Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
dhanuṣkoṭestu māhātmyaṃ bhūyo'pi prabravīmyaham |
durācārābhidho yatra snātvā mukto bhavaddvijāḥ || 1 ||
[Analyze grammar]

munaya ūcuḥ |
durācārābhidhaḥ ko'sau sūta tattvārthakovida |
kiṃca pāpaṃ kṛtaṃ tena durācāreṇa vai mune || 2 ||
[Analyze grammar]

kathaṃ vā pātakā nmukto dhanuṣkoṭau nimajjanāt |
etacchuśrūṣamāṇānāṃ vistarādvada no mune || 3 ||
[Analyze grammar]

śrīsūta uvāca |
munayaḥ śrūyatāṃ tasya durācārasya pātakam |
snānena dhanuṣaḥ koṭau yathā muktaśca pātakāt || 4 ||
[Analyze grammar]

durācārābhidho vipro gautamītīramāśritaḥ |
kaścidasti dvijāḥ pāpī krūrakarmarataḥ sadā || 5 ||
[Analyze grammar]

brahmaghnaiśca surāpaiśca steyibhirgurutalpagaiḥ |
tadā saṃsargaduṣṭo'sau taiḥ sākaṃ nyavasadvijāḥ || 6 ||
[Analyze grammar]

mahāpātakisaṃsargaṃ doṣeṇāsya dvijasya vai |
brāhmaṇyaṃ sakalaṃ naṣṭaṃ niḥśeṣeṇa dvijottamāḥ || 7 ||
[Analyze grammar]

mahāpātakibhiḥ sārddhaṃ dinamekaṃ tu yo dvijaḥ |
nivasetsādaraṃ tasya tatkṣaṇādvai dvijanmanaḥ || 8 ||
[Analyze grammar]

brāhmaṇasya turīyāṃśo naśyatyeva na saṃśayaḥ |
dvidinaṃ sevanātsparśāddarśanācchayanāttathā || 9 ||
[Analyze grammar]

bhojanātsaha paṃktau ca mahāpātakibhirdvijāḥ |
dvitīyabhāgo naśyeta brāhmaṇasya na saṃśayaḥ || 10 ||
[Analyze grammar]

tridinācca tṛtīyāṃśo naśyatyeva na saṃśayaḥ |
caturdināccaturthāṃśo vilayaṃ yāti hi dhruvam || 11 ||
[Analyze grammar]

ataḥ paraṃ tu taiḥ sākaṃ śayanāsanabhojanaiḥ |
tattulyapātakī bhūyānmahāpātakasaṃbhavāt || 12 ||
[Analyze grammar]

tena brāhmaṇyahīno'yaṃ durācārābhidho dvijāḥ |
grasto'bhavadbhīṣaṇena vetālena balīyasā || 13 ||
[Analyze grammar]

asau paravaśastena vetālenātipīḍitaḥ |
deśāddeśaṃ bhramanviprā vanāccaiva vanāṃtaram || 14 ||
[Analyze grammar]

pūrvapuṇyavipākena daivayogena sa dvijaḥ |
rāmacaṃdradhanuṣkoṭiṃ mahāpātakanāśanīm || 15 ||
[Analyze grammar]

anudrutaḥ piśācena tenāviṣṭo yayau dvijāḥ |
nyamajjayatsa vetālo dhanuṣkoṭijale tvamum || 16 ||
[Analyze grammar]

dhanuṣkoṭijale so'yaṃ vetālena praveśitaḥ |
udatiṣṭhatkṣaṇādeva vetālena vimocitaḥ || 17 ||
[Analyze grammar]

utthito'sau dvijo viprā dhanuṣkoṭijalāttadā |
svastho vyaciṃtayatko'yaṃ deśo jaladhitīrataḥ || 18 ||
[Analyze grammar]

kathaṃ mayāgatamiha gautamītīravāsinā |
iti ciṃtākulaḥ so'yaṃ dhanuṣkoṭinivāsinam || 19 ||
[Analyze grammar]

dattātreyaṃ mahātmānaṃ yogipravaramuttamam |
samāgamya praṇamyāsau durācāro'bhyabhāṣata || 20 ||
[Analyze grammar]

na jāne bhagavandeśaḥ katamo'yaṃ vadādhunā |
gautamītīranilayo durācārābhidho hyaham || 21 ||
[Analyze grammar]

kṛpayā brūhi me brahmanmayātra kathamāgatam |
iti pṛṣṭo munistena durācāreṇa suvrataḥ || 22 ||
[Analyze grammar]

dhyātvā muhūrtamavadaddurācāraṃ ghṛṇānidhiḥ |
mahāpātakisaṃsarge durācāra kṛte purā || 23 ||
[Analyze grammar]

brāhmaṇyaṃ naṣṭamabhavadvetālastvāṃ tato'grahīt |
tenāviṣṭastvamāyāto vivaśo'tra vimūḍhadhīḥ || 24 ||
[Analyze grammar]

nyamajjayattvāṃ vetālo dhanuṣkoṭijale'tra tu |
tatra majjanamātreṇa vimuktaḥ pātakādbhavān || 25 ||
[Analyze grammar]

dhanuṣkoṭau tu ye snānaṃ puṇye kurvaṃti mānavāḥ |
teṣāṃ naśyaṃti vai satyaṃ paṃcapātakasaṃcayāḥ || 26 ||
[Analyze grammar]

rāmacaṃdradhanuṣkoṭāvatra majjanamātrataḥ |
mahāpātakisaṃsargadoṣaste vilayaṃ yayau || 27 ||
[Analyze grammar]

tannāśādeva vetālastvāṃ muktvā vilayaṃ gataḥ |
tvāmagrahīdyo vetālaḥ purāyaṃ brāhmaṇo'bhavat || 28 ||
[Analyze grammar]

so'yaṃ bhādrapade māse kṛṣṇapakṣe mahālayam |
pārvaṇena vidhānena pitṝṇāṃ nākaronmudā || 29 ||
[Analyze grammar]

tena svapitṛbhiḥ śapto vetālatvamagādayam |
sopi cāsya dhanuṣkoṭeravalokanamātrataḥ || 30 ||
[Analyze grammar]

vetālatvaṃ vihāyeha viṣṇulokama vāptavān |
ato bhādrapade māse kṛṣṇapakṣe mahālayam || 31 ||
[Analyze grammar]

uddiśya svapitṝnye tu na kurvantyatilobhataḥ |
mahālobhayutāste'ddhā vetālāḥ syurna saṃśayaḥ || 32 ||
[Analyze grammar]

tasmādbhādrapade māse kṛṣṇapakṣe mahālayam |
pitṝnuddiśya śaktyā ye brāhmaṇānvedapāragān || 33 ||
[Analyze grammar]

bhojayeyurmahānnena na te viṃdaṃti durgatim |
yastu bhādrapade māse kṛṣṇapakṣe mahālayam || 34 ||
[Analyze grammar]

svaśaktyanuguṇaṃ vipramekaṃ dvau trīnakiṃcanaḥ |
bhojayennahi daurgatyaṃ bhavedasya kadācana || 35 ||
[Analyze grammar]

ayaṃ bhādrapade māse pitṝṇāmanupāsanāt |
yayau vetālatāṃ vipro yastvāṃ jagrāha pāpinam || 36 ||
[Analyze grammar]

kālo bhādrapadamāsamārabhya vṛścikāvadhi |
mahālayasya kathito munibhistattvadarśibhiḥ || 37 ||
[Analyze grammar]

māso bhādrapadaḥ kālastatrāpi hi viśiṣyate |
kṛṣṇa pakṣo viśiṣṭaḥ syāddurācāraka tatra vai || 38 ||
[Analyze grammar]

tasmiñchubhe kṛṣṇapakṣe prathamāyāṃ tathā tithau |
śrāddhaṃ mahālayaṃ kuryādyo naro bhaktipūrvakam || 39 ||
[Analyze grammar]

tasya prīṇāti bhagavānpāvakaḥ sarvapāvanaḥ |
sa vahnilokamāpnoti vahninā saha modate || 40 ||
[Analyze grammar]

tasmai ca jvalano devaḥ sarvaiśvaryaṃ dadātyapi |
prathamāyāṃ tithau martyo yo na kuryānmahālayam || 41 ||
[Analyze grammar]

vahnirgṛhaṃ dahettasya śriyaṃ kṣetrādikaṃ tathā |
vedajñe brāhmaṇe bhukte prathamāyāṃ mahālaye || 42 ||
[Analyze grammar]

daśa kalpasahasrāṇi pitaro yāṃti tṛptatām |
dvitīyāyāṃ tu yo bhaktyā kuryācchrāddhaṃ mahālayam || 43 ||
[Analyze grammar]

tasya prīṇāti bhagavānbhavānīpatirīśvaraḥ |
sa kailāsamavāpnoti śivena saha modate || 44 ||
[Analyze grammar]

vipulāṃ saṃpadaṃ tasmai prīto dadyānmaheśvaraḥ |
dvitīyāyāṃ tithau martyo yo na kuryānmahālayam || 45 ||
[Analyze grammar]

tasya vai kupitaḥ śaṃbhurnāśayedbrahmavarcasam |
rauravaṃ kālasūtrākhyaṃ narakaṃ cāsya dāsyati || 46 ||
[Analyze grammar]

vedajñe brāhmaṇe bhukte dvitīyāyāṃ mahālaye |
viṃśatkalpa sahasrāṇi pitaro yāṃti tṛptatām || 47 ||
[Analyze grammar]

anugrahātpitṝṇāṃ ca saṃtatiścāsya varddhate |
tṛtīyāyāṃ naro bhaktyā kuryācchrāddhaṃ mahālayam || 48 ||
[Analyze grammar]

tasya prīṇāti bhagavāṃllokapālo dhanādhipaḥ |
mahāpadmādinidhayo vartaṃte tasya vai vaśe || 49 ||
[Analyze grammar]

tasyānugāstrayo devā brahmaviṣṇumaheśvarāḥ |
tṛtīyāyāṃ tithau martyo yo na kuryānmahālayam || 50 ||
[Analyze grammar]

dhanado bhagavāṃstasya saṃpadaṃ harati kṣaṇāt |
dāridyaṃ ca dadātyasmai bahuduḥkhasamākulam || 51 ||
[Analyze grammar]

tṛtīyāyāṃ tithau martyo yaḥ karoti mahālayam |
tṛpyaṃti pitarastasya triṃśatkalpasahasrakam || 52 ||
[Analyze grammar]

caturthyāṃ tu naro bhaktyā śrāddhaṃ kuryānmahālayam |
tasya prīṇāti bhagavānheraṃbaḥ pārvatīsutaḥ || 53 ||
[Analyze grammar]

tasya vighnāśca naśyaṃti gajavaktraprasādataḥ |
caturthyāṃ tu tithau martyo yo na kuryānmahālayam || 54 ||
[Analyze grammar]

vighneśo bhagavāṃstasya sadā vighnaṃ karoti hi |
caṇḍakolāhalābhikhye narake ca patatyatha || 55 ||
[Analyze grammar]

caturthyāṃ vai tithau martyo yaḥ karoti mahālayam |
pitaraḥ kalpasāhasraṃ catvāriṃśatpraharṣitāḥ || 56 ||
[Analyze grammar]

bahūnputrānpradāsyaṃti śrāddhakarturniraṃtaram |
paṃcamyāṃ tu tithau bhaktyā yo na kuryānmahālayam || 57 ||
[Analyze grammar]

tasya lakṣmīrbhagavatī parityajati maṃdiram |
alakṣmīḥ kalahādhārā tasya prādurbhavedgṛhe || 58 ||
[Analyze grammar]

pacamyāṃ tu tithau martyo yaḥ karoti mahālayam |
tasya tṛpyaṃti pitaraḥ paṃcakalpasahasrake || 59 ||
[Analyze grammar]

saṃtatiṃ cāpyavicchinnāmasmai dāsyaṃti tarpitāḥ |
pārvatī ca prasannā syānmahadaiśvaryadāyinī || 60 ||
[Analyze grammar]

ṣaṣṭhyāṃ tithau naro bhaktyā śrāddhaṃ kuryānmahālayam |
tasya prīṇāti bhagavānṣaṇmukhaḥ pārvatī sutaḥ || 61 ||
[Analyze grammar]

tasya putrāśca pautrāśca ṣaṇmukhasya prasādataḥ |
grahairvālagrahaiścaiva na bādhyaṃte kadācana || 62 ||
[Analyze grammar]

ṣaṣṭhyāṃ tithau naro bhaktyā yo na kuryānmahālayam |
tasya skando mahāseno vimukhaḥ syānna saṃśayaḥ || 63 ||
[Analyze grammar]

garbhānnirgatamātraiva prajā tasya vinaśyati |
pūtanādigrahakulairbādhyate ca niraṃtaram || 64 ||
[Analyze grammar]

vahnijvālāpraveśākhye narake ca patatyadhaḥ |
ṣaṣṭhyāṃ tithau yaḥ śraddhāvānkuryācchrāddhaṃ mahālayam || 65 ||
[Analyze grammar]

ṣaṣṭikalpasahasraṃ tu pitaro yāmati tṛptatām |
putrānapi pradāsyaṃti saṃpadaṃ vipulāṃ tathā || 66 ||
[Analyze grammar]

saptamyāṃ tu tithau martyaḥ śrāddhaṃ kuryānmahālayam |
hiraṇyapāṇirbhagavānādityastasya tuṣyati || 67 ||
[Analyze grammar]

arogo dṛḍhagātraḥ syādbhāskarasya prasādataḥ |
hiraṇyapāṇirbhagavānhiraṇyaṃ pāṇinā svayam || 68 ||
[Analyze grammar]

mahālayaśrāddhakartre dadāti prītamānasaḥ |
saptamyāṃ tu tithau bhaktyā yo na kuryānmahālayam || 69 ||
[Analyze grammar]

vyādhibhiḥ kṣayarogādyai bādhyate sa divāniśam |
tīkṣṇadhārāstraśayyākhye narake ca patatyadhaḥ || 70 ||
[Analyze grammar]

saptamyāṃ yo naro bhaktyā śrāddhaṃ kuryānmahālayam |
saptatiṃ kalpasāhasraṃ prīṇaṃti pitaro'sya vai || 71 ||
[Analyze grammar]

saṃtatiṃ cāpyavicchinnāṃ dadyuḥ pitṛgaṇāḥ sadā |
aṣṭamyāṃ tu tithau martyaḥ śrāddhaṃ kuryānmahāla yam || 72 ||
[Analyze grammar]

mṛtyuṃjayaḥ kṛttivāsāstasya prīṇāti śaṃkaraḥ |
karasthaṃ tasya kaivalyaṃ śaṃkarasya prasādataḥ || 73 ||
[Analyze grammar]

mahālayena śrāddhena tuṣṭe sākṣāttri yaṃbake |
caturdaśasu lokeṣu durlabhaṃ tasya kiṃ bhavet || 74 ||
[Analyze grammar]

mahālayaṃ na kuryādvai yo'ṣṭamyāṃ mūḍhacetanaḥ |
saṃsārasāgare ghore sadā majjati duḥkhitaḥ || 75 ||
[Analyze grammar]

kadācidapi tasyeṣṭaṃ naiva siddhyati bhūtale |
vaitariṇyākhyanarake patatyācaṃdratārakam || 76 ||
[Analyze grammar]

yo'ṣṭamyāṃ śraddhayā śrāddhaṃ naraḥ kuryānmahālayam |
aśītikalpasāhasraṃ tṛpyaṃti pitaro'sya vai || 77 ||
[Analyze grammar]

āśīrbhirvarddhayaṃtyenaṃ vighnaścāsya vyapohati |
saṃtatiṃ cāpyavicchinnāṃ dadyuḥ pitṛgaṇāḥ sadā || 78 ||
[Analyze grammar]

navamyāṃ tu tithau martyaḥ śrāddhaṃ kuryānmahālayam |
durgādevī bhagavatī tasya prīṇāti śāṃbhavī || 79 ||
[Analyze grammar]

kṣayāpasmārakuṣṭhā dīnkṣudrapretapiśācakān |
nāśayettasya santuṣṭā durgā mahiṣamardinī || 80 ||
[Analyze grammar]

navamyāṃ tu tithau martyo yo na kuryānmahālayam |
apasmāreṇa pīḍyeta tathaiva brahmarakṣasā || 81 ||
[Analyze grammar]

abhicārārthakṛtyābhirvādhyeta ca nirantaram |
navamyāṃ yastithau martyaḥ śrāddhaṃ kuryānmahālayam || 82 ||
[Analyze grammar]

navatiṃ kalpasāhasraṃ tṛpyanti pitaro'sya vai |
saṃtatiṃ cāpyavicchinnāṃ dadyuḥ pitṛgaṇāḥ sadā || 83 ||
[Analyze grammar]

daśamyāṃ tu tithau martyaḥ śrāddhaṃ kuryānmahālayam |
tasyāmṛtakalaścandraḥ ṣoḍaśātmā prasīdati || 84 ||
[Analyze grammar]

auṣadhīnāmadhīśe'smiñchrāddhenānena toṣite |
vrīhyādīni tu dhānyāni dadyuroṣadhayaḥ sadā || 85 ||
[Analyze grammar]

yo na kuryāddaśamyāṃ tu mahālayamanuttamam |
oṣadhyo niṣphalāstasya kṛṣiścāpyasya niṣphalā || 86 ||
[Analyze grammar]

daśamyāṃ yastithau martyaḥ śrāddhaṃkuryānmahālayam |
śatakalpasahasrāṇi tṛpyaṃti pitaro'sya vai || 87 ||
[Analyze grammar]

saṃtatiṃ cāpyavicchinnāṃ dadyuḥ pitṛgaṇāḥ sadā |
ekādaśyāṃ naro bhaktyā śrāddhaṃ kuryānmahālayam || 88 ||
[Analyze grammar]

saṃhartā sarvalokasya tasya rudraḥ prasīdati |
rudrasya sarvasaṃhartuḥ prasādena jagatpateḥ || 89 ||
[Analyze grammar]

śatrūnparājaya tyeṣa śrāddhakartā nirantaram |
brahmahatyāyutaṃ cāpi tasya naśyati tatkṣaṇāt || 90 ||
[Analyze grammar]

agniṣṭomādiyajñānāṃ phalamāpnoti puṣkalam |
ekādaśyāṃ naro bhaktyā yo na kuryānmahālayam || 91 ||
[Analyze grammar]

tasya vai vimukho rudro na prasīdati karhicit |
sarvato vardhamānāśca bādhante śatravo hyamum || 92 ||
[Analyze grammar]

agniṣṭomādikā yajñāḥ kṛtāśca bahudakṣiṇāḥ |
niṣphalā eva tasya syurbhasmani nyastahavyavat || 93 ||
[Analyze grammar]

brahmavātakatulyaḥ syācchrāddhākaraṇadoṣataḥ |
ekādaśyāṃ tithau yastu śrāddhaṃ kuryānmahālayam || 94 ||
[Analyze grammar]

dviśataṃ kalpasāhasraṃ tṛpyaṃti pitaro'sya vai |
saṃtatiṃ cāpyavicchinnāṃ dadyuḥ pitṛ gaṇāḥ sadā || 95 ||
[Analyze grammar]

dvādaśyāṃ tu tithau martyaḥ kuryācchrāddhaṃ mahālayam |
tasya lakṣmīpatiḥ sākṣātprasīdati janārdanaḥ || 96 ||
[Analyze grammar]

prasanne sati deveśe devadeve janārdane |
carācaraṃ jagatsarvaṃ prītameva na saṃśayaḥ || 97 ||
[Analyze grammar]

bhūmirharipriyā cāsya sasyaṃ saṃvarddhayatyapi |
lakṣmīśca varddhate tasya maṃdire harivallabhā || 98 ||
[Analyze grammar]

gadā kaumodakī nāma nārāyaṇakarasthitā |
apasmārādibhūtāni nāśayatyeva sarvadā || 99 ||
[Analyze grammar]

tīkṣṇadhāraṃ tathā cakraṃ śatrūnasya dahatyapi |
yātudhānapiśācādīñchaṃkhaścāsya vyapohati || 100 ||
[Analyze grammar]

evaṃ sarvātmanā pīḍāṃ vārayatyasya keśavaḥ |
mahālayaṃ na kuryādyo dvādaśyāṃ manujā dhama || 1 ||
[Analyze grammar]

tasya kṣetrāṇi saṃpacca vinaśyaṃti na saṃśayaḥ |
apasmārādibhūtāni śatravaśca mahābalāḥ || 2 ||
[Analyze grammar]

yātudhānāśca bādhante taṃ vai viṣṇuparāṅmukham |
pātyate narake cāpi asthibhedananāmake || 3 ||
[Analyze grammar]

dvādaśyāṃ bhaktiyukto yaḥ śrāddhaṃ kuryānmahālayam |
ṣaṭśataṃ kalpasāhasraṃ prīṇaṃti pitaro'sya vai || 4 ||
[Analyze grammar]

saṃtatiṃ cāpyavicchinnāṃ pitaro'smai dadatyapi |
trayodaśyāṃ naro bhaktyā śrāddhaṃ kuryānmahālayam || 5 ||
[Analyze grammar]

prasīdatyasya bhagavānkaṃdarpo ratināyakaḥ |
sragcaṃdanādayo bhogā lalanāśca manoramāḥ || 6 ||
[Analyze grammar]

kāmadevaprasādena tasya siddhyaṃti sarvadā |
ājanmamaraṇāṃtaṃ ca sukhameva sa viṃdate || 7 ||
[Analyze grammar]

yo na kuryāttrayodaśyāṃ na ca śrāddhaṃ mahālayam |
kāmadevo'sya vimukhaḥ striyo bhogāṃśca nāśayet || 8 ||
[Analyze grammar]

aṃgāraśayyābhramaṇe narake pātayatyamum |
pitṝnuddiśya yaḥ kuryāttra yodaśyāṃ mahālayam || 9 ||
[Analyze grammar]

sahasrakalpasāhasraṃ prīṇaṃti pitaro'sya vai |
saṃtatiṃ cāpyavicchinnāṃ dadyuḥ pitṝgaṇāstadā || 110 ||
[Analyze grammar]

caturdaśyāṃ naro bhaktyā śrāddhaṃ kuryānmahālayam |
tasyābhīṣṭapradānāya jāgarti bhagavācchivaḥ || 11 ||
[Analyze grammar]

upadiśya śivajñānaṃ sāyujyaṃ ca dadātyapi |
surāpānāyutaṃ cāpi svarṇasteyāyutaṃ tathā || 12 ||
[Analyze grammar]

naśyaṃti tatkṣaṇādeva caturdaśyāṃ mahālayāt |
caṇḍālavṛṣalastrīṇāṃ saṃgadoṣo'pi naśyati || 13 ||
[Analyze grammar]

aśvamedhasahasrasya pauṃḍarīkāyutasya ca |
puṣkalā phalasiddhiḥ syāccaturdaśyāṃ mahālayāt || 14 ||
[Analyze grammar]

yo na kuryāccaturdaśyāṃ śrāddhametanmahālayam |
sa kalpakoṭisāhasraṃ kalpakoṭiśataṃ tathā || 15 ||
[Analyze grammar]

saṃsārāṃdhamahākūpe patitaḥ syādaniṣkṛtiḥ |
acorayitvā kanakamapītvāpi surāṃ tathā || 16 ||
[Analyze grammar]

surāpānādibhirdoṣairlipyate sa vimūḍhadhīḥ |
kṛtā api vidhānena yajñāḥ syurniṣphalāstathā || 17 ||
[Analyze grammar]

caturdaśyāṃ tithau yastu kuryācchrāddhaṃ mahālayam |
lakṣakoṭisahasrāṇi lakṣakoṭiśatānica || 18 ||
[Analyze grammar]

kalpāni pitarastasya tṛpyaṃtyeva na saṃśayaḥ |
narakasthāśca pitaraḥ svargaṃ yāṃti praharṣitāḥ || 19 ||
[Analyze grammar]

saṃtatiṃ cāpyavicchinnāṃ dadyuḥ pitṛgaṇāstadā |
amāyāṃ tu naro bhaktyā śrāddhaṃ kuryānmahālayam || 120 ||
[Analyze grammar]

pitṝṇāṃ tasya tṛptiḥ syāda naṃtā nātra saṃśayaḥ |
sudhāmāsvādya yā tṛptirdevānāṃdivi vai bhavet || 21 ||
[Analyze grammar]

anaṃtā tādṛśī tṛptiramāvāsyāṃ mahālayāt |
amāvāsyā mahāpuṇyā pitṛdevanamaskṛtā || 22 ||
[Analyze grammar]

śāṃtā hyeṣā tu paramā śivasya ca mahāpriyā |
tasyāṃ mahālaye śrāddhe bhojayedvedavittamān || 23 ||
[Analyze grammar]

tena tṛptiḥ pitṝṇāṃ syādanaṃtā tuṣyate śivaḥ |
brahmahatyādayaḥ paṃca pātakā nāśamāpnuyuḥ || 24 ||
[Analyze grammar]

kṛtāśca syurvidhānena sarve yajñāḥ sadakṣiṇāḥ |
anuṣṭhitāḥ syurvidhivatsarve dharmāḥ sanātanāḥ || 25 ||
[Analyze grammar]

amāvāsyādine yena kṛtaṃ śrāddhaṃ mahālayam |
pratyagbrahmaikatāṃ jñātvā sāyujyaṃ yātyasaṃśayam || 26 ||
[Analyze grammar]

yo na kuryādamāvāsyāṃ mahālayamacetanaḥ |
brahmalokagatāścāsya pitaro yāṃti nārakam || 27 ||
[Analyze grammar]

saṃtatiścāsya mūḍhasya vicchi dyetaiva tatkṣaṇāt |
sa eva hi mahānartho yadamāyāṃ tithau naraiḥ || 28 ||
[Analyze grammar]

mahālayārtho vipreṃdrā vidhivannaiva bhojitāḥ |
māsi bhādrapade prāpte nṛtyaṃti pitṛdevatāḥ || 29 ||
[Analyze grammar]

asmānuddiśya matputrā bhojayeyurdvijottamān |
tena no narakakleśo na bhaviṣyati dāruṇaḥ || 130 ||
[Analyze grammar]

vāsaśca svargaloke syādyāvadācandratārakam |
māsi bhādrapade prāpte pitṝṇāṃ tṛdidāyinī || 31 ||
[Analyze grammar]

ekaikaṃ bhojayedvipraṃ pratyahaṃ bhaktipūrvakam |
pitṛmātṛkulodbhūtāḥ pitarastṛptimāpnuyuḥ || 32 ||
[Analyze grammar]

kṛṣṇapakṣe viśeṣeṇa brāhmaṇānbhojayetsudhīḥ |
ghṛtasūpādisasyaiśca tailābhyaṃgapuraḥsaram || 33 ||
[Analyze grammar]

sudhāṃ pāsyaṃti pitarastasyākalpaṃ praharṣitāḥ |
saptamīṃ kṛṣṇapakṣasya prārabhya pratyahaṃ narāḥ || 34 ||
[Analyze grammar]

viprānyāvadamāvāsyā trīṃstrīnabhyarcya bhojayet |
ārabhya dvādaśīṃ viprāṃstrīnavaśyaṃ tu bhojayet || 35 ||
[Analyze grammar]

anyathaiśvaryahāniḥ syānmahādāridryabhāgbhavet |
vittalobhaṃ parityajya viprānsūpaghṛtādi bhiḥ || 36 ||
[Analyze grammar]

payasā pāyasānnena dadhnāpūpādibhistathā |
peyairlehyaiśca coṣyaiśca bhakṣyaiśca vividhairapi || 37 ||
[Analyze grammar]

bhojayedvedavinmukhyāṃstṛptisteṣāṃ yathā bhavet |
tena brahmā hariḥ śaṃbhustṛptāḥ syurnātra saṃśayaḥ || 38 ||
[Analyze grammar]

agniṣvāttādipitarastathaiveṃdrādidevatāḥ |
bahunātra kimuktena tuṣṭaṃ tena jagattrayam || 39 ||
[Analyze grammar]

pārvaṇena vidhānena kuryācchrāddhe mahālayam |
naro mahālayaśrāddhe pitṛvaṃśyānpitṝniva || 140 ||
[Analyze grammar]

mātṛvaṃśyānapi pitṝnbhojayecchreyase mudā |
dakṣiṇāṃ ca yathāśakti dadyādvittānusārataḥ || 41 ||
[Analyze grammar]

tasminmahālaye śrāddhe vittaśāṭhyaṃ na kārayet |
dakṣiṇā khalu yajñānāṃ kathiteyaṃ purogavā || 42 ||
[Analyze grammar]

anaḥ purogavairhīnaṃ kariṣyati yathādhvani |
adakṣiṇaṃ tathā soyaṃ pitṛyajño'pi riṣyati || 43 ||
[Analyze grammar]

tasmādyajñeṣu dātavyā dakṣiṇālpā hi jānatā |
vidhavābhirapi strībhiraputrābhirmahālayaḥ || 44 ||
[Analyze grammar]

bharttṝnuddiśya kartavyo bhūribhojanakarmaṇā |
anyathā dharmahāniḥ syānnarakaṃ ca mahadbhavet || 45 ||
[Analyze grammar]

māsi bhādrapade prāpte yo na kuryānmahālayam |
tatkulaṃ nāśamāpnoti brahmahatyāṃ ca viṃdati || 46 ||
[Analyze grammar]

mahālayaṃ prakurvaṃti śraddhāvaṃtaḥ pitṝnprati |
na teṣāṃ saṃtaticchedo bhavetsaṃpadabhaṃgurā || 47 ||
[Analyze grammar]

ālayaṃ hyāspadaṃ proktaṃ mahaḥ kalyāṇamucyate |
kalyāṇānāmāspadatvānmahālayamudīryate || 48 ||
[Analyze grammar]

tasmānmahālayaṃ martyaḥ kuryātkalyāṇasiddhaye |
amaṃgalaṃ bhavettasya na kuryāccenmahālayam || 49 ||
[Analyze grammar]

nakuryādyadyapi śrāddhaṃ mātāpitrormṛte'hani |
kuryānmahālayaśrāddhamasmaranneva buddhimān || 150 ||
[Analyze grammar]

kartuṃ mahālayaśrāddhaṃ yadi śaktirna vidyate |
yācitvāpi naraḥ kuryātpitṛṇāṃ tanmahālayam || 51 ||
[Analyze grammar]

brāhmaṇebhyo viśiṣṭe bhyo yāceta dhanadhānyakam |
patitebhyo na gṛhṇīyāddhanadhānyaṃ kadācana || 52 ||
[Analyze grammar]

brāhmaṇebhyo na labhyeta yadi dhānyadhanādikam |
yāceta kṣatriyaśreṣṭhā nmahālayacikīrṣayā || 53 ||
[Analyze grammar]

dātāraścenna bhūpālā vaiśyebhyo'pi ca yācayet |
vaiśyā api hi dātāro yadi loke na saṃti vai || 54 ||
[Analyze grammar]

dadyādbhādrapade māse gogrāsaṃ pitṛtṛptaye |
atha vā rodanaṃ kuryādbahirnirgatya kānane || 55 ||
[Analyze grammar]

pāṇibhyāmudaraṃ svīyamāhatyāśrūṇi vartayan |
teṣvaraṇyapradeśeṣu uccairevaṃ vadennaraḥ || 56 ||
[Analyze grammar]

śṛṇvaṃtu pitaraḥ sarve matkulīnā vaco mama |
ahaṃ daridraḥ kṛpaṇo nirllajjaḥ krūrakarmakṛt || 57 ||
[Analyze grammar]

prāpto bhādrapado māsaḥ pitṛṇāṃ prītivarddhanaḥ |
karttuṃ mahālayaśrāddhaṃ na ca me śaktirasti vai || 58 ||
[Analyze grammar]

bhramitvāpi mahīṃ kṛtsnāṃ na me kiṃcana labhyate |
ato mahālayaśrāddhaṃ na yuṣmākaṃ karomyaham || 59 ||
[Analyze grammar]

kṣamadhvaṃ mama tadyūyaṃ bhavaṃto hi dayāparāḥ |
daridro rodanaṃ kuryādevaṃ kānanabhūmiṣu || 160 ||
[Analyze grammar]

tasya rodanamākarṇya pitarastatkulodbhavāḥ |
hṛṣṭāstṛptiṃ prayāṃtyeva sudhāṃ pītvaiva nirjarāḥ || 61 ||
[Analyze grammar]

mahālayārthe vipraughe bhukte tṛptiryathā bhavet |
gogrāsāraṇyaruditaiḥ pitṛ tṛptistathā bhavet || 62 ||
[Analyze grammar]

māsi bhādrapade vighno yadi syātsūtakādinā |
yāteṣu sūtakāhaḥsu kuryādāvṛścikāvadhi || 63 ||
[Analyze grammar]

budho mahālaya syārthe brāhmaṇānvṛṇuyānnava |
pitrarthamekaṃ vṛṇuyātpitāmahakṛte tathā || 64 ||
[Analyze grammar]

prapitāmahamuddiśya tathaikaṃ vṛṇuyāddvijaḥ |
tathā mātāmahārthaṃ tu ekaṃ vai vṛṇuyāddvijam || 65 ||
[Analyze grammar]

mātuḥpitāmahārthaṃ ca vṛṇuyāddvijamekakam |
vṛṇuyādekamuddiśya mātuśca prapitāmaham || 66 ||
[Analyze grammar]

tathaiva viśvedevārthe vṛṇuyāddvaudvi jottamau |
viṣṇvarthaṃ brāhmaṇaṃ tvekaṃ vṛṇuyādvedavittamam || 67 ||
[Analyze grammar]

evaṃ mahālayaśrāddhe brāhmaṇānvṛṇuyānnava |
athavā pitṛvargārthaṃ varayedvipramekakam || 68 ||
[Analyze grammar]

mātāmahādīnvoddiśya varayedvipramekakam |
viśvedevārthamekaṃ ca viṣṇvarthaṃ ca tathāparam || 69 ||
[Analyze grammar]

evaṃ vai varayedviprāścaturastu mahālaye |
brāhmaṇānvedasaṃpannānsuśīlānvarayetsudhīḥ || 170 ||
[Analyze grammar]

duḥśīlānvarayedyastu sa vai śrāddhasya ghātakaḥ |
māsi bhādrapade prāpte kṛṣṇapakṣe viśeṣataḥ || 71 ||
[Analyze grammar]

kuryā nmahālayaśrāddhaṃ yo naraḥ śraddhayā saha |
sa snātaḥ sarvatīrtheṣu durācāra mahāmate || 72 ||
[Analyze grammar]

agniṣṭomādayo yajñāḥ śatamapyamunā kṛtāḥ |
tulāpuruṣamukhyāni dānānyapi kṛtāni vai || 73 ||
[Analyze grammar]

cāṃdrāyaṇādikṛcchrāṇi kṛtānyeva na saṃśayaḥ |
caturṇāṃ sāṃgavedānāṃ pārāyaṇaphalaṃ labhet || 74 ||
[Analyze grammar]

gāyatryādimahāmaṃtrajapapuṇyaṃ labhettathā |
itihāsapurāṇānāṃ pārāyaṇaphalaṃ labhet || 75 ||
[Analyze grammar]

mahālayasamaṃ puṇyaṃ vṛttaṃ nāsti mahītale |
brahmaviṣṇumaheśānalokaprāptirmahālayāt || 76 ||
[Analyze grammar]

mahālayādikaṃ śrāddhaṃ nityaṃ kāmyamapīṣyate |
tasmādakaraṇe tasya pratyavāyo mahānbhavet || 77 ||
[Analyze grammar]

karaṇādiṣṭasiddhiśca bhaviṣyati na saṃśayaḥ |
mahālayasya karaṇādbhūtavetālakādayaḥ || 78 ||
[Analyze grammar]

apasmāragrahāścāpi śākinīḍākinīgaṇāḥ |
yātudhānāḥ piśācāśca vetālāśca bhayānakāḥ || 79 ||
[Analyze grammar]

naśyaṃti tatkṣaṇādeva bhūtānyanyāni vai tathā |
mahālayasyakaraṇādvipulāṃ śriyamaśnute || 180 ||
[Analyze grammar]

purā daśaratho rājā vasiṣṭhasyopadeśataḥ |
māsi bhādrapade prāpte kṛtvā śrāddhaṃ mahālayam || 81 ||
[Analyze grammar]

rāmādīṃśca turaḥ putrānprāptavāṃllokasaṃmatān |
viśvātiśāyinīṃ lakṣmīṃ prapede kīrtimuttamām || 82 ||
[Analyze grammar]

mahālayasya karaṇādyayātī rājasattamaḥ |
yadumukhyānmahāputrānprapede vaṃśavarddhanān || 83 ||
[Analyze grammar]

ananyadurlabhaṃ svargaṃ prapede śrāddhapuṇyataḥ |
duṣyaṃto bharataṃ lebhe mahālayavidhānataḥ || 84 ||
[Analyze grammar]

mahālaya vidhānena damayaṃtīpatirnalaḥ |
kṛcchraṃ mahattaraṃ tīrtvā punarlebhe mahīmimām || 85 ||
[Analyze grammar]

nijagrāha kaliṃ ghoraṃ puṣkaraṃ cāpyarātinam |
indrasenābhidhānaṃ ca putraṃ lebhe'tidhārmikam || 86 ||
[Analyze grammar]

hariścaṃdro mahārājo mahālayavidhānataḥ |
viśvāmitrakṛtādduḥkhānmuktaḥ satyavatāṃ varaḥ || 87 ||
[Analyze grammar]

lebhe caṃdravatīṃ bhāryāṃ lohitāśvaṃ sutaṃ punaḥ |
mahālayavidhānena kṛtavīryasuto balī || 88 ||
[Analyze grammar]

aṣṭādaśānāṃ dvīpānāmādhipatyamavāptavān |
rāmo'pi daṇḍakāraṇye mahālayavidhānataḥ || 89 ||
[Analyze grammar]

hatvā tu rāvaṇaṃ saṃkhye sītāṃ punaravāptavān |
mahālayasya karaṇāddharmaputro yudhiṣṭhiraḥ || 190 ||
[Analyze grammar]

duḥkhasāgaramuttīrya dhārtarāṣṭrāñjaghāna ca |
mahālayasyakaraṇādvasiṣṭho munisattamaḥ || 91 ||
[Analyze grammar]

atrirbhṛguśca kutsaśca gautamaścāṃgirāstathā |
kaśyapaśca bharadvājo viśvā mitraśca kumbhajaḥ || 92 ||
[Analyze grammar]

parāśaro mṛkaṇḍaśca ye cānye munisattamāḥ |
vidhāya vidhivacchrāddhaṃ mahālayamanuttamam || 93 ||
[Analyze grammar]

aṇimādyaṣṭasiddhīnāṃ vratānāṃ tapasāṃ tathā |
nivāsabhūtā saṃjātāstathā viśvātiśāyinaḥ || 94 ||
[Analyze grammar]

jīvanmuktāśca te sarve hyabhavanmunisattamāḥ |
ato mahālayaśrāddhaṃ kartavyaṃ bhūtimicchatā || 95 ||
[Analyze grammar]

ato'dyāpi durācāra na kuryādyo mahālayam |
bhūtavetālakādibhyo bhūyāttasya mahadbhayam || 96 ||
[Analyze grammar]

mahālayasyā karaṇādvetālatvamavāpnuyāt |
tvayāviṣṭamidaṃ bhūtaṃ vipraḥ sanpūrvajanmani || 97 ||
[Analyze grammar]

nāmnā vedanidhiḥ puṇyo bharadvājasya cātmanaḥ |
kuśasthalyabhidhāne ca vasangrāme mahāmanāḥ || 98 ||
[Analyze grammar]

na cakāra vidhānena śrāddhametanmahālayam |
tatoyaṃ pitṛṇāṃ śāpādvetālatvamavāptavān || 99 ||
[Analyze grammar]

tasmādbhādra pade māse durācāra pitṝnprati |
brāhmaṇānbhojayānnena ṣaḍrasena sabhaktikam || 200 ||
[Analyze grammar]

dāridryaṃ tena te na syātsukhīcaiva bhavānbhavet |
mahāpātaki saṃsargaṃ mā kuru tvamitaḥ param || 1 ||
[Analyze grammar]

tvayānubhūtaṃ yadduḥkhaṃ vetālagrahaṇodbhavam |
gaccha tvamanujānāmi svadeśaṃ prati mā ciram || 2 ||
[Analyze grammar]

itīritaḥ sa muninā dattātreyeṇa yoginā |
taṃ praṇamya yayau deśaṃ kṛtārthenāṃtarātmanā || 3 ||
[Analyze grammar]

gatvā ca svagṛhaṃ vipro durācāro dvijottamāḥ |
vimuktavetāla bhayo gatapātakakaṃcukaḥ || 4 ||
[Analyze grammar]

dattātreyeritenāsau mārgeṇa prītamānasaḥ |
tyaktapātakisaṃsargaḥ svāśramācāratatparaḥ || 5 ||
[Analyze grammar]

rāmacaṃdradhanuṣkoṭitīrtha majjanagauravāt |
dehāṃte paramāṃ muktiṃ durācāro yayau tadā || 6 ||
[Analyze grammar]

śrīsūta uvāca |
evaṃ vaḥ kathitaṃ puṇyaṃ durācaravimokṣaṇam |
seyaṃ puṇyā dhanuṣkoṭirmahāpātakanāśinī || 7 ||
[Analyze grammar]

yatra hi snānamātreṇa durācāro vimocitaḥ |
athavā dhanuṣaḥ koṭeriyattā kiṃ hi vai bhavet || 8 ||
[Analyze grammar]

yā niṣkṛtivihīnāni pāpānyapi vināśayet |
prāyaścittavihīnāni yāni pāpāni saṃti vai || 9 ||
[Analyze grammar]

tānyapyatra vinaśyaṃti dhanuṣkoṭau nimajjanāt |
śūdreṇa pūjitaṃ liṃgaṃ viṣṇuṃ vā yo nameddvijaḥ || 210 ||
[Analyze grammar]

prāyaścittaṃ na tasyoktaṃ smṛtibhiḥ paramarṣibhiḥ |
naśyettasyāpi tatpāpaṃ dhanuṣkoṭinimajja nāt || 11 ||
[Analyze grammar]

vipraniṃdākṛtāṃ nṛṇāṃ prāyaścittaṃ na vidyate |
viśvāsaghātakānāṃ ca kṛtaghnānāṃ na niṣkṛtiḥ || 12 ||
[Analyze grammar]

bhrātṛbhāryāratānāṃ ca prāyaścittaṃ na vidyate |
śūdrānne niyatānāṃ ca śrutiniṃdāratātmanām || 13 ||
[Analyze grammar]

kanyāvikrayiṇāṃ viprā hayavikrayiṇāṃ tathā |
devavikrayiṇāṃ vedavikraye nira tātmanām || 14 ||
[Analyze grammar]

dharmavikayiṇāṃ puṃsāṃ vratavikrayiṇāṃ tathā |
tīrthavikrayiṇāṃ puṃsāṃ prāyaścittaṃ na vidyate || 15 ||
[Analyze grammar]

teṣāṃ pāpāni naśyaṃti dhanuṣkoṭau nima jjanāt |
mātṛdrohapitṛdrohayatidroharatātmanām || 16 ||
[Analyze grammar]

guruniṃdāparāṇāṃ ca śivaniṃdāratātmanām |
viṣṇuniṃdāparāṇāṃ ca yatiniṃdāratātmanām || 17 ||
[Analyze grammar]

satkathādūṣakāṇāṃ ca prāyaścittaṃ na vidyate |
teṣāṃ cātra dhanuṣkoṭau snānācchuddhirbhaviṣyati || 18 ||
[Analyze grammar]

evaṃ vaḥ kathitaṃ viprā dhanuṣkoṭestu vaibhavam |
yacchrutvā sarvapāpebhyo mucyate mānavo bhuvi || 219 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setu māhātmye dhanuṣkoṭipraśaṃsāyāṃ durācārasaṃsargadoṣaśāṃtivarṇanaṃnāma ṣaṭtriṃśo'dhyāyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 36

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: