Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
bhobhostapodhanāḥ sarve naimiṣāraṇyavāsinaḥ |
yāvadrāmadhanuṣkoṭicakratīrthamukhāni vaḥ || 1 ||
[Analyze grammar]

caturviṃśatitīrthāni kathitāni mayādhunā |
ito'nyadadbhutaṃ yūyaṃ kiṃ bhūyaḥ śrotumicchatha || 2 ||
[Analyze grammar]

munaya ūcuḥ |
kṣīrakuṃḍasya māhātmyaṃ śrotumicchāmahe mune |
yatsamīpe tvayā cakratīrthamityuditaṃ purā || 3 ||
[Analyze grammar]

kṣīrakuṃḍaṃ ca tatkutra kīdṛśaṃ tasya vaibhavam |
kṣīrakuṇḍamiti khyātiḥ kathaṃ vāsya samāgatā || 4 ||
[Analyze grammar]

etannaḥ śraddadhānānāṃ vistarādvaktumarhasi |
śrīsūta uvāca |
bravīmi munayaḥ sarve śṛṇudhvaṃ susamāhitāḥ || 5 ||
[Analyze grammar]

devīpurānmahāpuṇyātpratīcyāṃ diśyadūrataḥ |
phullagrāmamiti khyātaṃ sthānamasti mahattaram || 6 ||
[Analyze grammar]

yata ārabhya rāmeṇa setubandho mahārṇave |
taddhi puṇyatamaṃ kṣetraṃ phullagrāmābhidhaṃ puram || 7 ||
[Analyze grammar]

kṣīrakuṇḍaṃ tu tatraiva mahāpātakanāśanam |
darśanātsparśanāddhyānātkīrtanāccāpi mokṣadam || 8 ||
[Analyze grammar]

tasya tīrthasya puṇyasya kṣīrakuṇḍamiti prathām |
bhavatāṃ sādaraṃ vakṣye śṛṇudhvaṃ śraddhayā saha || 9 ||
[Analyze grammar]

purā hi mudgalonāma munirvedoktamārgakṛt |
dakṣiṇāṃbunidhestīre phullagrāmetipāvane || 10 ||
[Analyze grammar]

nārāyaṇaprītikarama karodyajñamuttamam |
tasya viṣṇuḥ prasannātmā yāgena paritoṣitaḥ || 11 ||
[Analyze grammar]

prādurbabhūva purato yajñavāṭe dvijottamāḥ |
taṃ dṛṣṭvā mudgalo viṣṇuṃ lakṣmīśobhitavigraham || 12 ||
[Analyze grammar]

kālameghatanuṃ kāṃtyā pītāṃbaravirājitam |
vinatānaṃdanārūḍhaṃ kaustubhālaṃkṛtorasam || 13 ||
[Analyze grammar]

śaṃkhacakragadāpadmarājadbāhucatu ṣṭayam |
bhaktyā paravaśo dṛṣṭvā pulakāṃkuramaṃḍitaḥ |
mudgalaḥ parituṣṭāva śabdaiḥ śrotrasukhāvahaiḥ || 14 ||
[Analyze grammar]

mudgala uvāca |
prathamaṃ jagataḥ sraṣṭre pālakāya tataḥ param || 15 ||
[Analyze grammar]

saṃhartre ca tataḥ paścānnamo nārāyaṇāya te |
namaḥ śaphararūpāya kamaṭhāya cidātmane || 16 ||
[Analyze grammar]

namo varāhavapuṣe namaḥ paṃcāsyarūpiṇe |
vāmanāya namastubhyaṃ jamadagnisutāya te || 17 ||
[Analyze grammar]

rāghavāya namastubhyaṃ balabhadrāya te namaḥ |
kṛṣṇāya kalkaye tubhyaṃ namo vijñānarūpiṇe || 18 ||
[Analyze grammar]

rakṣa māṃ karuṇāsiṃdho nārāyaṇa jagatpate |
nirlajjaṃ kṛpaṇaṃ krūraṃ piśunaṃ dāṃbhikaṃ kṛśam || 19 ||
[Analyze grammar]

paradāraparadravyaparakṣetraikalo lupam |
asūyāviṣṭamanasaṃ māṃ rakṣa kṛpayā hare || 20 ||
[Analyze grammar]

iti stuto hariḥ sākṣānmudgalena dvijottamāḥ |
tamāha mudgalamuniṃ meghagaṃbhīrayā girā || 21 ||
[Analyze grammar]

śrīhariruvāca |
prīto'smyanena stotreṇa mudgala kratunā ca te |
pratyakṣeṇa havirbhoktumahaṃ te kratumāgataḥ || 22 ||
[Analyze grammar]

ityukto hariṇā tatra mudgalastuṣṭamānasaḥ |
uvācādhokṣajaṃ vipro bhaktyā paramayā yutaḥ || 23 ||
[Analyze grammar]

mudgala uvāca |
kṛtārtho'smi hṛṣīkeśa patnī me dhanyatāṃ yayau |
adya me saphalaṃ janma hyadya me saphalaṃ tapaḥ || 24 ||
[Analyze grammar]

adaya me saphalo vaṃśo hyadya me saphalāḥ sutāḥ |
āśramaḥ saphalo'dyaiva sarvaṃ saphalamadya me || 25 ||
[Analyze grammar]

yadbhavānyajñavāṭaṃ me havirbhoktumihāgataḥ |
yogino yoganiratā hṛdaye mṛgayaṃti yam || 26 ||
[Analyze grammar]

tamadya sākṣāttvāṃ paśye sapha lo'yaṃ mama kratuḥ |
itīrayitvā taṃ viṣṇumarcayitvā'sanādibhiḥ || 27 ||
[Analyze grammar]

caṃdanaiḥ kusumairanyairdattvā cārghyaṃ sa viṣṇave |
pradadau viṣṇave prītyā puro ḍāśādikaṃ haviḥ || 28 ||
[Analyze grammar]

svayameva samādāya pāṇinā lokabhāvanaḥ |
havistadbubhuje viṣṇurmudgalena samarpitam || 29 ||
[Analyze grammar]

tasminhaviṣi bhukte tu viṣṇunā prabhaviṣṇunā |
sāgnayastridaśāḥ sarve tṛptāḥ samabhavandvijāḥ || 30 ||
[Analyze grammar]

ṛtvijo yajamānaśca tatratyā brāhmaṇāstathā |
yatkiṃcitprāṇiloke' smiṃścaraṃ vā yadi vā'caram || 31 ||
[Analyze grammar]

sarvameva jagattṛptaṃ bhukte haviṣi viṣṇunā |
tato hariḥ prasannātmā mudgalaṃ pratyabhāṣata || 32 ||
[Analyze grammar]

prīto'haṃ varado'smyeṣa varaṃ varaya suvrata |
ityukte keśavenātha maharṣistamabhāṣata || 33 ||
[Analyze grammar]

mudgala uvāca |
yattvayā me havirbhuktaṃ yāge pratyakṣarūpiṇā |
anenaiva kṛtārtho'smi kimasmādadhikaṃ varam || 34 ||
[Analyze grammar]

tathāpi bhagavanviṣṇo tvayi me niścalā sadā |
bhaktirniṣkapaṭā bhūyādidaṃ me prathamaṃ varam || 35 ||
[Analyze grammar]

mādhavāhaṃ pratidinaṃ sāyaṃprātarihāgnaye |
tvadrūpāya tava prītyai surabheḥ payasā hare || 36 ||
[Analyze grammar]

hotumicchāmi varada tanme dehi varāṃtaram |
payasā nityahomo hi dvikālaṃ śruticoditaḥ || 37 ||
[Analyze grammar]

na me surabhayaḥ saṃti tāpasasyādhanasya ca |
ityukte mudgalenātha devo nārāyaṇo hariḥ || 38 ||
[Analyze grammar]

āhūya viśvakarmāṇaṃ tvaṣṭāramamṛtāśinam |
ekaṃ saraḥ kārayitvā śilpinā tena śobhanam || 39 ||
[Analyze grammar]

sphaṭikādi śilābhedaistenāsau viśvakarmaṇā |
samīcakāra ca punastatprākārādyalaṃkṛtam |
tata āhūya bhagavānsurabhiṃ vākyamabravīt || 40 ||
[Analyze grammar]

śrīhariruvāca |
mudgalo mama bhakto'yaṃ surabhe pratyahaṃ mudā || 41 ||
[Analyze grammar]

matprītyarthaṃ payohomaṃ kartumicchati sāṃpratam |
matprītyarthamito devi tvamato matpracoditā || 42 ||
[Analyze grammar]

sāyaṃprātarihāgatya pratyahaṃ surabhe śubhe |
payasā tvatprasūtena sara etatprapūraya || 43 ||
[Analyze grammar]

tenāsau payasā nityaṃ sāyaṃprātaśca hoṣyati |
omityuktvātha surabhirevaṃ nārayaṇeritā || 44 ||
[Analyze grammar]

atha nārāyaṇo devo mudgalaṃ pratyabhāṣata |
surabheḥ payasā nityamasminsarasi tiṣṭhatā || 45 ||
[Analyze grammar]

sāyaṃprātaḥ pratidinaṃ matprītyarthamihāgnaye |
juhudhi tvaṃ mahābhāga tena prīṇāmyahaṃ tava || 46 ||
[Analyze grammar]

matprītyā te'khilā siddhirbhaviṣyati ca mudgala |
idaṃ kṣīrasaronāma tīrthaṃ khyātaṃ bhaviṣyati || 47 ||
[Analyze grammar]

asminkṣīrasarastīrthe snātānāṃ paṃcapātakam |
anyānyapi ca pāpāni nāśaṃ yāsyaṃti tatkṣaṇāt || 48 ||
[Analyze grammar]

mudgala tvaṃ ca māṃ yāhi dehāṃte muktabaṃdhanaḥ |
ityuktvā bhagavānviṣṇustaṃ samāliṃgya mudgalam || 49 ||
[Analyze grammar]

namaskṛtaśca tenāyaṃ tatraivāṃtaradhīyata |
mudgalo'pi gate viṣṇāvanekaśatavatsaram || 50 ||
[Analyze grammar]

surabheḥ payasā juhvannagnaye harituṣṭaye |
uvāsa prayato nityaṃ phulla grāme vimuktide |
dehāṃte muktimagamadviṣṇusāyujyarūpiṇīm || 51 ||
[Analyze grammar]

śrīsūta uvāca |
evametaddvijavarā yuṣmākaṃ kathitaṃ mayā || 52 ||
[Analyze grammar]

yathā kṣīrasaro nāma tīrthasyāsya purā'bhavat |
idaṃ kṣīrasaraḥ puṇyaṃ sarvalokeṣu viśrutam || 53 ||
[Analyze grammar]

kāśyapasya muneḥ patnī kadrūryatra dvijottamāḥ |
snātvā svabhartṛvākyena noditā niyamānvitā || 54 ||
[Analyze grammar]

chalena mumuce sadyaḥ sapatnījayadoṣataḥ |
ato'tra tīrthe ye snāṃti mānavāḥ śudamānasāḥ || 55 ||
[Analyze grammar]

teṣāṃ vimuktabaṃdhānāṃ muktānāṃ puṇyakarmiṇām |
kiṃ yāgaiḥ kimu vā vedaiḥ kiṃ vā tīrthaniṣevaṇaiḥ || 56 ||
[Analyze grammar]

japairvā niyamairvāpi kṣīra kuṃḍavilokinām |
kṣīrakuṃḍasya vātena spṛṣṭadeho naro dvijāḥ || 57 ||
[Analyze grammar]

brahmalokamanuprāpya tatraiva parimucyate |
nimagnāḥ kṣīrakuṃḍe'sminnavamatyāpi bhāskarim || 58 ||
[Analyze grammar]

tasya mūrddhani tiṣṭheyurjvalataḥ pāvakopamāḥ |
magnānāṃ kṣīrakuṃḍesmiñchītā vaitaraṇī nadī || 59 ||
[Analyze grammar]

sarvāṇi narakāṇyaddhā vyarthāni ca bhavaṃti hi |
kāmadhenusame tasminkṣīrakuṃḍe sthitepyaho || 60 ||
[Analyze grammar]

yonyatra bhramate snātuṃ sa naro viprasattamāḥ |
gokṣīre vidyamāne'pi hyarkakṣīrāya gacchati || 61 ||
[Analyze grammar]

snātānāṃ kṣīrakuṃḍe'sminnālabhyaṃ kiṃcidasti hi |
karaprāptaiva muktiḥ syātkimanyairbahubhāṣaṇaiḥ || 62 ||
[Analyze grammar]

bravīmi bhujamuddhatya satyaṃsatyaṃ bravīmi vaḥ |
yaḥ paṭhedimamadhyāyaṃ śṛṇuyādvā samāhitaḥ |
sa kṣīrakuṃḍasnānasya labhate phalamuttamam || 63 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye kṣīrakuṃḍapraśaṃsāyāṃ kṣīrakuṃḍasvarūpakathanaṃ nāma saptatriṃśo'dhyāyaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 37

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: