Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
athātaḥ saṃpravakṣyāmi somanāthamahiṃ sphuṭam |
śṛṇvanyāṃ kīrta yiṣyāmi pāpamokṣamavāpnuyāt || 1 ||
[Analyze grammar]

purā tretāyuge pārtha cauḍadeśasamudbhavau |
ūrjayaṃtaśca prāleyo viprāvāstāṃ mahādyutī || 2 ||
[Analyze grammar]

tāvekadā purāṇārthe ślokamekamapaśyatām |
taṃ dṛṣṭvā sarvaśāstrajñāvāstāṃ kaṃṭakitatvacau || 3 ||
[Analyze grammar]

prabhāsādyāni tīrthāni pulastyāyāha padmabhūḥ |
na yaistatrāplutaṃ caiva kiṃ taistīrthamupāsitam || 4 ||
[Analyze grammar]

iti ślokaṃ paṭhitvā tau punaḥpunarabhiṣṭutam |
tarhyeva ca prabhāsāya niḥsṛtau snātumuttamau || 5 ||
[Analyze grammar]

tau vanāni nadīścaiva vyatikramya śanaiḥśanaiḥ |
maharṣigaṇasaṃkīrṇāmuttīṇau narmadāṃ śivām || 6 ||
[Analyze grammar]

guptakṣetrasya māhātmyaṃ mahīsāgarasaṃgamam |
tatra snātvā prabhāsāya tanmadhyena pratasthatuḥ || 7 ||
[Analyze grammar]

tato mārgasya śūnyatvāttṛṭkṣudhāpīḍitau bhṛśam |
āstāṃ vicetanau viprau siddhaliṃgasamīpataḥ || 8 ||
[Analyze grammar]

siddhanāthaṃ namaskṛtya saṃprayātau sudhairyataḥ |
kṣudhāvegena tīvreṇa tṛṣā madhyārkatāpitau || 9 ||
[Analyze grammar]

sahasā patitau bhūmau sthūṇapādau vimūrchitau |
tato muhūrtātprāleya ūrjayaṃtamabhāṣata || 10 ||
[Analyze grammar]

kiṃcidviśvasya dhairyācca sakhe kiṃ na śrutaṃ tvayā |
yathā yathā vivarṇāṃgo jāyate tīrthayātrayā || 11 ||
[Analyze grammar]

tathātathā bhaveddānairdīnaḥ someśvaro haraḥ |
tathā'stāṃ luṃṭhamānau tāvevamukte śrute'pi ca || 12 ||
[Analyze grammar]

luṃṭhamāno jagāmaiva prāleyaḥ kiṃcidaṃtare |
utthitaṃ sahasā liṃgaṃ bhūmiṃ bhittvā sudurdṛśam || 13 ||
[Analyze grammar]

khe vāṇī cābhavattatra puṣpavarṣapuraḥsarā |
prāleya tava hetostu somanāthasamaṃ phalam |
utthitaṃ sāgarataṭe liṃgaṃ tiṣṭhātra suvrata || 14 ||
[Analyze grammar]

prāleya uvāca |
yadyevaṃ satyametacca tathāpyātmā prakalpitaḥ || 15 ||
[Analyze grammar]

prabhāsāya prayātavyaṃ yadā'mṛtyormayā sphuṭam |
tataścaivorjjayaṃto'pi mūrchābhāvālluṭhanpuraḥ || 16 ||
[Analyze grammar]

apaśyadutthitaṃ liṃgaṃ sa caivaṃ pratyapadyata |
tataḥ pratyakṣatāṃ prāpto bhavaścakre tayordṛḍhe || 17 ||
[Analyze grammar]

dṛṣṭyā tanū tato yātau prabhāsaṃ śivasadma ca |
tāvetau somanāthau dvau siddheśvarasamīpataḥ || 18 ||
[Analyze grammar]

ūrjayaṃtaḥ pratīcyāṃ ca prāleyasyeśvaro'paraḥ |
somakuḍāṃbhasi śanaiḥ snātvārṇavamahījale || 19 ||
[Analyze grammar]

somanāthadvayaṃ paśyejjanmapāpātpramucyate |
brahmātra sthāpayitvā tu hāṭakeśvara saṃjñitam || 20 ||
[Analyze grammar]

mahīnagarake liṃgaṃ pātālātsumanoharam |
tuṣṭāva devaṃ prayataḥ stutiṃ tāṃ śṛṇu pāṃḍava || 21 ||
[Analyze grammar]

namaste bhagavanrudra bhāskarāmitatejase |
namo bhavāya rudrāya rasāyāṃbumayāya te || 22 ||
[Analyze grammar]

śarvāya kṣitirūpāya sadā surabhiṇe namaḥ |
īśāya vāyave tubhyaṃ saṃsparśāya namonamaḥ || 23 ||
[Analyze grammar]

paśūnāṃ pataye cāpi pāvakāyātitejase |
bhīmāya vyomarūpāya śabdamātrāya te namaḥ || 24 ||
[Analyze grammar]

mahādevāya somāya amṛtāya namo'stu te |
ugrāya yajamānāya namaste karmayogine || 25 ||
[Analyze grammar]

ityevaṃ nāmabhirdivyaiḥ stava eṣa udīritaḥ |
yaḥ paṭhecchṛṇuyādvāpi pitāmahakṛtaṃ stavam || 26 ||
[Analyze grammar]

hāṭakeśvaraliṃgasya nityaṃ ca prayato naraḥ |
aṣṭamūrteḥ sa sāyujyaṃ labhate nātra saṃśayaḥ || 27 ||
[Analyze grammar]

hāṭakeśvaraliṃgaṃ ca prayato yaḥ smaredapi |
tasya syādvarado brahmā tenedaṃ sthāpitaṃ jaya || 28 ||
[Analyze grammar]

evaṃvidhāni tīrthāni mahīsāgarasaṃgame |
bahūni saṃti puṇyāni saṃkṣepādvarṇitāni me || 29 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe kaumārikākhaṇḍe stambhatīrthamāhātmye somanāthavṛttāṃtavarṇanaṃnāmāṣṭacatvāriṃśo'dhyāyaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 48

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: