Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīnārada uvāca |
iti śrutvā phālgunāhaṃ romāṃcapulakīkṛtaḥ |
svarūpaṃ prakaṭīkṛtya brāhmaṇānidamabravam || 1 ||
[Analyze grammar]

aho dhanyaḥ pitāsmākaṃ yasya sṛṣṭasya pālakāḥ |
yuṣmadvidhā brāhmaṇeṃdrāḥ satyamāha purā hariḥ || 2 ||
[Analyze grammar]

matto'pyanaṃtātparataḥ parasmātsamastabhūtādhipaterna kiṃcit |
teṣāṃ kimusyāditareṇa yeṣāṃ dvijeśvarāṇāṃ mama mārgavādinām || 3 ||
[Analyze grammar]

tatsarvathādyā dhanyo'smi saṃprāptaṃ janmanaḥ phalam |
yadbhavanto mayā dṛṣṭāḥ pāpopadravavarjitāḥ || 4 ||
[Analyze grammar]

tataste sahasotthāya śātātapapurogamāḥ |
arghyapādyādisatkāraiḥ pūjayāmāsurmāṃ dvijāḥ || 5 ||
[Analyze grammar]

proktavantaśca māṃ pārtha vacaḥ sādhujano citam |
dhanyā vayaṃ hi devarṣe tvamasmānyadihāgataḥ || 6 ||
[Analyze grammar]

kuto vā'gamanaṃ tubhyaṃ gantavyaṃ vā kva sāṃpratam |
atrāpyāgamane kāryamucyatāṃ munisattama || 7 ||
[Analyze grammar]

śrutvā prītikaraṃ vākyaṃ dvijānāmiti pāṃḍava |
pratyavocaṃ munīndrāṃstāñchrūyatāṃ dvijasattamāḥ || 8 ||
[Analyze grammar]

ahaṃ hi brahmaṇo vākyādviprāṇāṃ sthānakaṃ śubham |
dātukāmo mahātīrthe mahīsāgarasaṃgame || 9 ||
[Analyze grammar]

parīkṣanbrāhmaṇānatra prāpto yūyaṃ parīkṣitāḥ |
ahaṃ vaḥ sthāyiṣyāmi cānujānīta taddvijāḥ || 10 ||
[Analyze grammar]

evamukto vilokyaiva dvijāñchātātapo'bravīt |
devānāmapi duṣprāpyaṃ satyaṃ nārada bhāratam || 11 ||
[Analyze grammar]

kiṃ punaścāpi tatraiva mahī sāgarasaṃgamaḥ |
yatra snāto mahātīrthaphalaṃ sarvamupāśnute || 12 ||
[Analyze grammar]

punareko mahāndoṣo bibhīmo nitarāṃ yataḥ |
tatra caurāḥ subahavo nirghṛṇāḥ priyasāhasāḥ || 13 ||
[Analyze grammar]

svarśeṣu ṣoḍaśaṃ caikaviṃśaṃgṛhṇaṃti no dhanam |
dhanena tena hīnānāṃ kīdṛśaṃ janma no bhavet || 14 ||
[Analyze grammar]

varaṃ bubhukṣayā vāso mā caurakaragā vayam |
arjuna uvāca |
adbhutaṃ varṇyate vipra ke hi caurāḥ prakīrtitāḥ || 15 ||
[Analyze grammar]

kiṃ dhanaṃ ca haraṃtyete yebhyo bibhyati brāhmaṇāḥ |
nārada uvāca |
kāmakrodhādayaścaurāstapa eva dhanaṃ tathā || 16 ||
[Analyze grammar]

tasyāpahābhītāste māmūcuriti brāhmaṇāḥ |
tānahaṃ prābravaṃ paścādvi jānīta dvijottamāḥ || 17 ||
[Analyze grammar]

jāgratāṃ tu manuṣyāṇāṃ caurāḥ kurvaṃti kiṃ khalāḥ |
bhayabhītaścālasaśca tathā cāśucireva yaḥ || 18 ||
[Analyze grammar]

tena kiṃ nāma saṃsādhyaṃ bhūmistaṃ grasate naram || 19 ||
[Analyze grammar]

śātātapa uvāca |
vayaṃ caurabhayādbhītāste haraṃti dhanaṃ mahat |
kartuṃ tadā kathaṃ śakyamaṃgajāgaraṇaṃ tathā || 20 ||
[Analyze grammar]

khalāścaurā gatāḥ kvāpi tato natvā'gatā vayam |
tasmāsarvaṃ saṃtyajāmo bhayabhītā vayaṃ mune || 21 ||
[Analyze grammar]

pratigrahaśca vai ghoraḥ ṣaṣṭhāṃ'śaphaladastathā |
evaṃ bruvati tasmiṃśca hārītonāma cābravīt || 22 ||
[Analyze grammar]

mūḍhabuddhyā hi ko nāma mahīsāgarasaṃgamam |
tyajecca yatra mokṣaśca svargaśca karago'tha vā || 23 ||
[Analyze grammar]

kalāpādiṣu grāmeṣu ko vaseta vicakṣaṇaḥ |
yadi vāsaḥ stambhatīrthe kṣaṇārdhamapi labhyate || 24 ||
[Analyze grammar]

bhayaṃ ca caurajaṃ sarvaṃ kiṃ kariṣyati tatra na |
kumāranāthaṃ manasi pālakaṃ kurvatāṃ dṛḍham || 25 ||
[Analyze grammar]

sāhasaṃ ca vinā bhūtirna kathaṃcana prāpyate |
tasmānnārada tatrāhamā yāsye tava vākyataḥ || 26 ||
[Analyze grammar]

ṣaḍviṃśatisahasrāṇi brāhmaṇā me parigrahe |
ṣaṭkarmaniratāḥ śuddhā lobhadambhavivarjitāḥ || 27 ||
[Analyze grammar]

taiḥ sārdhamāgamiṣyāmi mamedaṃ matamuttamam |
ityukte vacane tāṃśca kṛtvāhaṃ daṃḍamūrdhani || 28 ||
[Analyze grammar]

nivṛttaḥ sahasā pārtha khecaro'timudānvitaḥ |
śatayojanamātraṃ tu himamārgamatītya ca || 29 ||
[Analyze grammar]

kedāraṃ samupāyāto yuktastairdvijasattamaiḥ |
ākāśena suśakyaśca bilenātha sa deśakaḥ || 30 ||
[Analyze grammar]

atikrāṃtuṃ nānyathā ca tathā skaṃdaprasādataḥ || 31 ||
[Analyze grammar]

arjuna uvāca |
kva kalāpaṃ ca dgrāmaṃ kathaṃ śakyaṃ bilena ca |
kathaṃ skaṃdaprasādaḥ syādetanme brūhi nārada || 32 ||
[Analyze grammar]

nārada uvāca |
kedārāddhimasaṃyuktaṃ yojanānāṃ śataṃ smṛtam |
tadaṃte yojanaśataṃ vistṛtaṃ tatkalāpakam || 33 ||
[Analyze grammar]

tadaṃte yojanaśataṃ vāsukārṇava mucyate |
śatayojanamātraḥ sa bhūmisvargastataḥ smṛtaḥ || 34 ||
[Analyze grammar]

bilena ca yathā śakyaṃ gaṃtuṃ tatra śrṛṇuṣva tat |
nirannaṃ vai nirudakaṃ devamārādhayedguham || 35 ||
[Analyze grammar]

dakṣiṇāyāṃ diśi tato niṣpāpaṃ manyate yadā |
tadā guho'sya svapne gaccheti bhārata || 36 ||
[Analyze grammar]

tato guhātpaścimato bilamasti bṛhattaram |
tatra praviśya gaṃtavyaṃ kramāṇāṃ śatasaptakam || 37 ||
[Analyze grammar]

tatra mārakataṃ liṃgamasti sūryasamaprabham |
tadagre mṛttikā cāsti svarṇavarṇā sunirmalā || 38 ||
[Analyze grammar]

namaskṛtya ca talliṃgaṃ gṛhītvā mṛttikāṃ ca tām |
āgaṃtavyaṃ staṃbhatīrthe samārādhya kumārakam || 39 ||
[Analyze grammar]

kolaṃ vā kūpato grāhyaṃ bhūtāyāṃ niśi tajjalam |
tenodakena mṛttikayā kṛtvā netradvayāñjanam || 40 ||
[Analyze grammar]

udvartanaṃ ca dehasya kadācitṣaṣṭime pade |
netrāṃjanaprabhāvācca bilaṃ paśyati śobhanam || 41 ||
[Analyze grammar]

tanmadhyena tato yāti gātrodvarttaprabhāvataḥ |
kārīṣairnāma cātyugrairbhakṣyate naiva kīṭakaiḥ || 42 ||
[Analyze grammar]

bilamadhye ca saṃpaśyansiddhānbhāskarasannibhān |
yātyevaṃ yātyasau pārtha kalāpaṃ grāmamuttamam || 43 ||
[Analyze grammar]

tatra varṣasahasrāṇi catvāryāyuḥprakīrtitam |
phalānāṃ bhojanaṃ ca syātpunaḥ puṇyaṃ ca nārjjayet || 44 ||
[Analyze grammar]

ityetatkathitaṃ tubhyamataścābhūcchṛṇuṣva tat |
tapaḥ sāmarthyataḥ sūkṣmāndaṇḍasyāgre nidhāya tān || 45 ||
[Analyze grammar]

dvijānahaṃ samāyāto mahīsāgarasaṃgamam || 46 ||
[Analyze grammar]

tadottārya mayā muktāstīre puṇyajalāśaye |
tato mayā kṛtaṃ snānaṃ saha tairdvijasattamaiḥ || 47 ||
[Analyze grammar]

niḥśeṣadoṣadāvāgnau mahīsāgarasaṃgame |
pitṝṇāṃ devatānāṃ ca kṛtvā tarpaṇasatkriyāḥ || 48 ||
[Analyze grammar]

japamānāḥ paraṃ japyaṃ niviṣṭāḥ saṃgame vayam |
bhāskaraṃ samavekṣaṃtaściṃtayaṃto hariṃ hṛdi || 49 ||
[Analyze grammar]

tasmiṃścaivāṃtare pārtha devāḥ śakrapurogamāḥ |
ādityādyā grahāḥ sarve lokapālāśca saṃgatāḥ || 50 ||
[Analyze grammar]

devānāṃ yonayo hyaṣṭau gaṃdharvāpsarasāṃ gaṇāḥ |
mahotsave tatastasmingītavāditra uttame || 51 ||
[Analyze grammar]

pādaprakṣālanaṃ kartuṃ viprāṇāmudyatastvaham |
tasminkāle cāśrṛṇavamahamātithyavākyatām || 52 ||
[Analyze grammar]

sāmadhvanisamāyuktāṃ tṛtīyasvaranāditām |
atīva manaso ramyāṃ śiva bhaktimivottamām || 53 ||
[Analyze grammar]

viprairutthāya saṃpṛṣṭaḥ kastvaṃ vipra kva cāgataḥ |
kiṃ vā prārthayase brūhi yatte manasi rocate || 54 ||
[Analyze grammar]

vipra uvāca |
muniḥ kapilanāmāhaṃ nāradāya nivedyatām |
āgataḥ prārthanāyaiva tacchrutvāhamathābravam || 55 ||
[Analyze grammar]

dhanyohaṃ yadihāyātaḥ kapila tvaṃ mahāmune |
nāstyadeyaṃ tavāsmābhiḥ pātraṃ nāsti tavādhikam || 56 ||
[Analyze grammar]

kapilā uvāca |
brahmaputra tvayā deyaṃ yadi me tvaṃ śrṛṇuṣva tat |
aṣṭau viprasahasrāmi mama dehīti nārada || 57 ||
[Analyze grammar]

bhūmidānaṃ kariṣyāmi kalāpagrāmavāsinām |
brāhmaṇānāmahaṃ caiṣāṃ tadidaṃ kriyatāṃ vibho || 58 ||
[Analyze grammar]

tato mayā pratijñātameva mastu mahāmune |
tvayāpi kriyatāṃ sthānaṃ kāpilaṃ kapilottamam || 59 ||
[Analyze grammar]

śrāddhe vā prāptakāle vā hyatithirvimukhībhavet |
yasyāśramamupāyātasyasya sarvaṃ hi niṣphalam || 60 ||
[Analyze grammar]

sa gacchedrauravāṃllokānyo'tithiṃ nābhipūjayet |
atithiḥ pūjito yena sa devairapi pūjyate || 61 ||
[Analyze grammar]

dānairyajñaista tastasminbhojitaḥ kapilo muniḥ |
tato mahāmuniḥ śrīmānhārīto hvayitastadā || 62 ||
[Analyze grammar]

pādaprakṣālanārthāya siddhadevasamāgame |
hārītaśca puraskṛtya vāmapādaṃ tadā sthitaḥ || 63 ||
[Analyze grammar]

tato hāso mahāñjajñe siddhāpsaraḥ suparvaṇām |
viciṃtya bahudhā pṛthvīṃ sādhu sādhukṛtā dvijāḥ || 64 ||
[Analyze grammar]

tato mamāpi manasi śokavego mahānabhūt |
satyāṃ caiva tathā mene gāthāṃ pūrvabudheritām || 65 ||
[Analyze grammar]

sarveṣvapi ca kāryeṣu hetiśabdo vigarhitaḥ |
kurvatāmatikāryāṇi śilāpāto dhruvaṃ bhavet || 66 ||
[Analyze grammar]

tatohamabraṃvaṃ viprānyūyaṃ mūrkhā bhaviṣyatha |
dhanadhānyālpasaṃyuktā dāridryakalilāvṛtāḥ || 67 ||
[Analyze grammar]

evamukte prahasyaiva hārītaḥ prābravīdidam |
tavaiveyaṃ mune hāniryadasmāñchapate bhavān || 68 ||
[Analyze grammar]

kaḥ śāpo dīyate tubhyaṃ śāpoyamayameva te |
tato vimṛśya bhūyo'habravaṃ kimahaṃdvija || 69 ||
[Analyze grammar]

tathāvidhasya bhavato vāmapādapradānataḥ || 70 ||
[Analyze grammar]

hārīta uvāca |
śrṛṇu tatkāraṇaṃ dhīmañchūnyatā me yato bhavet || 71 ||
[Analyze grammar]

iti ciṃtayataścitte hā duḥkho'yaṃ pratigrahaḥ |
pratigraheṇa viprāṇāṃ brāhayaṃ tejo hi śāmyati || 72 ||
[Analyze grammar]

mahādānaṃ hi gṛhṇāno brāhmaṇaḥ svaṃ śubhaṃ hi yat |
dadāti dāturdātā ca aśubhaṃ yacchati svakam || 73 ||
[Analyze grammar]

dātā pratigrahītā ca vacanaṃ hi parasparam |
manyate'dhaḥkaro yasya so'lpabuddhiḥ prahīyate || 74 ||
[Analyze grammar]

iti ciṃtayato mahyaṃ śūnyatābhūddhi nārada |
nidrārtaśca bhayārtaśca kāmārtaḥ śokapīḍitaḥ || 75 ||
[Analyze grammar]

hṛtasvaścānyacittaśca śūnyāhyete bhavaṃti ca |
tadeṣu matimānkopaṃ na kurvīta yadi tvayā || 76 ||
[Analyze grammar]

kṛtaḥ kopastatastubhyamevaṃ hāniriyaṃ mune |
tatastāpānvitaścāhaṃ tānvi prānabravaṃ punaḥ || 77 ||
[Analyze grammar]

dhiṅmāmastu ca durbuddhimavimṛśyārthakāriṇam |
kurvatāmavimṛśyaiva tatkimasti na yadbhavet || 78 ||
[Analyze grammar]

sahasā na kriyāṃ kuryātpadametanmahāpadām |
vimṛśyakāriṇaṃ dhīraṃ vṛṇate sarvasaṃpadaḥ || 79 ||
[Analyze grammar]

satyamāha mahābuddhiścirakārī purā hi saḥ |
purā hi brāhmaṇaḥ kaścitprakhyātoṃ girasāṃ kule || 80 ||
[Analyze grammar]

cirakāri mahāprājño gautamasyābhavatsutaḥ |
cireṇa sarvakāryāṇi yo vimṛśya prapadyate || 81 ||
[Analyze grammar]

cirakāryābhisaṃpateścirakārī tathocyate |
alasagrahaṇaṃ prāpto durmedhāvī tathocyate || 82 ||
[Analyze grammar]

buddhilāghavayuktena janenādīrghadarśinā |
vyabhicāreṇa kasminsa vyatikamyā parānsutān || 83 ||
[Analyze grammar]

pitroktaḥ kupitenātha jahīmāṃ jananīmiti |
sa tatheti cireṇoktaḥ svabhāvāccirakārakaḥ || 84 ||
[Analyze grammar]

vimṛśya cirakāritvācciṃ tayāmāsa vai ciram |
piturājñāṃ kathaṃ kuryāṃ na hanyāṃ mātaraṃ katham || 85 ||
[Analyze grammar]

kathaṃ dharmacchalenāsminnimajjeyamasādhuvat |
piturājñā paro dharmo hyadharmo mātṛrakṣaṇam || 86 ||
[Analyze grammar]

asvataṃtraṃ ca putratvaṃ kiṃ tu māṃ nātra pīḍayet |
striyaṃ hatvā mātaraṃ ca ko hi jātu sukhī bhavet || 87 ||
[Analyze grammar]

pitaraṃ cāpyavajñāya kaḥ pratiṣṭhāmavāpnuyāt |
anavajñā pituryuktā yuktaṃ mātuśca rakṣaṇam || 88 ||
[Analyze grammar]

kṣamāyogyāvubhāvetau nātivarteta vai katham |
pitā hyātmānamādhatte jāyāyāṃ jajñivāniti || 89 ||
[Analyze grammar]

śīlacāritragotrasya dhāraṇārthaṃ kulasya ca |
so'hamātmā svayaṃ pitrā putratve parikalpitaḥ || 90 ||
[Analyze grammar]

jātakarmaṇi yatprāha pitā yaccopakarmaṇi |
paryāptaḥ sa dṛḍhīkāraḥ piturgauravalipsayā || 91 ||
[Analyze grammar]

śarīrādīni deyāni pitā tvekaḥ prayaccati |
tasmātpiturvacaḥ kāryaṃ na vicāryaṃ kathaṃcana || 92 ||
[Analyze grammar]

pātakānyapi cūryaṃte piturvacanakāriṇaḥ |
pitā svargaḥ pitā dharmaḥ pitā paramakaṃ tapaḥ || 93 ||
[Analyze grammar]

pitari prītimāpanne sarvāḥ prīṇaṃti devatāḥ |
āśiṣastā bhajaṃtyenaṃ puruṣaṃ prāha yāḥ pitā || 94 ||
[Analyze grammar]

niṣkṛtiḥ sarvapāpānāṃ pitā yadabhinaṃdati |
mucyate baṃdhanātpuṣpaṃ phalaṃ vṛṃtātpramucyate || 95 ||
[Analyze grammar]

kliśyannapi sutaḥ snehaṃ pitā snehaṃ na muṃcati |
etadviciṃtyataṃ tāvatputrasya pitṛgauravam || 96 ||
[Analyze grammar]

pitā nālpataraṃ sthānaṃ ciṃtayiṣyāmi mātaram |
yo hyayaṃ mayi saṃghāto martyatve pāṃcabhautikaḥ || 97 ||
[Analyze grammar]

asya me jananī hetuḥ pāvakasya yathāraṇiḥ |
mātā dehāraṇiḥ puṃsaḥ sarvasyārthasya nirvṛtiḥ || 98 ||
[Analyze grammar]

mātṛlābhe sanāthatvamanāthatvaṃ viparyaye |
na sa śocati nāpyenaṃ sthāvaryamapi karṣati || 99 ||
[Analyze grammar]

śriyā hīno'pi yo gehe aṃbeti pratipadyate |
putrapautrasamāpanno jananīṃ yaḥ samāśritaḥ || 100 ||
[Analyze grammar]

api varṣaśatasyāṃte sa dvihāyanavaccaret |
samarthaṃ vā'samarthaṃ vā kṛśaṃ vāpyakṛśaṃ tathā || 101 ||
[Analyze grammar]

rakṣayecca sutaṃ mātā nānyaḥ poṣyavidhānataḥ |
tadā sa vṛddho bhavati tadā bhavati duḥkhitaḥ || 102 ||
[Analyze grammar]

tadā śunyaṃ jagattasya yadā mātrā viyujyate |
nāsti mātṛsamā cchāyā nāsti mātṛsamā gatiḥ || 103 ||
[Analyze grammar]

nāsti mātṛsamaṃ trāṇaṃ nāsti mātṛsamā prapā |
kukṣisaṃdhāraṇāddhātrī jananājjananī tathā || 104 ||
[Analyze grammar]

aṃgānāṃ vardhanādaṃbā vīrasūtve ca vīrasūḥ |
śiśoḥ śuśrūṣaṇācchvaśrūrmātā syānmānanāttathā || 105 ||
[Analyze grammar]

devatānāṃ samāvāpamekatvaṃ pitaraṃ viduḥ |
martyānāṃ devatānāṃ ca pūgo nātyeti mātaram || 106 ||
[Analyze grammar]

patitā guravastyājyā mātā ca na kathaṃcana |
garbhadhāraṇapoṣābhyāṃ tena mātā garīyasī || 107 ||
[Analyze grammar]

evaṃ sa kauśikītīre baliṃ rājānamīkṣatīm |
strīvṛttiṃ cirakālatvāddhantuṃ diṣṭaḥ svamātaram || 108 ||
[Analyze grammar]

vimṛśya cirakālaṃ hi ciṃtāṃtaṃ nābhyapadyata |
etasminnaṃtare śakro rūpamāsthitaḥ || 109 ||
[Analyze grammar]

gāyangākhāmupāyātaḥ pitustasyāśramāṃtike |
anṛnā hi striyaḥ sarvāḥ sūtrakāro yadabravīt || 110 ||
[Analyze grammar]

atastābhyaḥ phalaṃ grāhyaṃ na syāddoṣekṣaṇaḥ sudhīḥ |
iti śrutvā tamānarca medhātithirudāradhīḥ || 111 ||
[Analyze grammar]

duḥkhitaściṃtayanprāpto bhṛśamaśrūṇi vartayan |
aho'hamīrṣyayākṣipto magno'haṃ duḥkhasāgare || 112 ||
[Analyze grammar]

hatvā nārīṃ ca sādhvīṃ ca ko nu māṃ tārayiṣyati |
satvareṇa mayājñaptaścirakārī hyudāradhīḥ || 113 ||
[Analyze grammar]

yadyayaṃ cirakārī syātsa māṃ trāyeta pātakāt |
cirakārika bhadraṃ te bhadraṃ te cirakārika || 114 ||
[Analyze grammar]

yadadya cirakārī tvaṃ tato'si cirakārikaḥ |
trāhi māṃ mātaraṃ caiva tapo yaccārjitaṃ mayā || 115 ||
[Analyze grammar]

ātmānaṃ pātake viṣṭaṃ śubhāhva cirakārika |
evaṃ sa duḥkhitaḥ prāpto gautamo'ciṃtayattadā || 116 ||
[Analyze grammar]

cirakārikaṃ dadarśātha putraṃ māturupāṃtike |
cirakārī tu pitaraṃ dṛṣṭvā paramaduḥkhitaḥ || 117 ||
[Analyze grammar]

śastraṃ tyaktvā sthito mūrdhnā prasādāyopacakrame |
medhātithiḥ sutaṃ dṛṣṭvā śirasā patitaṃ bhuvi || 118 ||
[Analyze grammar]

patnīṃ caiva tu jīvaṃtīṃ parāmabhyagamanmudam |
hanyāditi na sā veda śastrapāṇau sthite sute || 119 ||
[Analyze grammar]

buddhirāsītsutaṃ dṛṣṭvā pituścaraṇayornatam |
śastragrahaṇacāpalyaṃ saṃvṛṇoti bhayāditi || 120 ||
[Analyze grammar]

tataḥ pitrā ciraṃ smṛtvā ciraṃ cāghrāya mūrdhani |
ciraṃ dorbhyāṃ pariṣvajya ciraṃjīvetyu dāhṛtaḥ || 121 ||
[Analyze grammar]

ciraṃ mudānvitaḥ putraṃ medhātithirathābravīt |
cirakārika bhadraṃ te cirakārī bhavecciram || 122 ||
[Analyze grammar]

cirāya yatkṛtaṃ saumya ciramasmin duḥkhitaḥ |
gāthāścāpyabravīdvidvāngautamo munisattamaḥ || 123 ||
[Analyze grammar]

cireṇa maṃtraṃ saṃdhīyāccirema ca kṛtaṃ tyajet |
cireṇa vihataṃ mitraṃ ciraṃ dhāraṇamarhati || 124 ||
[Analyze grammar]

roge darpe ca māne ca drohe pāpe ca karmaṇi |
apriye caiva kartavye cirakārī praśasyate || 125 ||
[Analyze grammar]

baṃdhūnāṃ suhṛdāṃ caiva bhṛtyānāṃ strījanasya ca |
avyakteṣvaparādheṣu cirakārī praśasyate || 126 ||
[Analyze grammar]

ciraṃ dharmānniṣeveta kuryāccānveṣaṇaṃ ciram |
ciramanvāsya viduṣaściramiṣṭānupāsya ca || 127 ||
[Analyze grammar]

ciraṃ vinīya cātmānaṃ ciraṃ yātyanavajñatām |
bruvataśca parasyāpi vākyaṃ dharmopasaṃhitam || 128 ||
[Analyze grammar]

ciraṃ pṛcchecca śrṛṇuyācciraṃ na paribhūyate |
dharme śatrau śastrahaste pātre ca nikaṭasthite || 129 ||
[Analyze grammar]

bhaye ca sādhupūjāyāṃ cirakārī na śasyate |
evamuktvā putrabhāryāsahitaḥ prāpya cāśramam || 130 ||
[Analyze grammar]

tataściramupāsyātha divaṃ yātiściraṃ muniḥ |
vayaṃ tvevaṃ bruvanto'pi mohenaivaṃ pratāritāḥ || 131 ||
[Analyze grammar]

kalau ca bhavatāṃ viprā macchāpo nipatiṣyati |
kecitsadā bhaviṣyaṃti viprāḥ sarvaguṇairyutāḥ || 132 ||
[Analyze grammar]

pādaprakṣālanaṃ kṛtvā tato'haṃ dharmavarmaṇaḥ |
samīpe sākṣiṇo devānkṛtvā saṃkalpamācaram || 133 ||
[Analyze grammar]

kāṃcanairarnopradānaiśca gṛhadānairdhanādibhiḥ |
bhāryābhūṣaṇavastraiśca kṛtārthā brāhmaṇāḥ kṛtāḥ || 134 ||
[Analyze grammar]

tataḥ karaṃ samudyamya prāhendro devasaṃgame |
harāṃgaruddhavāmārddha yāvaddevī gireḥ sutā || 135 ||
[Analyze grammar]

gaṇādhīśo vayaṃ yāvadyāvattribhuvanaṃ tvidam |
tāvannandyādide sthānaṃ nāradasthāpitaṃ surāḥ || 136 ||
[Analyze grammar]

brahmaśāpo rudraśāpo viṣṇuśāpastathaiva ca |
dvijaśāpastathā bhūyādidaṃ sthānaṃ viluṃpataḥ || 137 ||
[Analyze grammar]

tatastatheti taiḥ sarvairhṛṣṭaistatra tathoditam |
evaṃ mayā sthāpite sthānake'sminsaṃsthāpayāmāsa ca kāpilaṃ muniḥ |
sthāne ubhe devakṛte prasannāstato yayurdevatā devasadma || 138 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: