Skanda Purana [sanskrit]
876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972
This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.
Chapter 64
[English text for this chapter is available]
evaṃ tatra sthite tīre devyārādhanatatpare |
saptaliṃgārcanarate bhīmanandananandane || 1 ||
[Analyze grammar]
tataḥ kālena kenāpi pāṃḍavā dyūtanirjitāḥ |
tatrājagmuśca kramatastīrthasnānakṛte bhuvam || 2 ||
[Analyze grammar]
prāgeva caṃḍikāṃ devīṃ kṣetrādīśānataḥ sthitām |
āsedurmārgakhinnāste draupadīpaṃcamāstadā || 3 ||
[Analyze grammar]
tatraiva copaviṣṭo'bhūttadānīṃ caṃḍikāgaṇaḥ |
barbarīkaśca tānvīrānsamāyātānapaśyata || 4 ||
[Analyze grammar]
paraṃ nāsau veda pāṇḍūnpāṇḍavāstaṃ ca no viduḥ |
ājanma yasmānnaivābhūtpāṇḍūnāṃ cāsya saṃgamaḥ || 5 ||
[Analyze grammar]
tataḥ praviśya vai tasmindevīmāsādya pāṃḍavāḥ |
piṃḍakādyaṃ tatra muktvā tṛṣā praikṣi jalaṃ tadā || 6 ||
[Analyze grammar]
tato bhīmaḥ kuṇḍamadhyaṃ jalaṃ pātuṃ viveśa ha |
praviśaṃtaṃ ca taṃ prāha yudhiṣṭhira idaṃ vacaḥ || 7 ||
[Analyze grammar]
uddhṛtya bhīma toyaṃ tvaṃ pādau prakṣālya bho bahiḥ |
tataḥ pibā'nyathā doṣo mahāṃstvāmupapatsyate || 8 ||
[Analyze grammar]
etadrājño vaco bhīmastṛṣā vyākulalocanaḥ |
aśrutvaiva viveśāsau kuṇḍamadhye jalecchayā || 9 ||
[Analyze grammar]
sa ca dṛṣṭvā jalaṃ pātuṃ tatraiva kṛtaniścayaḥ |
mukhaṃ hastau ca caraṇau kṣālayāmāsa śuddhaye || 10 ||
[Analyze grammar]
yataḥ pītaṃ jalaṃ puṃsāmaprakṣālya ca yadbhavet |
pretāḥ piśācāstadrūpaṃ saṃkramya prapibaṃti tat || 11 ||
[Analyze grammar]
evaṃ prakṣālayāne ca pādau tatra vṛkodare |
uparisthastadā prāha satyaṃ suhṛdayo vacaḥ || 12 ||
[Analyze grammar]
durmate bhoḥ kimetattvaṃ kuruṣe pāpaniścayaḥ |
devīkuṇḍe kṣālayasi mukhaṃ pādau karau ca yat || 13 ||
[Analyze grammar]
yato devī sadānena jalena snāpyate mayā |
datra prakṣipaṃstoyaṃ malapāpānna bibhyasi || 14 ||
[Analyze grammar]
malāktatoyaṃ yannāma aspṛśyaṃ tannarairapi |
kuto devaiśca tatpāpaṃ spṛśyate tattvato vada || 15 ||
[Analyze grammar]
śīghraṃ ca tvaṃ niḥsarāsmātkuṇḍādbhūtvā bahiḥ piba |
yadyevaṃ pāpa mūḍho'si tīrtheṣu bhramase kutaḥ || 16 ||
[Analyze grammar]
bhīma uvāca |
kimetadbhāṣase krūra paruṣaṃ rākṣasādhama |
yatastoyāni jaṃtūnāmupabho gārthameva hi || 17 ||
[Analyze grammar]
tīrtheṣu kāryaṃ snānaṃ cetyuktaṃ munivarairapi |
aṃgaprakṣālanaṃ snānamuktaṃ māṃ niṃdase kutaḥ || 18 ||
[Analyze grammar]
yadi na kriyate pānamaṃgaprakṣālanaṃ tathā |
tatkimarthaṃ pūrtadharmāḥ kriyante dharmaśālibhiḥ || 19 ||
[Analyze grammar]
suhṛdaya uvāca |
snātavyaṃ tīrthamukhyeṣu satyametanna saṃśayaḥ |
careṣu kiṃ tu saṃviśya sthāvareṣu bahiḥ sthitaḥ || 20 ||
[Analyze grammar]
sthāvareṣvapi saṃviśya tanna snānaṃ vidhīyate |
na yatra devasnānārthaṃ bhaktaiḥ saṃgṛhyate jalam || 21 ||
[Analyze grammar]
yacca hastaśatādūrdhvaṃ sarastatra vidhīyate |
saṃveśe'pi kramaścāyaṃ pādau prakṣālya yadbahiḥ || 22 ||
[Analyze grammar]
tataḥ snānaṃ prakartavyamanyathā doṣa ucyate |
kiṃ na śrutastvayā proktaḥ ślokaḥ padmabhuvā purā || 23 ||
[Analyze grammar]
malaṃ mūtraṃ purīṣaṃ ca śleṣma niṣṭhīnāśru ca |
gaṃḍūṣāścaiva muñcati ye te brahmahaṇaiḥ samāḥ || 24 ||
[Analyze grammar]
tasmānniḥsara śīghraṃ tvaṃ yadyevamajitendriyaḥ |
tatkimarthaṃ durācāra tīrtheṣvaṭasi bāliśa || 25 ||
[Analyze grammar]
yasya hastau ca pādau ca manaścaiva susaṃyatam |
nirvikārāḥ kriyāḥ sarvāḥ sa hi tīrthaphalaṃ labhet || 26 ||
[Analyze grammar]
bhīma uvāca |
adharmo vāpi dharmo'stu nirgaṃtuṃ naiva śaknuyām |
kṣudhā tṛṣā mayā nityaṃ vārituṃ naiva śakyate || 27 ||
[Analyze grammar]
suhṛdaya uvāca |
jīvitārthe bhavānkasmātpāpaṃ prakurute vada |
kiṃ na śrutastvayā ślokaḥ śibinā yaḥ samīritaḥ || 28 ||
[Analyze grammar]
muhūrtamapi jīveta naraḥ śuklena karmaṇā |
na kalpamapi jīveta lokadvayavirodhinā || 29 ||
[Analyze grammar]
bhīma uvāca |
kākāraveṇa te mahyaṃ karṇau badhiratāṃ gatau |
pāsyāmyeva jalaṃ cātra kāmaṃ vilapa śuṣya vā || 30 ||
[Analyze grammar]
suhṛdaya uvāca |
kṣatriyāṇāṃ kule jātastvahaṃ dharmābhirakṣiṇām |
tasmātte pātakaṃ kartuṃ na dāsyāmi kathaṃcana || 31 ||
[Analyze grammar]
tadvarākātha śīghraṃ tvamasmātkuṃḍādviniḥsara || 32 ||
[Analyze grammar]
iṣṭakāśakalaiḥ śīghraṃ cūrṇayiṣye'nyathā śiraḥ |
ityuktvā ceṣṭakāṃ gṛhya mumoca śirasaḥ prati || 33 ||
[Analyze grammar]
bhīmaśca vaṃcayitvā tāmutplutya bahirāvrajat |
bhartsayaṃtau tataścobhāvanyonyaṃ bhīmavikramau || 34 ||
[Analyze grammar]
yuyudhāte pralaṃbābhyāṃ bāhubhyāṃ yuddhapāragau |
vyūḍhoraskau dīrghabhujau niyuddhakuśalāvubhau || 35 ||
[Analyze grammar]
muṣṭibhiḥ pārṣṇighātaiśca jānubhiścābhijaghnatuḥ |
tato muhūrtātkauravyaḥ paryahīyata pāṃḍavaḥ || 36 ||
[Analyze grammar]
hīyamānastato bhīma udyato'bhūtpunaḥ punaḥ |
ahīyata tato'pyaṃga vavṛdhe barbarīkakaḥ || 37 ||
[Analyze grammar]
tato bhīmaṃ samutpāṭya barbarīko balādiva |
niṣpipeṣa tataḥ kruddhastadadbhutamivābhavat || 38 ||
[Analyze grammar]
mūrchitaṃ caivamādāya visphurantaṃ punaḥpunaḥ |
sāgarāya pracalitaḥ kṣeptuṃ tatra mahāṃbhasi || 39 ||
[Analyze grammar]
dadṛśuḥ pāṃḍavā naitaddevyā nayanayaṃtritāḥ || 40 ||
[Analyze grammar]
tathā gṛhīte kuruvīramukhye vīreṇa tenādbhutavikrameṇa |
āścaryamāsīddivi devatānāṃ devībhirākāśatale nirīkṣya tam || 41 ||
[Analyze grammar]
sāgarasya tatastīre barbarīkaṃ gataṃ tadā |
nirīkṣya bhagavānrudro viyatsthaḥ samabhāṣata || 42 ||
[Analyze grammar]
bhobho rākṣasaśārdūla barbarīka mahābala |
muṃcainaṃ bharataśreṣṭhaṃ bhīmaṃ tava pitāmaham || 43 ||
[Analyze grammar]
ayaṃ hi tīrthayātrāyāṃ vicaranbhrātṛbhiryutaḥ |
kṛṣṇayā cāpyadastīrthaṃ snātumevābhyupāyayau || 44 ||
[Analyze grammar]
sammānaṃ sarvathā tasmādarhaḥ kauravanaṃdanaḥ |
apāpo vā sapāpo vā pūjya eva pitāmahaḥ || 45 ||
[Analyze grammar]
sūta uvāca |
iti rudravacaḥ śrutvā sahasā taṃ vimucya saḥ |
nyapatatpādayorhā dhikkaṣṭaṃ kaṣṭaṃ ca prāha saḥ || 46 ||
[Analyze grammar]
kṣamyatāṃ kṣamyatāṃ ceti punaḥ punaravocata |
śiraśca tāḍayansvīyaṃ ruroda ca muhurmuhuḥ || 47 ||
[Analyze grammar]
taṃ tathā pariśocaṃtaṃ muhyamānaṃ muhurmuhuḥ |
bhīmasenaḥ samāliṃgya āghrāya ca vaco'bravīt || 48 ||
[Analyze grammar]
vayaṃ tvāṃ naiva jānīmastvaṃ cāsmāñjanmakālataḥ |
atra vāsaśca te putra bhaimeḥ kṛṣṇācca saṃśrutaḥ || 49 ||
[Analyze grammar]
paraṃ no vismṛtaṃ sarvaṃ nānāduḥkhaiḥ pramuhyatām |
duḥkhitānāṃ yataḥ sarvā smṛtirluptā bhavetsphuṭam || 50 ||
[Analyze grammar]
tadasmākamidaṃ duḥkhaṃ sarvakālavidhānataḥ |
mā śocastvaṃ ca tanaya na te doṣo'sti cāṇvapi || 51 ||
[Analyze grammar]
yataḥ sarvaḥ kṣatriyasya daṃḍyo vipathisaṃsthi taḥ |
ātmāpidaṃḍyaḥ sādhūnāṃ pravṛttaḥ kupathādyadi || 52 ||
[Analyze grammar]
pitṛmātṛsuhṛdbhrātṛputrādīnāṃ kimucyate |
atīva mama harṣo'yaṃ dhanyohaṃ pūrvajāśca me || 53 ||
[Analyze grammar]
yasya tvīdṛśakaḥ pautro dharmajño dharmapālakaḥ |
varārhastvaṃ praśaṃsārho bhavānyeṣāṃ satāṃ tathā || 54 ||
[Analyze grammar]
tasmācchokaṃ vihāyemaṃ svastho bhavi tumarhasi || 55 ||
[Analyze grammar]
barbarīka uvāca |
pāpaṃ māṃ tātatāta tvaṃ brahmaghnādapi kutsitam |
apraśasyaṃ nārhasīha draṣṭuṃ spraṣṭumapi prabho || 56 ||
[Analyze grammar]
sarveṣāmeva pāpānāṃ niṣkṛtiḥ procyate budhaiḥ |
pitrorabhaktasya punarniṣkṛtirnaiva vidyate || 57 ||
[Analyze grammar]
tadyena dehena mayā tātatāto'bhipīḍitaḥ |
tattvameva samutsrakṣye mahīsāgarasaṃgame || 58 ||
[Analyze grammar]
maivaṃ bhaveyamanyeṣu api janmasu pātakī |
na māmasmādabhiprāyādarhaḥ ko'pi nivartitum || 59 ||
[Analyze grammar]
yatoṃ'śena vilupyeta prāyaścittānnivārakaḥ |
evamuktvā samutplutya yayau caivārṇavaṃ balī || 60 ||
[Analyze grammar]
samudro'pi cakaṃpe ca kathamenaṃ nihanmyaham |
tataḥ siddhāṃbikāyāśca devyastatra caturdaśa || 61 ||
[Analyze grammar]
samāliṃgya ca saṃsthāpya rudreṇa sahitā jaguḥ |
ajñātavihite pāpe nāsti vīreṃdra kalmaṣam || 62 ||
[Analyze grammar]
śāstreṣūktamidaṃ vākyaṃ nānyathā kartumarhasi |
amuṃ ca pṛṣṭhalagnaṃ tvaṃ paśya bhoḥ svaṃ pitāmaham || 63 ||
[Analyze grammar]
putraputreti bhāṣaṃtamanu tvā maraṇonmukham |
adhunā cetsvakaṃ dehaṃ vīra tvaṃ parityakṣyasi || 64 ||
[Analyze grammar]
tatastyakṣyati bhīmo'pi pātakaṃ tanmahattava |
evaṃ jñātvā dhāraya tvaṃ svaśarīraṃ mahāmate || 65 ||
[Analyze grammar]
atha cettyaktukāmastvaṃ tatrāpi vacanaṃ śṛṇu |
svalpenaiva ca kālena kṛṣṇāddevakinaṃdanāt || 66 ||
[Analyze grammar]
dehapātastava proktastaṃ pratīkṣa yadīccha si |
yato viṣṇukarādvatsa dehapāto viśiṣyate || 67 ||
[Analyze grammar]
tasmātpratīkṣa taṃ kālamasmākaṃ prārthitena ca |
evamukto nivavṛte barbarīko'pi durmanāḥ || 68 ||
[Analyze grammar]
rudraṃ devīśca cāmuṃḍāṃ sopālaṃbhaṃ vaco'bravīt |
tvameva devi jānāsi rakṣyate śārṅgadhanvinā || 69 ||
[Analyze grammar]
pāṃḍavā bhūmilābhārthe tatte kasmādupekṣitam |
tvayā ca samupāgatya rakṣito'yaṃ vṛkodaraḥ || 70 ||
[Analyze grammar]
devyuvāca |
ahaṃ ca rakṣayiṣyāmi svabhaktaṃ kṛṣṇamṛtyutaḥ |
yasmācca caṃḍikākṛtye kṛto'nena mahāraṇaḥ |
tasmāccaṃḍilanāmnāyaṃ viśvapūjyo bhaviṣyati || 71 ||
[Analyze grammar]
evamuktvā gatāḥ sarve devā devyastvadṛśyatām |
bhīmo'pi taṃ samādāya pāṃḍubhyaḥ sarvamūcivān || 72 ||
[Analyze grammar]
vismitāḥ pāṃḍavāstaṃ ca pūjayitvā punaḥ punaḥ |
yathoktavidhinā cakrustīrthasnānamataṃdritāḥ || 73 ||
[Analyze grammar]
bhīmopi yatra rudreṇa mokṣitastatra suprabham |
liṃgaṃ saṃsthāpayāmāsa bhīmeśvaramiti śrutam || 74 ||
[Analyze grammar]
jyeṣṭhamāse kṛṣṇapakṣe caturdaśyāmupoṣitaḥ |
rātrau saṃpūjya bhīmeśaṃ janmapāpādvimucyate || 75 ||
[Analyze grammar]
yathaiva liṃgāni supūjitāni saptātra mukhyāni mahāphalāni |
bhīmeśvaraṃ liṃgamidaṃ tathaiva samastapāpāpaharaṃ supūjyam || 76 ||
[Analyze grammar]
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe kaumārikākhaṇḍe bhīmeśvaramāhātmyavarṇanaṃnāma catuḥṣaṣṭitamo'dhyāyaḥ || 64 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 64
The Skanda-Purana
by G. V. Tagare (2007)
(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.
Buy now!
Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)
(Set of 10 Books) - Chowkhamba Sanskrit Series Office
Buy now!
Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)
স্কন্ধ পুরাণম: - (Set of 7 Volumes)
Buy now!
Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)
ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)
Buy now!
Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)
સ્કંદ મહાપુરાણ: (Condensed/Summary)
Buy now!
Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)
(Condensed/Summary) - Devi Book Stall, Kodungallur
Buy now!