāndāruṇābhijanapriyān || 30 ||
[Analyze grammar]

janayiṣyasi putrāṃstvaṃ rākṣasānkrūrakarmaṇaḥ |
śrutvā tadvacanaṃ sā tu kaikasī praṇipatya tam || 31 ||
[Analyze grammar]

pulastyatanayaṃ prāha kṛtāṃjalipuṭā dvijāḥ |
bhagavadīdṛśāḥ putrāstvattaḥ prāptuṃ na yujyate || 32 ||
[Analyze grammar]

ityuktaḥ sa muniḥ prāha kaikasīṃ tāṃ sumadhyamām |
madvaṃśānuguṇaḥ putraḥ paścimaste bhaviṣyati || 33 ||
[Analyze grammar]

dhārmikaḥ śāstravicchāṃto na tu rākṣasaceṣṭitaḥ |
ityuktā kaikasī viprāḥ kāle katipaye gate || 34 ||
[Analyze grammar]

suṣuve tanayaṃ krūraṃ rakṣorūpaṃ bhayaṃkaram |
dvipaṃcaśīrṣaṃ kumatiṃ viṃśadbāhuṃ bhayānakam || 35 ||
[Analyze grammar]

tāmroṣṭhaṃ kṛṣṇavadanaṃ raktaśmaśru śiroruham |
mahādaṃṣṭraṃ mahākāyaṃ lokatrāsakaraṃ sadā || 36 ||
[Analyze grammar]

daśagrīvābhidhaḥ so'bhūttathā rāvaṇa nāmavān |
rāvaṇānaṃtaraṃ jātaḥ kumbhakarṇābhidhaḥ sutaḥ || 37 ||
[Analyze grammar]

tataḥ śūrpaṇakhā nāmnā krūrā jajñe ca rākṣasī |
tato babhūva kaikasyā vibhīṣaṇa iti śrutaḥ || 38 ||
[Analyze grammar]

paścimastanayo dhīmāndhārmiko vedaśāstravit |
ete viśravasaḥ putrā daśagrīvādayo dvijāḥ || 39 ||
[Analyze grammar]

ato daśagrīvavadhātkumbhakarṇavadhādapi |
brahmahatyā samabhavadrāmasyākliṣṭakarmaṇaḥ || 40 ||
[Analyze grammar]

atastacchāṃtaye rāmo liṃgaṃ rāmeśvarābhidham |
sthāpayāmāsa vidhinā vaidikena dvijottamāḥ || 41 ||
[Analyze grammar]

evaṃ rāvaṇaghātena brahmahatyāsamudbhavaḥ |
samabhūdrāmacaṃdrasya lokakāṃtasya dhīmataḥ || 42 ||
[Analyze grammar]

tatsahaitukamākhyātaṃ bhavatāṃ brahmaghātajam |
pāpaṃ yacchāṃtaye rāmo liṃgaṃ prātiṣṭhipatsvayam || 43 ||
[Analyze grammar]

evaṃ liṃgaṃ pratiṣṭhāpya rāmacandro'tidhārmikaḥ |
mene kṛtārthamātmānaṃ sasītā varajo dvijāḥ || 44 ||
[Analyze grammar]

brahmahatyā gatā yatra rāmacaṃdrasya bhūpateḥ |
tatra tīrthamabhūtkiṃcidbrahmahatyāvimocanam || 45 ||
[Analyze grammar]

tatra snānaṃ mahāpuṇyaṃ brahmahatyāvināśanam |
dṛśyate rāvaṇo'dyāpi chāyārūpeṇa tatra vai || 46 ||
[Analyze grammar]

tadagre nāgalokasya bilamasti mahattaram |
daśagrīvavadhotpannāṃ brahmahatyāṃ balīyasīm || 47 ||
[Analyze grammar]

tadbilaṃ prāpayāmāsa jānakīramaṇo dvijāḥ |
tasyopari bilasyātha kṛtvā maṇḍapamuttamam || 48 ||
[Analyze grammar]

bhairavaṃ sthāpayāmāsa rakṣārthaṃ tatra rāghavaḥ |
bhairavājñāparitrastā brahmahatyā bhayaṃkarī || 49 ||
[Analyze grammar]

nāśaknottadbilādūrdhvaṃ nirgaṃtuṃ dvijasattamāḥ |
tasminneva bile tasthau brahmahatyā nirudyamā || 50 ||
[Analyze grammar]

rāmanāthamahāliṃgaṃ dakṣiṇe girijā mudā |
vartate paramānaṃdaśivasyārdhaśarīriṇī || 51 ||
[Analyze grammar]

ādityasomau vartete pārśvayostatra śūlinaḥ |
devasya purato vahnī rāmanāthasya vartate || 52 ||
[Analyze grammar]

āste śatakratuḥ prācyāmāgneyāṃ ca tathā'nalaḥ |
āste yamo dakṣiṇasyāṃ rāmanāthasya sevakaḥ || 53 ||
[Analyze grammar]

nairṛte nirṛtirviprā vartate śaṃkarasya tu |
vāruṇyāṃ varuṇo bhaktyā sevate rāghaveśvaram || 54 ||
[Analyze grammar]

vāyavye tu diśo bhāge vāyurāste śivasya tu |
uttarasyāṃ ca dhanado rāmanāthasya vartate || 55 ||
[Analyze grammar]

īśānye'sya ca digbhāge maheśo vartate dvijāḥ |
vināyaka kumārau ca mahādevasutāvubhau || 56 ||
[Analyze grammar]

yathāpradeśaṃ vartete rāmanāthālaye'dhunā |
vīrabhadrādayaḥ sarve maheśvaragaṇeśvarāḥ || 57 ||
[Analyze grammar]

yathāpradeśaṃ vartaṃte rāmanāthālaye sadā |
munayaḥ pannagāḥ siddhā gandharvāpsarasāṃ gaṇāḥ || 58 ||
[Analyze grammar]

saṃtuṣyamāṇahṛdayā yatheṣṭaṃ śivasannidhau |
vartaṃte rāmanāthasya sevārthaṃ bhaktipūrvakam || 59 ||
[Analyze grammar]

rāmanāthasya pūjārthaṃ śrotriyānbrāhmaṇānbahūn |
rāmeśvare raghupatiḥ sthāpayāmāsa pūjakān || 60 ||
[Analyze grammar]

rāmapratiṣṭhitānviprānhavyakavyādinārcayet |
tuṣṭāste toṣitāḥ sarvā pitṛbhiḥ sahadevatāḥ || 61 ||
[Analyze grammar]

tebhyo bahudhanāngrāmānpradadau jānakīpatiḥ |
rāmanāthamahādeva naivedyārthamapi dvijāḥ || 62 ||
[Analyze grammar]

bahūngrāmānbahudhanaṃ pradadau lakṣmaṇāgrajaḥ |
hārakeyūrakaṭakaniṣkādyābharaṇāni ca || 63 ||
[Analyze grammar]

anekapaṭṭa vastrāṇi kṣaumāṇi vividhāni ca |
rāmanāthāya devāya dadau daśarathātmajaḥ || 64 ||
[Analyze grammar]

gaṃgā ca yamunā puṇyā sarayūśca sarasvatī |
setau rāmeśvaraṃ devaṃ bhajaṃte svāghaśāṃtaye || 65 ||
[Analyze grammar]

etadadhyāyapaṭhanācchravaṇādapi mānavaḥ |
vimuktaḥ sarvapāpebhyaḥ sāyujyaṃ labhate hareḥ || 66 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye rāmasya brahmahatyotpattihetunirūpaṇaṃ nāma saptacatvāriṃśo'dhyāyaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 47

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: