Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

yajñadeva uvāca |
durvāsarṣe mahāprājña parāparavicakṣaṇa |
durvinītābhidhaḥ ko'yaṃ yo'sau gurvaṃganāmagāt || 1 ||
[Analyze grammar]

kasya putro dhanuṣkoṭau snānena sa kathaṃ dvijaḥ |
tatkṣaṇānmumuce pāpādgurustrīgamasaṃbhavāt |
etanme śraddhadhānasya vistarādvaktumarhasi || 2 ||
[Analyze grammar]

durvāsā uvāca |
pāṃḍyadeśe purā kaścidbrāhmaṇobhūdbahuśrutaḥ || 3 ||
[Analyze grammar]

idhmavāhābhidho nāmnā tasya bhāryā ruciṃstathā |
babhūva tasya tanayo durvinītābhidho dvijaḥ || 4 ||
[Analyze grammar]

bālye vayasi putrasya mamāra janako'sya || 3 ||
[Analyze grammar]

durvinītaḥ pitustasya sa kṛtvā caurdhvadaihikam || 5 ||
[Analyze grammar]

kaṃcitkālaṃ gṛhe'vātsīnmātrā vidhavayā saha |
tato durbhikṣamabhavadvādaśābdamavarṣaṇāt || 6 ||
[Analyze grammar]

tato deśāṃtaramagānmātrā sākaṃ dvijottama |
gokarṇaṃ sa samāsādya subhikṣaṃ dhānyasaṃcayaiḥ || 7 ||
[Analyze grammar]

uvāsa suciraṃ kālaṃ mātrā vidhavayā saha |
tato bahutithe kāle durvinīto gate sati || 8 ||
[Analyze grammar]

pūrvaduṣkarmapākena mūḍhabuddhiraho bata |
anaṃgaśaraviddhāṃgo rāgādvikṛtamānasaḥ || 9 ||
[Analyze grammar]

māmeti vādinīmaṃbāṃ balādākṛṣya pātakī |
bubhuje kāmamohātmā maithunena dvijottama || 10 ||
[Analyze grammar]

sa khinno durvinīto'yaṃ retaḥsekādanaṃtaram |
manasā ciṃtayanpāpaṃ rurodabhṛśaduḥkhitaḥ || 11 ||
[Analyze grammar]

ahotipāpakṛdahaṃ mahāpātakināṃ varaḥ |
agamaṃ jananīṃ yasmātkāmabāṇavaśānugaḥ || 12 ||
[Analyze grammar]

iti saṃcitya manasā sa tatra munisannidhau |
juguptamānaścātmānaṃ tānmunīnidamabravīt || 13 ||
[Analyze grammar]

gurustrīgamapāpasya prāyaścittaṃ mamadvijāḥ |
vadadhvaṃ śāstratattvajñāḥ kṛpayā mayi kevalam || 14 ||
[Analyze grammar]

maraṇānniṣkṛtiḥ syāccenmariṣyāmi na saṃśayaḥ |
bhavadbhirucyate yattu prāyaścittaṃ mamādhunā || 15 ||
[Analyze grammar]

kariṣye taddvijāḥ satyaṃ maraṇaṃ vānyadaiva vā |
tacchrutvā vacanaṃ tasya kecittatramunīśvarāḥ || 16 ||
[Analyze grammar]

anena sākaṃ vārtā tu doṣāyeti viniścitāḥ |
maunitvaṃ bhejire kecinmunayaḥ kecidā bhṛśam || 17 ||
[Analyze grammar]

duṣṭātmā mātṛgāmī tvaṃ mahāpātakināṃ varaḥ |
gacchagacchetibahuśo vācamūcurdvijottamāḥ || 18 ||
[Analyze grammar]

tānnivārya kṛpāśīlaḥ sarvajñaḥ karuṇānidhiḥ |
kṛṣṇadvaipāyanastatra durvinītamabhāṣata || 19 ||
[Analyze grammar]

gacchāśu rāmasetau tvaṃ dhanuṣkoṭau sahāṃbayā |
makarasthe ravau māghe māsamekaṃ niraṃtaram || 20 ||
[Analyze grammar]

jiteṃdriyo jitakrodhaḥ paradrohavivarjitaḥ |
ekamāsaṃ nirāhāraḥ kuru snānaṃ sahāṃbayā || 21 ||
[Analyze grammar]

pūto bhaviṣyasyaddhā gurustrī gamadoṣataḥ |
yatpātakaṃ na naśyeta setusnānena tannahi || 22 ||
[Analyze grammar]

śrutismṛtipurāṇeṣu dhanuṣkoṭipraśaṃsanam |
bahudhā bhaṇyate paṃcamahāpātakanāśanam || 23 ||
[Analyze grammar]

tasmāttvaṃ tvarayā gaccha dhanuṣkoṭiṃ sahāṃbayā |
pramāṇaṃ kuru madvākyaṃ vedavākyamiva dvija || 24 ||
[Analyze grammar]

śrīrāmadhanuṣaḥ koṭau snātasya dvija putraka |
mahāpātakakoṭyopi naiva lakṣyā itīva hi || 25 ||
[Analyze grammar]

prāyaścittāṃtaraṃ proktaṃ manvādismṛtibhiḥ smṛtau |
tadgacchatvaṃ dhanuṣkoṭiṃ mahāpātaka nāśinīm || 26 ||
[Analyze grammar]

itīrito'tha vyāsena durvinītodvijottamāḥ |
mātrā sākaṃ dhanuṣkoṭiṃ natvā vyāsaṃ ca niryayau || 27 ||
[Analyze grammar]

makarasthe ravau māghe māsamātraṃ niraṃtaram |
mātrā saha nirāhāro jitakrodho jiteṃdriyaḥ || 28 ||
[Analyze grammar]

śrīrāmadhanuṣaḥ koṭau sasnau saṃkalpapūrvakam |
rāmanāthaṃ namaskurvaṃ strikālaṃ bhaktipūrvakam || 29 ||
[Analyze grammar]

māsāṃte pāraṇāṃ kṛtvā mātrā saha viśuddhadhīḥ |
vyāsāṃtikaṃ punaḥ prāyāttasmai vṛttaṃ niveditum || 30 ||
[Analyze grammar]

sa praṇamya punarvyāsaṃ durvinīto'bravīdvacaḥ || 31 ||
[Analyze grammar]

durvinīta uvāca |
bhagavankaruṇāsiṃdho dvaipāyana mahattama |
bhavataḥ kṛpayā rāmadhanuṣkoṭau sahāṃbayā |
māghamāse nirāhāro māsamātramataṃdritaḥ || 32 ||
[Analyze grammar]

ahaṃ tvakaravaṃ snānaṃ namaskurvanmaheśvaram |
itaḥ paraṃ mayā vyāsa bhagavanbhaktavatsala || 33 ||
[Analyze grammar]

yatkarttavyaṃ mune tattvaṃ mamopadiśa tattvataḥ |
iti tasya vacaḥ śrutvā durvinītasya vai muniḥ |
babhāṣe durvinītaṃ taṃ vyāso nārāyaṇāṃśakaḥ || 34 ||
[Analyze grammar]

vyāsa uvāca |
durvinīta gataṃ te'dya pātakaṃ mātṛsaṃgajam || 35 ||
[Analyze grammar]

mātuśca pātakaṃ naṣṭaṃ tvatsaṃgatinimi ttajam |
saṃdeho nātra kartavyaḥ satyamuktaṃ mayā tava || 36 ||
[Analyze grammar]

bāṃdhavāḥ svajanāḥ sarve tathānye brāhmaṇāśca ye |
sarve tvāṃ saṃgrahīṣyaṃti durvinītāṃ bayā saha || 37 ||
[Analyze grammar]

matprasādāddhanuṣkoṭau viśuddhastvaṃ nimajjanāt |
dārasaṃgrahaṇaṃ kṛtvā gārhasthyaṃ dharmamācara || 38 ||
[Analyze grammar]

tyaja tvaṃ prāṇihiṃsāṃ ca dharmaṃ bhaja sanātanam |
sevasva sajjanānnityaṃ bhaktiyuktena cetasā || 39 ||
[Analyze grammar]

saṃdhyopāsanamukhyāni nityakarmāṇi na tyaja |
nigṛhīṣvendriyagrāmamarcayasva haraṃ harim || 40 ||
[Analyze grammar]

parāpavādaṃ mā brūyā māsūyāṃ bhaja karhicit |
anyasyābhyudayaṃ dṛṣṭvā saṃtāpaṃ kṛṇu mā vṛthā || 41 ||
[Analyze grammar]

mātṛvatparadā rāṃśca tvannityamavalokaya |
adhītavedānakhilānmāvismara kadācana || 42 ||
[Analyze grammar]

atithīnmāvamanyasva śrāddhaṃ pitṛdine kuru |
paiśūnyaṃ mā vadasva tvaṃ svapne'pyansya karhicit || 43 ||
[Analyze grammar]

itihāsapurāṇāni dharmaśāstrāṇi saṃtatam |
avalokaya vedāṃtaṃ vedāṃgāni tathā punaḥ || 44 ||
[Analyze grammar]

hariśaṃkaranā māni muktalajjo'nukīrttaya |
jābālopaniṣanmaṃtraistripuṃḍroddhūlanaṃ kuru || 45 ||
[Analyze grammar]

rudrākṣāndhāraya sadā śaucācāraparo bhava |
tulasyā bilvapatraiśca nārāyaṇaharāvubhau || 46 ||
[Analyze grammar]

ekaṃ kālaṃ dvikālaṃ vā trikālaṃ cārcayasya bhoḥ |
tulasīdalasaṃmiśraṃ siktaṃ pādodakena ca || 47 ||
[Analyze grammar]

naivedyānnaṃ sadā bhuṃkṣva śaṃbhunārāyaṇāgrataḥ |
kuru tvaṃ vaiśvadevākhyaṃ balimannaviśuddhaye || 48 ||
[Analyze grammar]

yatīśvarānbrahmaniṣṭhāntarpayānnairgṛhāgatān |
vṛddhānanyānanāthāṃśca rogiṇo brahmacāriṇaḥ || 49 ||
[Analyze grammar]

kuru tvaṃ mātṛśuśrūṣāmaupāsanaparo bhava |
paṃcākṣaraṃ mahāmaṃtraṃ praṇavena samanvitam || 50 ||
[Analyze grammar]

tathaivāṣṭākṣaraṃ maṃtramanyamaṃtrānapi dvija |
japa tvaṃ prayato bhūtvā dhyāyanmaṃtrādhidevatāḥ || 51 ||
[Analyze grammar]

evamanyāṃstathā dharmānsmṛtyuktāntsarvadā kuru |
evaṃ kṛtavrataste syāddehāṃte muktirapyalam || 52 ||
[Analyze grammar]

ityukto vyāsamuninā durvinītaḥ praṇamya tam |
taduktamakhilaṃ kṛtvā dehāṃte muktimāptavān || 53 ||
[Analyze grammar]

tanmātāpi mṛtā kāle dhanuṣkoṭinimajjanāta |
avāpa paramāṃ muktimapunarbhavadāyinīm || 54 ||
[Analyze grammar]

durvāsā uvāca |
evaṃ te durvinītasya tanmātuśca vimokṣaṇam |
dhanuṣkoṭyabhiṣekeṇa yajñadeva mayeritam || 55 ||
[Analyze grammar]

putramenaṃ tvamapyāśu brahmahatyāviśuddhaye |
samādāya vraja brahmandhanuṣkoṭiṃ vimuktidām || 56 ||
[Analyze grammar]

siṃdhudvīpa uvāca |
iti durvāsasā prokto yajñadevo nijaṃ sutam |
samādāya yayau rāma dhanuṣkoṭiṃ vimuktidām || 57 ||
[Analyze grammar]

gatvā nivāsamakarotṣaṇmāsaṃ tatra sa dvijaḥ |
putreṇa sākaṃ niyato he sṛgālaplavaṃgamau || 58 ||
[Analyze grammar]

sa sasnau ca dhanuṣkoṭau ṣaṇmāsaṃ vai sa putrakaḥ |
ṣaṇmāsāṃte yajñadevaṃ prāha vāgaśarīriṇī || 59 ||
[Analyze grammar]

vimuktā yajñadevasya brahmahatyā sutasya te |
svarṇasteyātsurāpānātkirātīsaṃgamāttathā || 60 ||
[Analyze grammar]

anyebhyopi hi pāpebhyo vimuktoyaṃ sutastava |
saṃśayaṃ mā kuruṣva tvaṃ yajñadeva dvijottama || 61 ||
[Analyze grammar]

ityuktvā virarāmātha sā tu vāga śarīriṇī |
tadā'śarīriṇīvākyaṃ yajñadevaḥ sa śuśruvān || 62 ||
[Analyze grammar]

saṃtuṣṭaḥ putrasahito rāmanāthaṃ niṣevya ca |
dhanuṣkoṭiṃ namaskṛtya putreṇa sahi tastadā || 63 ||
[Analyze grammar]

svadeśaṃ prayayau hṛṣṭaḥ svagrāmaṃ svagṛhaṃ tathā |
saputradāraḥ suciraṃ sukhamāste sunirvṛtaḥ || 64 ||
[Analyze grammar]

sindhudvīpa uvāca |
gomāyuvānarāvevaṃ yuvayoḥ kathitaṃ mayā |
yajñadevasutasyāsya sumateḥ parimokṣaṇam || 65 ||
[Analyze grammar]

pātakebhyo mahadbhyaśca dhanuṣkoṭau nimajjanāt |
yuvāmato dhanuṣkoṭiṃ gacchataṃ pāpaśuddhaye |
nānyathā pāpaśuddhiḥ syātprāyaścittāyutairapi || 66 ||
[Analyze grammar]

śrīsūta uvāca |
sindhudvīpasya vacanamiti śrutvā dvijo ttamāḥ || 67 ||
[Analyze grammar]

sṛgālavānarāvāśu vilaṃghitamahāpathau |
dhanuṣkoṭiṃ prayāsena gatvā snātvā ca tajjale || 68 ||
[Analyze grammar]

vimuktau sarvapāpebhyo vimānavarasaṃsthitau |
devaiḥ kusumavarṣeṇa kīryamāṇau sutejasau || 69 ||
[Analyze grammar]

hārakeyūramukuṭakaṭakādivibhūṣitau |
devastrīdhūyamānābhyāṃ cāmarābhyāṃ virājitau |
gatvā devapurīṃ ramyāmiṃdra syārddhāsanaṃ gatau || 70 ||
[Analyze grammar]

śrīsūta uvāca |
yuṣmākamevaṃ kathitaṃ sṛgālasya kaperapi || 71 ||
[Analyze grammar]

pāpādvimokṣaṇaṃ viprā dhanuṣkoṭau nimajanāt |
bhaktyā ya imamadhyāyaṃ śṛṇoti paṭhate'pi vā || 72 ||
[Analyze grammar]

snānajaṃ phalamāpnoti dhanuṣkoṭau sa mānavaḥ |
yogivṛṃdairasulabhāṃ muktimapyāśu viṃdati || 73 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye dhanuṣkoṭipraśaṃsāyāṃ sṛgālavānaravimokṣaṇavarṇanaṃnāma paṃcatriṃśo'dhyāyaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 35

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: