Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

arjuna uvāca |
mahīsāgaramāhātmyamadbhutaṃ kīrtitaṃ tvayā |
vismayaḥ paramo mahyaṃ praharṣaścopajāyate || 1 ||
[Analyze grammar]

tadahaṃ vistarācchrotumidamicchāmi nārada |
kasya yajñe mahī glānā vahnitāpābhitāpitā || 2 ||
[Analyze grammar]

nārada uvāca |
mahādākhyānamākhyāsye yathā jātā mahīnadī |
śrṛṇvannetāṃ kathāṃ puṇyāṃ puṇyamāpsyasi pāṃḍava || 3 ||
[Analyze grammar]

purābhūdbhūpatirbhūmāvindradyumna iti śrutaḥ |
vadānyaḥ sarvadharmajño mānyo mānayitā prabhuḥ || 4 ||
[Analyze grammar]

ucitajño vivekasya nivāso guṇasāgaraḥ |
na tadasti dharāpṛṣṭhe nagaraṃ grāmapattanam || 5 ||
[Analyze grammar]

tadīyapūrtadharmasya cihnena na yadaṃkitam |
kanyādānāni bahudhā brāhmeṇa vidhinā vyadhāt || 6 ||
[Analyze grammar]

bhūpālo'sau dadau dānamāsahasrāddhanārthinām |
daśamīdivase rātrau gajapṛṣṭhena dundubhiḥ || 7 ||
[Analyze grammar]

tāḍyate tatpure prātaḥ kāryamekādaśīvratam |
yajvanā tena bhūpena vicchinnaṃ somapāyinām || 8 ||
[Analyze grammar]

svaraṇairāstṛtā darbhairdvyaṃgulotsedhitā mahī |
gaṃgāyāṃ sikatā dhārā varṣato divi tārakāḥ || 9 ||
[Analyze grammar]

śakyā gaṇayituṃ prājñaistadīyaṃ sukṛtaṃ na tu |
īdṛśaiḥ sukṛtaireṣa tenaiva vapuṣā nṛpaḥ || 10 ||
[Analyze grammar]

dhāma prajāpateḥ prāpto vimānena kurūdvaha |
bubhuje sa tadā bhogāndurlabhānamarairapi || 11 ||
[Analyze grammar]

atha kalpaśatasyāṃte vyatīte taṃ mahīpatim |
prāha prajāpatiḥ sevāvasarāyātamātmanaḥ || 12 ||
[Analyze grammar]

brahmovāca |
iṃdradyumna drutaṃ gaccha dharāpṛṣṭhaṃ nṛpottama |
na stātavyaṃ madīyedya loke kṣaṇamapi tvayā || 13 ||
[Analyze grammar]

iṃdradyumna uvāca |
kasmādbrahmannito bhūmau māṃ preṣayasi samprati |
sati puṇye madīye tu bahule vada kāraṇam || 14 ||
[Analyze grammar]

brahmovāca |
na puṇyaṃ kevalaṃ rājanguptaṃ svargasya sādhakam |
vinā niṣkalmaṣāṃ kīrti trilokītalavistṛtām || 15 ||
[Analyze grammar]

tava kīrtisamucchedaḥ sāṃprataṃ vasudhātale |
saṃjātaścirakālena gatvā tāṃ kuru nūtanām || 16 ||
[Analyze grammar]

yadi vāṃchā mahīpāla mama dhāmani saṃsthitau || 17 ||
[Analyze grammar]

indradyumna uvāca |
madīyaṃ sukṛtaṃ brahmankathaṃ bhūmau bhavediti |
kiṃ kartavyaṃ mayā naitanmama cetasi tiṣṭhati || 18 ||
[Analyze grammar]

brahmovāca |
balavāneṣa bhūpāla kālaḥ kalayati svayam || 19 ||
[Analyze grammar]

brahmāṃḍānyapi māṃ caiva gaṇanā kā bhavādṛśām |
tadetadeva manye'haṃ tava bhūpāla sāṃpratam || 20 ||
[Analyze grammar]

yatkīrtimātmano vyaktiṃ nītvābhyehi punardivam |
śuśruvāniti vācaṃ sa brahmaṇaḥ pṛthivīpatiḥ || 21 ||
[Analyze grammar]

paśyatisma tathātmānaṃ mahītalamupāgatam |
kāṃpilyanagare bhūyaḥ papracchātmānamātmanā || 22 ||
[Analyze grammar]

nagaraṃ sa tadā deśamaprākṣīditi vismitaḥ |
janā ūcuḥ |
na jānīmo vayaṃ bhūpamiṃdradyumnaṃ na tatpuram || 23 ||
[Analyze grammar]

yattvaṃ pṛcchasi bho bhadra kañcitpṛccha cirāyuṣam |
indradyumna uvāca |
kaḥ saṃprati dharāpṛṣṭhe cirāyuḥ prathito janāḥ || 24 ||
[Analyze grammar]

pṛthivījayarājyesminyatra prabūta mā ciram |
janā ūcuḥ |
śrūyate naimiṣāraṇye saptakalpasmaro muniḥ || 25 ||
[Analyze grammar]

mārkaṃḍeya iti khyātastaṃ gatvā pṛccha saṃśayam |
tathopadiṣṭastairgatvā tatra taṃ munipuṃgavam || 26 ||
[Analyze grammar]

niśamya praṇipatyāha nṛpaḥ svahṛdayasthitam |
iṃdradyumna uvāca |
cirāyurbhagavānbhūmau viśrutaḥ sāṃprataṃ tataḥ || 27 ||
[Analyze grammar]

pṛcchāmyahaṃ bhavānvetti iṃdradyumnaṃ nṛpaṃ na vā || 28 ||
[Analyze grammar]

śrīmārkaṃḍeya uvāca |
saptakalpāntare nābhūtkopīṃdradyumnasaṃjñitaḥ |
bhūpāla kimahaṃ vacmi tavānyatpṛccha saṃśayam || 29 ||
[Analyze grammar]

sa nirāśastadākarṇya vaco bhūpognisādhane |
samudyogaṃ tadā cakre taṃ dṛṣṭvāha tadā muniḥ || 30 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
mā sāhasamidaṃ kārṣīrbhadra vācaṃ śrṛṇuṣva me |
eti jīvaṃtamānaṃdo naraṃ varṣaśatādapi || 31 ||
[Analyze grammar]

tatkaromi pratīkāraṃ tava duḥkhopaśāṃtaye |
śrṛṇu bhadra mamāstīha bako mitraṃ ciraṃtanaḥ || 32 ||
[Analyze grammar]

nāḍījaṃgha iti khyātaḥ sa tvā jñāsyatyasaṃśayam |
tasmādehi drutaṃ yāvadāvāṃ tatra vrajāvahe || 33 ||
[Analyze grammar]

paropakāraikaphalaṃ jīvitaṃ hi mahātmanām |
yadi jñāsyatyasaṃdigdhamiṃdradyumnaṃ sa vakṣyati || 34 ||
[Analyze grammar]

tau prasthitāviti tadā vipreṃdranṛpapuṃgavau |
himācalaṃ prati prītau nāḍījaṃghālayaṃ prati || 35 ||
[Analyze grammar]

bako'tha mitraṃ svaṃ vīkṣya cirakālādupāgatam |
mārkaṃḍeyaṃ yayau prītyutkaṃṭhitaḥ sammukhaṃ dvijaiḥ || 36 ||
[Analyze grammar]

kṛtasaṃvidabhūtpūrvaṃ kuśalasvāgatādinā |
papracchānaṃtaraṃ kāryaṃ vadāgamanakāraṇam || 37 ||
[Analyze grammar]

mārkaṃḍeyotha taṃ prāha bakaṃ prastutamīpsitam |
iṃdradyumnaṃ bhavānvetti bhūpālaṃ pṛthivītale || 38 ||
[Analyze grammar]

etasya mama mitrasya tena jñātena kāraṇam |
no vāyaṃ tyajati prāṇānpurā vahnipraveśanāt || 39 ||
[Analyze grammar]

etasya prāṇarakṣārthaṃ brūhi jānāsi cennṛpam || 40 ||
[Analyze grammar]

naḍījaṃgha uvāca |
caturdaśa smarāmyasmi kalpānvipreṃdra sāṃpratam |
āstāṃ taddarśanaṃ vārtāmapi vā na smarāmyaham || 41 ||
[Analyze grammar]

iṃdradyumno mahīpālaḥ ko'pi nāsīnmahītale |
etāvanmātramevāhaṃ jānāmi dvijapuṃgava || 42 ||
[Analyze grammar]

nārada uvāca |
tataḥ sa vismayāviṣṭastasyāyuriti śuśruvān |
papraccha rājā ko heturdānasya tapaso'tha vā |
yadāyurīdṛśaṃ dīrghaṃ saṃjātamiti vismitaḥ || 43 ||
[Analyze grammar]

nāḍījaṃgha uvāca |
ghṛtakaṃbalamāhātmyānmama devasya śūlinaḥ |
dīrghamāyuridaṃ vipra śāpādbakavapuḥ śrṛṇu || 44 ||
[Analyze grammar]

purā janmanyahaṃ bālo brāhmaṇasyābhavaṃ bhuvi |
pārāśaryasagotrasya viśvarūpasya sanmuneḥ || 45 ||
[Analyze grammar]

bālako baka ityevaṃ pratīto'tipriyaḥ pituḥ |
capalo'tīva bālatve nisargādeva bhadraka || 46 ||
[Analyze grammar]

atha mārakataṃ liṃgaṃ devatāvasarātpituḥ |
cāpalyādvālabhāvāccāpahṛtya nihitaṃ mayā || 47 ||
[Analyze grammar]

ghṛtasya kuṃbhe saṃkrāṃtau makarasyottarāyaṇe |
atha prātarvyatītāyāṃ niśi yāvatpitā mama || 48 ||
[Analyze grammar]

nirmālyāpanayaṃ cakre tāvacchūnyaṃ śivālayam |
niśamya kāṃdiśīko māṃ papraccha madhurasvaram || 49 ||
[Analyze grammar]

vatsa kva nu tvayā liṃgaṃ nūnaṃ vinihitaṃ vada |
dāsyāmi vāṃchitaṃ yatte bhakṣyamanyattavepsitam || 50 ||
[Analyze grammar]

tato mayā bālabhāvādbhakṣyalubdhena tatpituḥ |
ghṛtakuṃbhāṃtarākṛṣya bhadraliṃgaṃ samarpitam || 51 ||
[Analyze grammar]

atha kāle tu saṃprāpte pramīto'haṃ nṛpālaye |
jāto jātismārastāvadānartādhipateḥ sutaḥ || 52 ||
[Analyze grammar]

ghṛtakaṃbalamāhātmyānmakarasthe divākare |
api bālyādavajñānātsaṃyogādghṛtaliṃgayoḥ || 53 ||
[Analyze grammar]

tataḥ saṃsthāpitaṃ liṃgaṃ prāgjanma smaratā mayā |
tataḥ prabhṛti liṃgāni ghṛtenācchādayāmyaham || 54 ||
[Analyze grammar]

pitṛpaitāmahaṃ prāpya rājyaṃ śaktyanurūpataḥ |
tataḥ prasanno bhagavānpārvatīpatirāha mām || 55 ||
[Analyze grammar]

pūrvajanmani tuṣṭo'haṃ ghṛtakaṃbalapūjayā |
prayacchāmyasmi ta rājyamadhunābhimataṃ vṛṇu || 56 ||
[Analyze grammar]

tato mayā vṛtaḥ prādādgāṇapatyaṃ madīpsitam |
kailāse māṃ śivo nityaṃ saṃtuṣṭaḥ prāha ceti ca || 57 ||
[Analyze grammar]

tenaiva hi śarireṇa praṇataṃ purataḥ sthitam |
adyaprabhṛti saṃkrāṃtau makarasyāparopi yaḥ || 58 ||
[Analyze grammar]

ghṛtena pūjāṃ kartāsau bhāvī mama gaṇaḥ sphuṭam |
ityuktvā māṃ śivo bhadra gaṇakoṭīśvaraṃ vyadhāt || 59 ||
[Analyze grammar]

pratīpapālakaṃnāma saṃsthitaṃ śivaśāsanam |
tataḥ kāmādibhiḥ ṣaḍbhiḥ padaiścaṃkramaṇātmikām || 60 ||
[Analyze grammar]

nisargacapalāṃ prāpya bhramarīmiva tāṃ śriyam |
naivālamabhavaṃ tasyā dhāraṇe daivayogataḥ || 61 ||
[Analyze grammar]

vicacāra tadā mattaḥ kilāhaṃ vāraṇo yathā |
kṛtyākṛtyavicāreṇa vimukto'tīva garvitaḥ || 62 ||
[Analyze grammar]

vidyāmabhijanaṃ lakṣmīṃ prāpya nīcanaro yathā |
āpadāṃ pātratāmeti siṃdhūnāmiva sāgaraḥ || 63 ||
[Analyze grammar]

atha kāle vyatikrāṃte kiyanmātre yadṛcchayā |
vicarannagamaṃ śailaṃ himānīruddhakaṃdaram || 64 ||
[Analyze grammar]

tapasyati munistatra gālavo bhāryayā saha |
sadaiva tīvratapasā kṛśo dhamanisaṃtataḥ || 65 ||
[Analyze grammar]

brāhmaṇasya hi dehoyaṃ naivaihikaphalapriyaḥ |
kṛcchrāya tapase ceha pretyānaṃtasukhāya ca || 66 ||
[Analyze grammar]

tasya bhāryā'tirūpeṇa vijigye viśvavarṇinī |
tanvī śyāmā mṛgākṣī sā pīnonnatapayodharā || 67 ||
[Analyze grammar]

haṃsagadgadasaṃbhāṣā mattamātaṃgagāminī |
vistīrṇajaghanā madhye kṣāmā dīrghaśiroruhā || 68 ||
[Analyze grammar]

nimnanābhirvidhātraiṣā nirmitā saṃdidṛkṣuṇā |
vikīrṇamiva sauṃdaryamekapātramiva sthitam || 69 ||
[Analyze grammar]

tato'vinītastāṃ vīkṣya bhadra gālavavallabhām |
ahamāsaṃ śaravrātaistāḍitaḥ puṣpadhanvinā |
vivekino'pi munayastāvadeva vivekinaḥ || 70 ||
[Analyze grammar]

yāvanna hariṇākṣīṇāmapāṃgavivarekṣitāḥ |
mayā vyavasitaṃ citte tadānīṃ tāṃ jihīrṣuṇā || 71 ||
[Analyze grammar]

iti ceti hariṣyāmi tapasā rakṣitāṃ muneḥ |
asyāḥ kṛte yadi śapenmunistatra parābhavaḥ || 72 ||
[Analyze grammar]

mama bhāvī bhavedeṣā bhāryā mṛtyurutāpi me |
tasmācchiṣyo bhavāmyasya śuśrūṣānirato muneḥ || 73 ||
[Analyze grammar]

prāpyāṃtaraṃ hariṣyāmi nāsya yogyeyamaṃganā |
iti vyavasya vidyārthimūrtimāsthāya gālavam || 74 ||
[Analyze grammar]

namaskṛtya vaco'vocamiti bhāvyarthanoditaḥ |
tathā matistathā mitraṃ vyavasāyastathā nṛṇām || 75 ||
[Analyze grammar]

bhavedavaśyaṃ tadbhāvi yathā puṃbhiḥ purā kṛtam |
vivekavairāgyayuto bhagavaṃstvāsamupasthitaḥ || 76 ||
[Analyze grammar]

śiṣyo'haṃ bhavatā pāṭhyaṃ karṇadhāraṃ mahāmunim |
apārapāradaṃ viṣṇuṃ vipramūrtimupāśritam || 77 ||
[Analyze grammar]

namasye cetanaṃ brahmā pratyakṣaṃ gālavākhyayā |
avidyākṛṣṇasarpeṇa daṣṭaṃ tadviṣapīḍitam || 78 ||
[Analyze grammar]

upadeśamahāmaṃtrairmāṃ jāṃgulika jīvaya |
mahāmohamahā vṛkṣo hṛdyāvāpasamutthitaḥ || 79 ||
[Analyze grammar]

tvadvākyatīkṣṇadhāreṇa kuṭhāreṇa kṣayaṃ vrajet |
apavargapathavyāpī mūḍhasaṃsargasecanaḥ || 80 ||
[Analyze grammar]

chidyatāṃ sūtradhāreṇa vidyāparaśunādhunā |
bhajāmi tava śiṣyo'haṃ varivasyāparaściram || 81 ||
[Analyze grammar]

samiddarbhānmūlaphalaṃ dārūṇi jalameva ca |
āhariṣye'nugṛhṇīṣva vinītaṃ māmupasthitam || 82 ||
[Analyze grammar]

itthaṃ purā bakābhikhyaṃ bakavṛttimupāśritam |
tadā'rjave kṛtamatiranujagrāha māṃ muniḥ || 83 ||
[Analyze grammar]

tato'tīva vinīto'haṃ bhūtvā taṃ brāhmaṇīyutam |
viśvāsanāya sudṛḍhaṃ toṣayāmi dinedine || 84 ||
[Analyze grammar]

sa ca jānanmuniḥ patnīṃ pātrabhūtāmaviśvasan |
strīcaritravidaṃke tāṃ vidhāya svapiti dvijaḥ || 85 ||
[Analyze grammar]

athānyasmindine sābhūdbrāhmaṇyatha rajasvalā |
taddūraśāyinī rātrau viśvāsānme tapasvinī || 86 ||
[Analyze grammar]

idamantaramityaṃtarviciṃtyāhaṃ praharṣitaḥ |
malimlucākṛtirbhūtvā niśīthe tāmathāharam || 87 ||
[Analyze grammar]

vilalāpa tadā bālā hriyamāṇā mayoccakaiḥ |
maivaṃ maivamiti jñātvā māṃ svareṇābravīnmunim || 88 ||
[Analyze grammar]

bakavṛttirayaṃ duṣṭo dharmakaṃcukamāśritaḥ |
harate māṃ durācārastasmāttvaṃ trāhi gālava || 89 ||
[Analyze grammar]

tava śiṣyaḥ purā bhūtvā kopveṣodya malimlucaḥ |
māṃ jihīrṣati tadrakṣa śaraṇya śaraṇaṃ bhava || 90 ||
[Analyze grammar]

tadvākyasamakālaṃ sa prabuddho gālavo muniḥ |
tiṣṭhatiṣṭheti māmuktvā gatistambhaṃ vyadhānmama || 91 ||
[Analyze grammar]

tataścitrākṛtirahaṃ stambhito muninā'bhavam |
vrīḍitaṃ praviśāmīva svāṃgāni kila lajjayā || 92 ||
[Analyze grammar]

tataḥ prakupitaḥ prāha māmabhyetyātha gālavaḥ |
tadvajraduḥsahaṃ vākyaṃ yenāhamabhavaṃ bakaḥ || 93 ||
[Analyze grammar]

gālava uvāca |
bakavṛttimupāśritya vaṃcito'haṃ yatastvayā |
tasmādbakastvaṃ bhavitā cirakālaṃ narādhama || 94 ||
[Analyze grammar]

iti śapto'hamabhavaṃ muninā'dharmamāśritaḥ |
paradāropasevārthamanarthamimamāgataḥ || 95 ||
[Analyze grammar]

na hīdṛśamanāyuṣyaṃ loke kiṃcana vidyate |
yādṛśaṃ puruṣasyeha paradāropasevanam || 96 ||
[Analyze grammar]

tataḥ satī sā matsparśadūṣitāṃgī tapasvinī |
mayā vimuktā snātvā māṃ tathaivānuśaśāpa ha || 97 ||
[Analyze grammar]

evaṃ tābhyāmahaṃ śapto hyaśvatthaparṇavadbhayāt |
kaṃpamānaḥ praṇamyobhāvavocaṃ tatra dampatī || 98 ||
[Analyze grammar]

gaṇo'hamīśvarasyaiva durvinītataro yuvām |
nirodhamevaṃ kurutaṃ bhagavaṃtāvanugraham || 99 ||
[Analyze grammar]

vāci kṣuro nāvanītaṃ hṛdayaṃ hi dvijanmanām |
prakupyaṃti prasīdaṃti kṣaṇenāpi prasāditāḥ || 100 ||
[Analyze grammar]

tvayi vipratipannasya tvameva śaraṇaṃ mama |
bhūmau skhalitapādānāṃ bhūmirevāvalaṃbanam || 101 ||
[Analyze grammar]

gaṇādhipatyamapi me jātaṃ paribhavāspadam |
viṣadaṃtā hi jāyante durvinītasya sampadaḥ || 102 ||
[Analyze grammar]

vidureṣyaddhiyā'pāyaṃ parato'nye vivekinaḥ |
naivobhayaṃ vidurnīcā vinā'nubhavamātmanaḥ || 103 ||
[Analyze grammar]

durvīnītaḥ śriyaṃ prāpya vidyāmaiśvaryameva vā |
na tiṣṭhati ciraṃ sthāne yathāhaṃ madagarvitaḥ || 104 ||
[Analyze grammar]

vidyāmado dhanamadastṛtīyo'bhijano madaḥ |
ete madā madāṃdhānāmeta eva satāṃ damāḥ || 105 ||
[Analyze grammar]

nodarkaśālinī buddhiryeṣāmavijitātmanām |
taiḥ śriyaścapalā vācyaṃ nīyaṃte mādṛśairjanaiḥ || 106 ||
[Analyze grammar]

tatprasīda muniśreṣṭha śāpāṃtaṃ me'dhunā kuru |
durvinīteṣvapi sadā kṣamācārā hi sādhavaḥ || 107 ||
[Analyze grammar]

itthaṃ vacasi vijñapte vinītenāpi vai mayā |
prasādapravaṇo bhūtvā śāpāṃtaṃ me tadā vyadhāt || 108 ||
[Analyze grammar]

gālava uvāca |
channakīrtisamuddhārasahāyastvaṃ bhaviṣyasi |
yadendradyumnabhūpasya tadā mokṣamavāpsyasi || 109 ||
[Analyze grammar]

ityahaṃ muniśāpena tadāprabhṛti parvate |
himācale bako bhūtvā kāśyapeyo vasāmi ca || 110 ||
[Analyze grammar]

rājyaṃ cirāyuriti me ghṛtakambalasya jātismaratvamadhunāpi tathānu bhāvān |
śāpādbakatvamabhavanmunigālavasya tadbhadra sarvamuditaṃ bhavatādya pṛṣṭam || 111 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 7

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: