Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
tato'haṃ dharmavarmāṇaṃ procya tiṣṭheddhanaṃ tvayi |
kṛtyakāle grahīṣyāmītyāgamaṃ raivataṃ girim || 1 ||
[Analyze grammar]

āsaṃ pramuditaścāhaṃ paśyaṃstaṃ girisattamam |
āhvayānaṃ narānsādhūnbhūmerbhujamivocchritam || 2 ||
[Analyze grammar]

yasminnānāvidhā vṛkṣāḥ prakāśaṃte samaṃtataḥ |
sādhuṃ gṛhapatiṃ prāpya putrabhāryādayo yathā || 3 ||
[Analyze grammar]

muditā yatra saṃtṛptā vāśaṃte kokilādayaḥ |
sadgurorjñānasaṃpannā yathā śiṣyagaṇā bhuvi || 4 ||
[Analyze grammar]

yatra taptvā tapo martyā yathepsitamavāpnuyuḥ |
śrīmahādevamāsādya bhakto yadvanmanoratham || 5 ||
[Analyze grammar]

tasyāhaṃ ca gireḥ pārtha samāsādya mahāśilām |
śītasaurabhyamaṃdena prīṇīto'ciṃtayaṃ hṛdi || 6 ||
[Analyze grammar]

tāvanmayā sthānamāptaṃ yadatīva sudurlabham |
idānīṃ brāhmaṇārthe'haṃ kurve tāvadupakramam || 7 ||
[Analyze grammar]

brāhmaṇāśca vilokya me ye hi pātratamā matāḥ |
tathā hi cātra śrūyaṃte vacāṃsi śrutivādinām || 8 ||
[Analyze grammar]

na jalottaraṇe śaktā yadvannauḥ karṇavarjitā |
tadvacchreṣṭho'pyanācāro vipro noddharaṇakṣamaḥ || 9 ||
[Analyze grammar]

brāhmaṇo hyanadhīyānastṛṇāgniriva śāmyati |
tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate || 10 ||
[Analyze grammar]

dānapātramatikramya yadapātre pradīyate |
taddattaṃ gāmatikramya gardabhasya gavāhnikam || 11 ||
[Analyze grammar]

ūṣare vāpitaṃ bījaṃ bhinnabhāṃḍe ca goduham |
bhasmanīva hutaṃ havyaṃ mūrkhe dānamaśāśvatam || 12 ||
[Analyze grammar]

vidhihīne tathā'pātre yo dadāti pratigraham |
na kevalaṃ hi tadyāti śeṣaṃ puṇyaṃ praṇaśyati || 13 ||
[Analyze grammar]

bhūrāptā gaustathā bhogāḥ suvarṇaṃ dehameva ca |
aśvaścakṣustathā vāso ghṛtaṃ tejastilāḥ prajāḥ || 14 ||
[Analyze grammar]

ghnaṃti tasmādavidvāṃstu bibhiyācca pratigrahāt |
svalpaka kenāpyavidvāṃstu paṃke gauriva sīdati || 15 ||
[Analyze grammar]

tasmādye gūḍhatapaso gūḍhasvādhyāyasādhakāḥ |
svadāraniratāḥ śāṃtāsteṣu dattaṃ sadā'kṣayam || 16 ||
[Analyze grammar]

deśe kāla upāyena dravyaṃ śraddhāsamanvitam |
pātre pradīyate yattatsakalaṃ dharmalakṣaṇam || 17 ||
[Analyze grammar]

na vidyayā kevalayā tapasā vāpi pātratā |
yatra vṛttimime cobhe tadvi pātraṃ pracakṣate || 18 ||
[Analyze grammar]

teṣāṃ trayāṇāṃ madhye ca vidyā mukhyo mahāguṇaḥ |
vidyāṃ vināṃdhavadviprāścakṣuṣmaṃto hi te matāḥ || 19 ||
[Analyze grammar]

tasmāccakṣuṣmato vidvāndeśe deśe parīkṣayet |
praśrānye mama vakṣyaṃti tebhyo dāsyāmyahaṃ tataḥ || 20 ||
[Analyze grammar]

iti saṃciṃtya manasā tasmāddeśātsamutthitaḥ |
āśrameṣu maharṣīṇāṃ vicarāmyasmi phālguna || 21 ||
[Analyze grammar]

imāñchlokāngāyamānaḥ praśrarūpāñchṛṇuṣva tān |
mātṛkāṃ ko vijānāti katidhā kīdṛśākṣarām || 22 ||
[Analyze grammar]

paṃcapaṃcādbhutaṃ gehaṃ ko vijānāti vā dvijaḥ |
bahurūpāṃ striyaṃ kartumekarūpāṃ ca vatti kaḥ || 23 ||
[Analyze grammar]

ko vā citrakathābaṃdhaṃ vetti saṃsāragocaraḥ |
ko vārṇavamahāgrāhaṃ vetti vidyāparāyaṇaḥ || 24 ||
[Analyze grammar]

ko vāṣṭavidhaṃ brāhmaṇyaṃ vetti brāhmaṇasattamaḥ |
yugānāṃ ca caturṇāṃ vā ko mūladivasānvadet || 25 ||
[Analyze grammar]

caturdaśamanūnāṃ vā mūlavāsaraṃ vetti kaḥ |
kasmiṃścaiva dine prāpa pūrvaṃ vā bhāskaro ratham || 26 ||
[Analyze grammar]

udvejayati bhūtāni kṛṣṇāhirivavetti kaḥ |
ko vāsminghorasaṃsāre dakṣadakṣatamo bhavet || 27 ||
[Analyze grammar]

paṃthānāvapi dvau kaścidvetti vakti ca brāhmaṇaḥ |
iti me dvādaśa praśrānye vidurbrāhmaṇottamāḥ || 28 ||
[Analyze grammar]

te me pūjyatamāsteṣāmahāmārādhakaściram |
ityahaṃ gāyamāno vai bhramitaḥ sakalāṃ mahīm || 29 ||
[Analyze grammar]

te cāhurduḥkhadāḥ khyātāḥ praśrāste kurmahe namaḥ |
ityahaṃ sakalāṃ pṛthvīṃ viciṃtyālabdhabrāhmaṇaḥ || 30 ||
[Analyze grammar]

himādriśikharāsīno bhūyaściṃtāmavāptavān |
sarve vilokitā viprāḥ kimataḥ kartumutsahe || 31 ||
[Analyze grammar]

tato me ciṃtayānasya punarjātāmatistviyam |
adyāpi na gataścāhaṃ kalāpagrāmamuttamam || 32 ||
[Analyze grammar]

yasminviprāḥ saṃvasaṃti mūrtānīva tapāṃsi ca |
caturāśītisāhasrāḥ śrutādhyayanaśālinaḥ || 33 ||
[Analyze grammar]

sthāne tasmingamiṣyāmītyuktvāhaṃ calitastadā |
khecaro himamākramya paraṃ pāraṃ gatastataḥ || 34 ||
[Analyze grammar]

adrākṣaṃ puṇyabhūmisthaṃ grāmaratnamahaṃ mahat |
śatayojanavistīrṇaṃ nānāvṛkṣasamākulam || 35 ||
[Analyze grammar]

yatra puṇyavatāṃ saṃti śataśaḥ pravarāśramāḥ |
sarveṣāmapi jīvānāṃ yatrānyonyaṃ na duṣṭatā || 36 ||
[Analyze grammar]

yajñabhājāṃ munīnāṃ yadupakārakaraṃ sadā |
satāṃ dharmavatāṃ yadvadupakāro na śāmyati || 37 ||
[Analyze grammar]

munīnāṃ yatra paramaṃ sthānaṃ cāpyavināśakṛt |
svāhāsvadhāvaṣaṭkārahantakāro na naśyati || 38 ||
[Analyze grammar]

yatra kṛtayugastārthaṃ bījaṃ pārthāvaśiṣyate |
sūryasya somavaṃśasya brāhmaṇānāṃ tathaiva ca || 39 ||
[Analyze grammar]

sthānakaṃ tatsamāsādya praviṣṭo'haṃ dvijāśramān |
tatra te vividhānvādānvivadaṃte dvijottamāḥ || 40 ||
[Analyze grammar]

parasparaṃ ciṃtayānā vedā mūrtidharā yathā |
tatra medhāvinaḥ kecidarthamanyaiḥ prapūritam || 41 ||
[Analyze grammar]

vicikṣipurmahātmāno nabhogatamivāmiṣam |
tatrā haṃ karamudyamya prāvocaṃ pūryatāṃ dvijāḥ || 42 ||
[Analyze grammar]

kākārāvaiḥ kimatairvo yadyasti jñānaśālitā |
vyākurudhvaṃ tataḥ praśrānmama durviṣahānbahūn || 43 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
vada brāhmaṇa praśrānsvāñchrutvā'dhāsyāmahe vayam |
paramo hyeṣa no lābhaḥ prakṣānpṛcchati yadbhavān || 44 ||
[Analyze grammar]

ahaṃ pūrvikayā te vai nyaṣedhaṃta parasparam |
ahaṃ pūrvamahaṃ pūrvamiti vīrā yathā raṇe || 45 ||
[Analyze grammar]

tatastānbravaṃ praśrānahaṃ dvādaśa pūrvakān |
śrutvā te māmavo caṃta līlāyaṃto munīśvarāḥ || 46 ||
[Analyze grammar]

kiṃ te dvija bālapraśnairamībhiḥ svalpakairapi |
asmākaṃ yannihīnaṃ tvaṃ manyase sa bravītvamūn || 47 ||
[Analyze grammar]

tatoti vismitaścāhaṃ manyamānaḥ kṛtārthatām |
teṣāṃ nihīnaṃ saṃciṃtya prāvocaṃ prabravītvayam || 48 ||
[Analyze grammar]

tataḥ sutanunāmā sa bālo'bālo'bhyuvāca mām |
mama maṃdāyate vāṇī praśnaiḥ svalpaistava dvija |
tathāpi vacmi māṃ yasmānnihīnaṃ manyate bhavān || 49 ||
[Analyze grammar]

sutanuruvāca |
akṣarāstu dvipaṃ cāśanmātṛkāyāḥ prakīrtitāḥ || 50 ||
[Analyze grammar]

oṃkāraḥ prathamastatra caturdaśa svarāstathā |
sparśāścaiva trayastriṃ śadanusvārastathaiva ca || 51 ||
[Analyze grammar]

visarjjanīyaśca paro jihvāmūlīya eva ca |
upadhmānīya evāpi dvipaṃcāśadamī smṛtāḥ || 52 ||
[Analyze grammar]

iti te kathitā saṃkhyā arthaṃ caiṣāṃ śrṛṇu dvija |
asminnarthe ceti hāsaṃ tava vakṣyāmi yaḥ purā || 53 ||
[Analyze grammar]

mithilāyāṃ pravṛtto'bhūdbrāhmaṇasya niveśane |
mithilāyāṃ purā puryāṃ brāhmaṇaḥ kauthumābhidhaḥ || 54 ||
[Analyze grammar]

yena vidyāḥ prapaṭhitā vartaṃte bhuvi yā dvija |
ekatriṃśatsahasrāṇi varṣāṇāṃ sa kṛtādaraḥ || 55 ||
[Analyze grammar]

kṣaṇamapyanavacchinnaṃ paṭhitvā gehavānabhūt |
tataḥ kenāpi kālena kauthumasyābhavatsutaḥ || 56 ||
[Analyze grammar]

jaḍavadvarttamānaḥ sa mātṛkāṃ pratyapadyata |
paṭhitvā mātṛkāmanyannādhyeti sa kathaṃcana || 57 ||
[Analyze grammar]

tataḥ pitā khinnarūpī jaḍaṃ taṃ samabhāṣata |
adhīṣva putrakādhīṣva tava dāsyāmi modakān || 58 ||
[Analyze grammar]

athānyasmai pradāsyāmi karṇāvutpāṭayāmi te || 59 ||
[Analyze grammar]

putra uvāca |
tāta kiṃ modakārthāya paṭhyate lobhahetave |
paṭhanaṃnāma yatpuṃsāṃ parāmārthaṃ hi tatsmṛtam || 60 ||
[Analyze grammar]

kauthuma uvāca |
evaṃ te vadamānasya āyurbhavatu brahmaṇaḥ |
sādhvī buddhiriyaṃ te'stu kuto nādhyeṣyataḥ param || 61 ||
[Analyze grammar]

putra uvāca |
tāta sarvaṃ parijñeyaṃ jñānamatraiva vai yataḥ |
tataḥ paraṃ kaṃṭhaśoṣaḥ kimarthaṃ kriyate vada || 62 ||
[Analyze grammar]

pitovāca |
vicitraṃ bhāṣase bāla jñāto'trārthaśca kastvayā |
brūhi brūhi punarvatsa śrotumicchāmi te giram || 63 ||
[Analyze grammar]

putra uvāca |
ekatriṃśatsahasrāṇi paṭhitvāpi tvayā pitaḥ |
nānātarkānbhrāṃtireva saṃdhitā manasisvake || 64 ||
[Analyze grammar]

ayamayaṃ cāyamiti dharmo yo darśanoditaḥ |
teṣu vātāyate cetastava tannāśayāmi te || 65 ||
[Analyze grammar]

upadeśaṃ paṭhasyeva naivārthajño'si tattvataḥ |
pāṭhamātrā hi ye viprā dvipadāḥ paśavo hi te || 66 ||
[Analyze grammar]

tatte bravīmi tadvākyaṃ mohamārtaṃḍamadbhutam || 67 ||
[Analyze grammar]

akāraḥ kathito brahmā ukāro viṣṇurucyate |
makāraśca smṛto rudrastrayaścaite guṇāḥ smṛtāḥ || 68 ||
[Analyze grammar]

ardhamātrā ca yā mūrdhni paramaḥ sa sadāśivaḥ |
evamoṃkāramāhātmyaṃ śrutireṣā sanātanī || 69 ||
[Analyze grammar]

oṃkārasya ca māhātmyaṃ yāthātmyena na śakyate |
varṣāṇāmayutenāpi graṃthakoṭibhireva vā || 70 ||
[Analyze grammar]

punaryatsārasarvasvaṃ proktaṃ tacchrūyatāṃ param |
aḥkārāṃtā akārādyā manavaste caturdaśa || 71 ||
[Analyze grammar]

svāyaṃbhuvaśca svārocirauttamo raivatastathā |
tāmasaścākṣuṣaḥ ṣaṣṭhastathā vaivasvato'dhunā || 72 ||
[Analyze grammar]

sāvarṇirbrahmasāvarṇī rudrasāvarṇireva ca |
dakṣasāvarṇirevāpi dharmasāvarṇireva ca || 73 ||
[Analyze grammar]

raucyo bhautyastathā cāpi manavo'mī caturdaśa |
śvetaḥ pāṃḍustathā raktastāmraḥ pītaśca kāpilaḥ || 74 ||
[Analyze grammar]

kṛṣṇaḥ śyāmastathā dhūmraḥ supiśaṃgaḥ piśaṃgakaḥ |
trivarṇaḥ śabalo varṇaiḥ karkaṃdhura iti kramāt || 75 ||
[Analyze grammar]

vaivasvataḥ kṣakāraśca tāta kṛṣṇaḥ pradṛśyate |
kakārādya hakārāṃtāstrayastriṃśacca devatāḥ || 76 ||
[Analyze grammar]

kakārādyāṣṭhakārāṃtā ādityā dvādaśa smṛtāḥ |
dhātā mitro'ryamā śakro varuṇāścāṃśureva ca || 77 ||
[Analyze grammar]

bhago vivasvānpūṣā ca savitā daśamastathā |
ekādaśastathā tvaṣṭā viṣṇurdvādaśa ucyate || 78 ||
[Analyze grammar]

jaghanyajaḥ sa sarveṣāmādityānāṃ guṇādhikaḥ |
ḍakārādyā bakārāṃtā rudrāścaikādaśaiva tu || 79 ||
[Analyze grammar]

kapālī piṃgalo bhīmo virupākṣo vilohitaḥ |
ajakaḥ śāsanaḥ śāstā śaṃbhuścaṇḍo bhavastathā || 80 ||
[Analyze grammar]

bhakārādyāḥ ṣakārāṃtā aṣṭau hi vasavo matāḥ |
dhruvo ghoraśca somaśca āpaścaiva nalo'nilaḥ || 81 ||
[Analyze grammar]

pratyūṣaśca prabhāsaśca aṣṭau te vasavaḥ smṛtāḥ |
sau haścetyaśvinau khyātau trayastriṃśadime smṛtāḥ || 82 ||
[Analyze grammar]

anusvāro visargaśca jihvāmūlīya eva ca |
upadhmānīya ityete jarāyujāstathāṃḍajāḥ || 83 ||
[Analyze grammar]

svedajāścodbhijāśceti tata jīvāḥ prakīrtitāḥ |
bhāvārthaḥ kathitaścāyaṃ tattvārthaṃ śrṛṇu sāṃpratam || 84 ||
[Analyze grammar]

ye pumāṃsastvamūndevānsamāśritya kriyāparāḥ |
ardhamātrātmake nitye pade līnāsta eva hi || 85 ||
[Analyze grammar]

caturṇāṃ jīvayonīnāṃ tadaiva parimucyate |
yadābhūnmanasā vācā karmaṇā ca yajetsurān || 86 ||
[Analyze grammar]

yasmiñchāstre tvamī devā mānitā naiva pāpibhiḥ |
tacchāstraṃ hi na maṃtavyaṃ yadi brahmā svayaṃ vadet || 87 ||
[Analyze grammar]

amī ca devāḥ sarvatra śraute mārge pratiṣṭhitāḥ |
pāṣaṇḍaśāstre sarvatra niṣiddhāḥ pāpakarmabhiḥ || 88 ||
[Analyze grammar]

tadamūnye vyatikramya tapo dānamatho japam |
prakurvaṃti durātmāno vepate marutaḥ pathi || 89 ||
[Analyze grammar]

aho mohasya māhātmyaṃ paśyatāvijitātmanām |
paṭhaṃti mātṛkāṃ pāpā manyaṃte na surāniha || 90 ||
[Analyze grammar]

sutanuruvāca |
iti tasya vacaḥ śrutvā pitābhūdativismitaḥ |
papraccha ca bahūnpraśrānsopya vādīttathātathā || 91 ||
[Analyze grammar]

mayāpi tava prokto'yaṃ mātṛkāpraśra uttamaḥ |
dvitīyaṃ śrṛṇu taṃ praśnaṃ paṃcapaṃcādbhutaṃ gṛham || 92 ||
[Analyze grammar]

paṃcabhūtāni pañcaiva karmajñāneṃdriyāṇi ca |
paṃca paṃcāpi viṣayā manobuddhyahameva ca || 93 ||
[Analyze grammar]

prakṛtiḥ puruṣaścaiva pañcaviṃśaḥ sadāśivaḥ |
pañcapañcabhiretataistu niṣpannaṃ gṛhamucyate || 94 ||
[Analyze grammar]

dehametadidaṃ veda tattvato yātyasau śivam |
bahurūpāṃ striyaṃ prāhurbuddhiṃ vedāṃtavādinaḥ || 95 ||
[Analyze grammar]

sā hi nānārthabhajanānnānārūpaṃ prapadyate |
dharmasyaikasya saṃyogādbahudhāpyekikaiva sā || 96 ||
[Analyze grammar]

iti yo vede tattvārthaṃ nāsau narakamāpnuyāt |
munibhiryaśca na proktaṃ yanna manyeta daivatān || 97 ||
[Analyze grammar]

vacanaṃ tadbudhāḥ prahurbaṃdhaṃ citrakathaṃ tviti |
yacca kāmānvitaṃ vākyaṃ paṃcamaṃ vāpyataḥ śruṇu || 98 ||
[Analyze grammar]

eko lobho mahāngrāho lobhātpāpaṃ pravartate |
lobhātkrodhaḥ prabhavati lobhātkāmaḥ pravartate || 99 ||
[Analyze grammar]

lobhānmohaśca māyā ca mānaḥ stambhaḥ pareṣsutā |
avidyā'prajñatā caiva sarvaṃ lobhātpravartate || 100 ||
[Analyze grammar]

haraṇaṃ paravittānāṃ paradārābhimarśanam |
sāhasānāṃ ca sarveṣāmakāryāṇaāṃ kriyāstathā || 101 ||
[Analyze grammar]

sa lobhaḥ saha mohena vijetavyo jitātmanā |
dambho drohaśca niṃdā ca paiśunyaṃ matsarastathā || 102 ||
[Analyze grammar]

bhavantyetāni sarvāṇi lubdhānāmakṛtātmanām |
sumahāṃ tyapi sāstrāṇi dhārayaṃti bahuśrutāḥ || 103 ||
[Analyze grammar]

chettāraḥ saṃśayānāṃ ca lobhagrastā vrajaṃtyadhaḥ |
lobhakrodhaprasaktāśca śiṣṭācārabahiṣkṛtāḥ || 104 ||
[Analyze grammar]

antaḥkṣurā vāṅmadhurāḥ kūpāśdhannāstṛṇauriva |
kurvate ye bahūnmārgāṃstāṃstānhetubalanvitāḥ || 105 ||
[Analyze grammar]

sarvamārgaṃ viluṃmapaṃti lobhājjātiṣu niṣṭhurāḥ |
dharmāvataṃsakāḥ kṣudrā muṣṇaṃti dhvajino jagat || 106 ||
[Analyze grammar]

ete'tipāpino jñeyā nityaṃ lobhasamanvitāḥ |
janako yuvanāśvaśca vṛṣādarbhiḥ prasenajit || 107 ||
[Analyze grammar]

lobhakṣayāddivaṃ prāptāstathaivānye janādhipāḥ |
tasmāttyajaṃti ye lobhaṃ te'tikrāmaṃti sāgaram || 108 ||
[Analyze grammar]

saṃsārākhyamato'naye ye grāhagrastā na saṃśayaḥ |
atha brāhmaṇabhedāṃstvamaṣṭo viprāvadhāraya || 109 ||
[Analyze grammar]

mātraśca brāhmaṇaścaiva śrotriyaśca tataḥ param |
anūcānastathā bhrūṇa ṛṣikalpa ṛṣirmuniḥ || 110 ||
[Analyze grammar]

ete hyaṣṭau samuddiṣṭā brāhmaṇāḥ prathamaṃ śrutau |
teṣāṃ paraḥ paraḥ śreṣṭho vidyāvṛttaviśeṣataḥ || 111 ||
[Analyze grammar]

brāhmaṇānāṃ kule jāto jātimātro yadā bhavet |
anupetaḥ kriyāhīno mātra ityabhidhīyate || 112 ||
[Analyze grammar]

ekoddeśyamatikramya vedasyācāravānṛjuḥ |
sa brāhmaṇa iti prokto nibhṛtaḥ satyavāgghṛṇī || 113 ||
[Analyze grammar]

ekāṃ śākhāṃ sakalpāṃ ca ṣaḍbhiraṃgairadhītya ca |
ṣaṭkarmanirato vipraḥ śrotriyonāma dharmavit || 114 ||
[Analyze grammar]

vedavedāṃgatattvajñaḥ śuddhātmā pāpavarjitaḥ |
śreṣṭhaḥ śrotriyavānprājñaḥ so'nūcāna iti smṛtaḥ || 115 ||
[Analyze grammar]

anūcānaguṇopeto yajñasvādhyāyayaṃtritaḥ |
bhrūṇa ityucyate śiṣṭaiḥ śeṣabhojī jiteṃdriyaḥ || 116 ||
[Analyze grammar]

vaidikaṃ laukikaṃ caiva sarvajñānamavāpya yaḥ |
āśramastho vaśī nityamṛṣikalpa iti smṛtaḥ || 117 ||
[Analyze grammar]

ūrdhvaretā bhavatyagryo niyatāśī nasaṃśa yī |
śāpānugrahayoḥ śaktaḥ satyasaṃdho bhavedṛṣiḥ || 118 ||
[Analyze grammar]

nivṛttaḥ sarvatattvajñaḥ kāmakrodhavivarjitaḥ |
dhyānasthāniṣkriyo dāṃtastulyamṛtkāṃcano muniḥ || 119 ||
[Analyze grammar]

evamanvayavidyābhyāṃ vṛttena ca samucchritāḥ |
triśuklānāma vipreṃdrāḥ pūjyante savanādiṣu || 120 ||
[Analyze grammar]

ityevaṃvidhavipratvamuktaṃ śrṛṇu yugādayaḥ |
navamī kārtike śuklā kṛtādiḥ parikīrtitā || 121 ||
[Analyze grammar]

vaiśākhasya tṛtīyā yā śuklā tretādirucyate |
māghe pañcadaśīnāma dvāparādiḥ smṛtā budhaiḥ || 122 ||
[Analyze grammar]

trayodaśī nabhasye ca kṛṣṇā sā hi kaleḥ smṛtā |
yugādayaḥ smṛtā hyetā dattasyākṣayakārakāḥ || 123 ||
[Analyze grammar]

etāścatasrastithayo yugādyā dattaṃ hutaṃ cākṣayamāśu vidyāt |
yugeyuge varṣaśatena dānaṃ yugādikāle divasena tatphalam || 124 ||
[Analyze grammar]

yugādyāḥ kathitā hyetā manvādyāḥ śrṛṇu sāṃpratam |
aśvayukchuklanavamī dvādaśī kārtike tathā || 125 ||
[Analyze grammar]

tṛtīyā caitramāsasya tathā bhādrapadasya ca |
phālgunasya tvamāvāsyā pauṣasyaikādaśī tathā || 126 ||
[Analyze grammar]

āṣāḍhasyāpi daśamī māghamāsasya saptamī |
śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhī ca pūrṇimā || 127 ||
[Analyze grammar]

kārtikī phālgunī caitrī jyeṣṭhe pañcadaśī sitā |
manvaṃtarādayaścaitā dattasyākṣayakārakāḥ || 128 ||
[Analyze grammar]

yasyāṃ tithau rathaṃ pūrvaṃ prāpa devo divākaraḥ |
sā tithiḥ kathitā viprairmāghe yā rathasaptamī || 129 || || dra ṛ || 4 ||
[Analyze grammar]

tasyāṃ dattaṃ hutaṃ ceṣṭaṃ sarvamevākṣayaṃ matam |
sarvadāridryaśamanaṃ bhāskaraprītaye matam || 130 ||
[Analyze grammar]

nityodvejakamāhuryaṃ budhāstaṃ śrṛṇu tattvataḥ |
yaśca yācaniko nityaṃ na sa svargasya bhājanam || 131 ||
[Analyze grammar]

udvejayati bhūtāni yathā caurāstathaiva saḥ |
narakaṃ yāti pāpātmā nityodvegakarastvasau || 132 ||
[Analyze grammar]

ihopapattirmama kena karmaṇā kva ca prayātavyamito mayeti |
vicārya caivaṃ pratikārakārī budhaiḥ sa cokto dvija dakṣadakṣaḥ || 133 ||
[Analyze grammar]

māsairaṣṭabhirahnā ca pūrveṇa vayasāyuṣā |
tatkarma puruṣaḥ kuryādyenāṃte sukhamedhate || 134 ||
[Analyze grammar]

arcirdhūmaśca mārgau dvāvāhurvedāṃtavādinaḥ |
arciṣā yāti mokṣaṃ ca dhūmenāvartate punaḥ || 135 ||
[Analyze grammar]

yajñairāsādyate dhūmo naiṣkarmyeṇārcirāpyate |
etayoraparo mārgaḥ pākhaṃḍa iti kīrtyate || 136 ||
[Analyze grammar]

yo devānmanyate naiva dharmāṃśca manusūcitān |
naitau sa yāti paṃthānau tattvārtho'yaṃ nirūpitaḥ || 137 ||
[Analyze grammar]

ite te kīrtitāḥ praśrāḥ śaktyā brāhmaṇasattama |
sādhu vā'sādhu vā brūhī khyāpayātmānameva ca || 138 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 5

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: