Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
evamuktāstadā devā viṣṇunā parameṣṭhinā |
jagmuḥ sarve maheśaṃ ca draṣṭukāmāḥ pinākinam || 1 ||
[Analyze grammar]

pare pāre parameṇa samādhinā |
yogapīṭhe stitaṃ śaṃbhuṃ gaṇaiśca parivāritam || 2 ||
[Analyze grammar]

yajñopavitavidhinā urasā bibhraṃta vṛtam |
vāsukiṃ sarparājaṃ ca kaṃbalāśvatarau tathā || 3 ||
[Analyze grammar]

karṇadvaye dhārayaṃtaṃ tathā karkoṭakena hi |
pulahena ca bāhubhyāṃ dhārayaṃtaṃ ca kaṃkaṇe || 4 ||
[Analyze grammar]

sannṛpure śaṅkhakapadmakābhyāṃ saṃdhārayaṃtaṃ ca virājamānam |
karpūragauraṃ śitikaṃṭhamadbhutaṃ vṛpānvitaṃ devavaraṃ dadarśuḥ || 5 ||
[Analyze grammar]

tadā brahmā ca viṣṇuśca ṛṣayo devadānavāḥ |
tuṣṭuvurvividhaiḥ sūktairvedopanipadanvitaiḥ || 6 ||
[Analyze grammar]

brahmovāca |
namo rudrāya devāya madanāṃtakarāya ca |
bhargāya bhūribhāgyāya trinetrāya triviṣṭaṣe || 7 ||
[Analyze grammar]

śipiviṣṭāya bhīmāya śeṣaśāyinnamonamaḥ |
tryaṃbakāya jagaddhātre viśvarūpāya vai namaḥ || 8 ||
[Analyze grammar]

tvaṃ dhātā sarvalokānāṃ pitā mātā tvamīśvaraḥ |
kṛpayā parayā yuktaḥ pāhyasmāṃstvaṃ maheśvara || 9 ||
[Analyze grammar]

itthaṃ stuvatsu deveṣu nandī provāca tānprati |
kimarthamāgatā yūyaṃ kiṃ vā manasi vartate || 10 ||
[Analyze grammar]

te procurdevakāryārthaṃ vijñaptuṃ śaṃbhumāgatā |
vijñapto naṃdinā tena śailādena mahātmanā |
dhyānasthito mahādevaḥ surakāryārthasiddhaye || 11 ||
[Analyze grammar]

brahmādayaḥ suggaṇāḥ surasiddhasaṃghāstvāṃ draṣṭumeva suravarya viseṣayaṃti |
kāryyārthino'suravaraiḥ paribhartsyamānā abhyāgatāḥ sapadi śatrubhirarditāśca || 12 ||
[Analyze grammar]

tasmāttvayā hi deveśa trātavyāścādhunā surāḥ |
evaṃ tena tadā śaṃbhurvijñapto naṃdinā dvijāḥ || 13 ||
[Analyze grammar]

śanaiḥśanairuparamacchaṃbhuḥ paramakopanaḥ |
samādheḥ paramātmā'sāvuvāca parameśvaraḥ || 14 ||
[Analyze grammar]

mahādeva uvāca |
kasmādyuyaṃ mahābhāgā hyāgatā matsamīpagāḥ |
brahmādayo hyamī devā brūta kāraṇamadya vai || 15 ||
[Analyze grammar]

tadā brahmā hyuvācedaṃ surakāryaṃ mahattaram |
tārakeṇa kṛtaṃ śaṃbho devānāṃ paramādbhutam || 16 ||
[Analyze grammar]

kaṣṭātkaṣṭataraṃ deva tadvijñaptumihāgatāḥ |
he śaṃbho tava putreṇa aurasena hato bhavet |
tārako devaśatruśca nānyathā mama bhāṣitam || 17 ||
[Analyze grammar]

tasmāttvayā girijā deva śaṃbho gṛhītavyā pāṇinā dakṣiṇena |
pāṇigraheṇaiva mahānubhāva dattā girīndreṇa ca tāṃ kuruṣva || 18 ||
[Analyze grammar]

brahmaṇo hi vacaḥ śrutvā prahasannabravīcchivaḥ |
yadā mayā kṛtā devī girijā sarvasundarī || 19 ||
[Analyze grammar]

tadā sarve surendrāśca ṛṣayo munayastathā |
sakāmāśca bhaviṣyaṃti akṣamāśca pare pathi || 20 ||
[Analyze grammar]

madano hi mayā dagdhaḥ sarveṣāṃ kāryasiddhaye |
mayā hyadhi kṛtā tanvī girijā ca sumadhyamā || 21 ||
[Analyze grammar]

tadānīmeva bho devāḥ pārvatī madanaṃ ca sā |
jīvayiṣyati bho brahmannātra kāryā vicāraṇā || 22 ||
[Analyze grammar]

evaṃ vimṛśya bho deṃvāḥ kāryā kāryavicāraṇā |
madanenaiva dagdhena surakāryaṃ mahatkṛtam || 23 ||
[Analyze grammar]

yūyaṃ sarve ca niṣkāmā mayā nāstyatra saṃśayaḥ |
yathāhaṃ ca surāḥ sarve tathā yūyaṃ prayatnataḥ || 24 ||
[Analyze grammar]

tapaḥ paramasaṃyuktāḥ pārayāmaḥ suduṣkaram |
paramānandasaṃyuktāḥ sukhinaḥ sarva eva hi || 25 ||
[Analyze grammar]

yūyaṃ samādhinā tena madanena ca vismṛtam |
kāmo hi narakāyaiva tasmātkrodho'bhijāyate || 26 ||
[Analyze grammar]

krodhādbhavati saṃmohaḥ saṃmohādbhramate manaḥ |
kāmakrodhau parityajya bhavadbhiḥ surasattamaiḥ |
sarvaireva ca maṃtavyaṃ madvākyaṃ nānyathā kvacit || 27 ||
[Analyze grammar]

evaṃ viśrāvya bhagavānsa hi devo vṛṣadhvajaḥ |
surānprabodhayāmāsa tathā ṛṣigaṇānmunīn || 28 ||
[Analyze grammar]

tūṣṇīṃbhūto'bhavacchaṃbhurdhyānamāśritya vai punaḥ |
āste purā yathāvacca gaṇaiśca parivāritaḥ || 29 ||
[Analyze grammar]

dhyānāsthitaṃ ca taṃ dṛṣṭvā nandau sarvānvisṛjya tān |
sabrahmasendrānvibudhānuvāca prahasanniva || 30 ||
[Analyze grammar]

yatāgatena mārgeṇa gacchadhvaṃ mā vilaṃbitam |
tatheti matvā te sarve svaṃsvaṃ sthānamathā'vrajan || 31 ||
[Analyze grammar]

gateṣu teṣu sarveṣu samādhistho'bhavadbhavaḥ |
ātmānamātmanā kṛtvā ātmanyena vicaṃtayan || 32 ||
[Analyze grammar]

parātparataraṃ svacchaṃ nirmalaṃ niravagraham |
nirañjanaṃ nirābhāsaṃ yasminmuhyaṃti sūrayaḥ || 33 ||
[Analyze grammar]

bhānurnabhātyagniratho śaśī vā na jyotirevaṃ na ca māruto na hi |
yaṃ kevalaṃ vastuvicārato'pi sūkṣmātparaṃ sūkṣmatarātparaṃ ca || 34 ||
[Analyze grammar]

anirddeśya macintyaṃ ca nirvikāraṃ nirāmayam |
jñaptimātrasvarūpaṃ ca nyāsino yāṃti tatra vai || 35 ||
[Analyze grammar]

śabdātīnaṃ nirguṇaṃ nirvikāraṃ sattāmātraṃ jñānagamyaṃ tvagamyam |
yattadvastu sarvadā kathyate vai vedātītaiścāgamairmantrabhūtaiḥ || 36 ||
[Analyze grammar]

tadvastubhūto bhagavānsa īśvaraḥ pinākapāṇirbhagavānvṛdhvajaḥ |
yenaiva sākṣānmakaradhvajo hatastapo juṣāṇaḥ parameśvaraḥ saḥ || 37 ||
[Analyze grammar]

lomaśa uvāca |
girijā hi tadā devī tatāpa paramaṃ tapaḥ |
tapasā tena rudro'pi uttamaṃ bhayamāgataḥ || 38 ||
[Analyze grammar]

vijitya tapasā devī pārvatī parameṇa hi |
śambhuṃ sarvārthadaṃ sthāṇuṃ kevalaṃ svasvarūpiṇam || 39 ||
[Analyze grammar]

yadā jitastayā devyā tapasā vṛṣabhadhvajaḥ |
samādheścalito bhūtvā yatra sā pārvatī sthitā || 40 ||
[Analyze grammar]

jagāma tvaritenaiva devadevaḥ pinākadhṛk |
tatrāpaśyatsthitāṃ devīṃ sakhībhiḥ parivāritām || 41 ||
[Analyze grammar]

vedikopari vinyastāṃ yathaiva śaśinaḥ kalām |
sa devastāṃ nirīkṣyātha baṭurbhūtvātha tatkṣaṇāt || 42 ||
[Analyze grammar]

brahmacārisvarūpeṇa maheśo bhagavānbhavaḥ |
sakhīnāṃ madhyamāśritya hyuvāca baṭurūpavān |
kimarthamālimadhyasthā tanvī sarvāṃgasundarī || 43 ||
[Analyze grammar]

keyaṃ kasya kuto yātā kimarthaṃ tapyate tapaḥ |
sarvaṃ me kathyatāṃ sakhyo yāthā tathyena saṃprati || 44 ||
[Analyze grammar]

tadovāca jayā rudraṃ tapasaḥ kāraṇaṃ param || 45 ||
[Analyze grammar]

himādrerduhiteyaṃ vai tapasā rudramīśvaram |
prāptukāmā patitvana seya matropaviśya ca || 46 ||
[Analyze grammar]

tapastatāpa sumahatsarveṣāṃ duratikramam |
baṭo jānīhi me vākyaṃ nānyathā mama bhāṣitam || 47 ||
[Analyze grammar]

tacchatvā vacanaṃ tasyāḥ prahasyedamuvāca ha |
śrṛṇvatīnāṃ sakhīnāṃ vai maheśo baṭurūpavān || 48 ||
[Analyze grammar]

mūḍheyaṃ pārvatī sakhyo na jānāti hitāhitam |
kimarthaṃ ca tapaḥ kāryaṃ rudrapāptyarthameva ca || 49 ||
[Analyze grammar]

so'maṃgalaḥ kapālī ca śmaśānālaya eva ca |
aśivaḥ śivaśabdena bhaṇyate ca vṛthātha vai || 50 ||
[Analyze grammar]

anayā hi vṛto rudro yadā sakhyaḥ sameṣyati |
tadeyamaśubhā tanvī bhaviṣyati na saṃśayaḥ || 51 ||
[Analyze grammar]

yo dakṣaśāpādvikṛto yajñabāhyo'bhavadviṭā |
ye hyaṃgabhūtāḥ śarvasya sarpā hyāsanmahāviṣāḥ || 52 ||
[Analyze grammar]

śavabhasmānvito rudraḥ kṛttivāsā hyamaṃgalaḥ |
piśācaiḥ pramathairbhūtairāvṛto hi niraṃtaram || 53 ||
[Analyze grammar]

tena rudreṇa kiṃ kāryamanayā sukumārayā |
nivāryatāṃ sakhībhiśca martukāmā piśācavat || 54 ||
[Analyze grammar]

iṃdraṃ hitvā manojñaṃ ca yamaṃ caiva mahāprabham |
nairṛtaṃ ca viśālākṣaṃ varuṇaṃ ca apāṃ patim || 55 ||
[Analyze grammar]

kuberaṃ pavanaṃ caiva tathaiva ca vibhāvasum |
evamādīni vākyāni uvāca parameśvaraḥ |
sakhīnāṃ śrṛṇvatīnāṃ ca yatra sā tapasi sthitā || 56 ||
[Analyze grammar]

ityākarṇya vacastasya rudrasya baṭurūpiṇaḥ |
cukopa ca śivā sādhvī maheśaṃ baṭurūpiṇam || 57 ||
[Analyze grammar]

jaye tvaṃ vijaye sādhvi pramloce'pyatha sundari |
sulocane mahābhāge samīcīnaṃ kṛtaṃ hi me || 58 ||
[Analyze grammar]

kimetasya baṭoḥ kāryaṃ bhavatīnāmihādhunā |
baṭusvarūpamāsthāya āgato devaniṃdakaḥ || 59 ||
[Analyze grammar]

ayaṃ visṛjyatāṃ sakhyaḥ kimanena prayojanam |
baṭusvarūpiṇaṃ rudraṃ kupitā sā tato'bravīt || 60 ||
[Analyze grammar]

baṭo gacchāśu tvarito na stheyaṃ ca tvayā'dhunā |
kimanena pralāpena tava nāsti prayojanam || 61 ||
[Analyze grammar]

baṭurnirbhartsitastatra tayā caivaṃ tadā punaḥ |
prahasya vai sthiro bhūtvā punarvākyamathābravīt || 62 ||
[Analyze grammar]

śanaiḥ śanairavitathaṃ vijayāṃ prati satvaram |
kasmātkopastayātanvi kṛtaḥ kenaiva hetunā || 63 ||
[Analyze grammar]

sarveṣāmapi tadvācyaṃ vacanaṃ sūktameva yat |
yathoktena ca vākyena kasmāttanvī prakopitā || 64 ||
[Analyze grammar]

yaḥ śaṃbhurucyate loke bhikṣuko bhikṣukapriyaḥ |
yadi me hyanṛtaṃ proktaṃ tadā kopa ihocitaḥ || 65 ||
[Analyze grammar]

iyaṃ tāvatsurūpā ca virūpo'sau sadāśivaḥ |
viśālākṣī tviyaṃ bālā virūpākṣo bhavastathā || 66 ||
[Analyze grammar]

evaṃbhūtena rudreṇa mohiteyaṃ kathaṃ bhavet |
sabhāgyo hi patiḥ strīṇāṃ sadā bhāvyo ratipriyaḥ || 67 ||
[Analyze grammar]

iyaṃ kathaṃ mohitāsti nirguṇena yugātmikā |
na śruto na ca vijñāto na dṛṣṭaḥ kena vā śivaḥ || 68 ||
[Analyze grammar]

sakāmānāṃ ca bhūtānāṃ durlabho hi sadāśivaḥ |
tapasā parameṇaiva garviteyaṃ sumadhyamā || 69 ||
[Analyze grammar]

niḥstaṃbho hi sadā sthāṇuḥ kathaṃ prāpsyati taṃ patim |
mayoktaṃ kiṃ viśālākṣi kasmānme ruṣitā'dhunā || 70 ||
[Analyze grammar]

yāvadroṣo bhavennṝṇāṃ nārīṇāṃ ca viśeṣataḥ |
tena roṣeṇa tatsarvaṃ bhasmībhūtaṃ bhaviṣyati || 71 ||
[Analyze grammar]

sukṛtaṃ corjitaṃ tanvi satyamevoditaṃ sati |
kāmaḥ krodhaśca lobhaśca daṃbho mātsaryameva ca || 72 ||
[Analyze grammar]

ca prapaṃcaścatena sarvaṃ vinaśyati |
tasmāttapasvibhiryuktaṃ kāmakrodhādivarjanam || 73 ||
[Analyze grammar]

yadīśvaro hṛdi madhye vibhāvyo manīṣibhiḥ sarvadā jñaptimātraḥ |
tadā sarvairmunivṛttyā vibhāvyastapasvibhirnānyathā ciṃtanīyaḥ || 74 ||
[Analyze grammar]

etacchrutvā vacanaṃ tasya śaṃbhostadābravīdvijayā taṃ ca sarvam |
gacchātra kiṃcittava nāsti kāryaṃ na vaktavyaṃ vacanaṃ bāliśānyat || 75 ||
[Analyze grammar]

evaṃ vivadamānaṃ taṃ baṭurūpaṃ sadāśivam |
visarjayāmāsa tadā vijayā vākyakovidā || 76 ||
[Analyze grammar]

tirodhānaṃ gataḥ sadyo maheśo girijāṃ prati |
alakṣyamāṇaḥ sarvāsāṃ sakhīnāṃ parameśvaraḥ || 77 ||
[Analyze grammar]

prādurbabhūva sahasā nijarūpadharastadā |
yadā dhyānasthitā devī nijadhyānaparā satī || 78 ||
[Analyze grammar]

tadā hṛdistho deveśo bahirhṛṣṭicarobhavat |
netre unmīlya sā sādhvī girijāyatalocanā |
apaśyaddevadeveśaṃ sarvalokamaheśvaram || 79 ||
[Analyze grammar]

dvibhujaṃ caikavaktraṃ kṛttivāsasamadbhutam |
kapardaṃ caṃdrarekhāṃkaṃ nivītaṃ gajacarmaṇā || 80 ||
[Analyze grammar]

karṇasthau hi mahānāgau kaṃbalāśvatarau tadā |
vāsukiḥ sarparājaśca kṛtāhāro mahādyuti || 81 ||
[Analyze grammar]

valayāni mahārhāṇi tadā sarpamayāni ca |
kṛtāni tena rudreṇa tathā śobhākarāṇi ca || 82 ||
[Analyze grammar]

evaṃbhūtastadā śaṃbhuḥ pārvatīṃ prati cāgrataḥ |
uvāca tvarayā yukto varaṃ varaya bhāmini || 83 ||
[Analyze grammar]

vrīḍayā parayā yuktā sādhvī provāca śaṃkaram |
tvaṃ nātho mama deveśa tvayā kiṃ vismṛtaṃ purā || 84 ||
[Analyze grammar]

dakṣayajñavināśaṃ ca yadarthaṃ kṛtavānprabho |
sa tvaṃ sāhaṃ samutpannā menāyāṃ kāryasiddhaye || 85 ||
[Analyze grammar]

devānāṃ devadeveśa tārakasya vadhaṃ prati |
bhavato hi mayā deva bhaviṣyati kumārakaḥ || 86 ||
[Analyze grammar]

tasmāttvayā hi kartavyaṃ mama vākyaṃ maheśvara |
gaṃtavyaṃ himavatpārśva nātra kāryā vicāraṇā || 87 ||
[Analyze grammar]

yācasva māṃ mahādeva ṛṣibhiḥ parivāritaḥ |
kariṣyati na saṃdehastava vākyaṃ ca me pitā || 88 ||
[Analyze grammar]

dakṣakanyā purāhaṃ vai pitrā dattā yadā tava |
yathoktavidhinā tatra vivāho na kṛtastvayā || 89 ||
[Analyze grammar]

na grahāḥ pūjitāstena dakṣeṇa ca mahātmanā |
grahāṇāṃ viṣayatvena sacchidro'yaṃ mahānabhūt || 90 ||
[Analyze grammar]

tasmādyathoktavidhinā kartumarhasi suvrata |
vivāhaṃ svaṃ mahābhāga devānāṃ kāryasiddhaye || 91 ||
[Analyze grammar]

tadovāca mahābāho girijāṃ prahasanniva |
svabhāvenaiva tatsarvaṃ jaṃgamājaṃgamaṃ mahat |
jātaṃ tvayā mohitaṃ ca triguṇaiḥ pariveṣṭitam || 92 ||
[Analyze grammar]

ahaṃkārātsamutpannaṃ mahattattvaṃ ca pārvati |
mahattattvāttamo jātaṃ tamasā veṣṭitaṃ nabhaḥ || 93 ||
[Analyze grammar]

bhaso vāyurutpanno vāyoragnirajāyata |
agnerāpaḥ samutpannā adbhyo jātā mahī tadā || 94 ||
[Analyze grammar]

mahyādikāni sthāsnūni carāṇi ca varānane |
dṛśyaṃyatsarvamevaitannaśvaraṃ viddhi mānini || 95 ||
[Analyze grammar]

eko'nekatvamāpanno nirguṇo hi guṇāvṛtaḥ |
svajyotirbhāti yo nityaṃ parajyotsnānvito'bhavat |
svataṃtraḥ parataṃtraśca tvayā devi mahatkṛtam || 96 ||
[Analyze grammar]

māyāmayaṃ kṛtamidaṃ ca jagatsamagraṃ sarvātmanā avadhṛtaṃ parayā ca buddhyā |
sarvātmabhiḥ sukṛtibhiḥ paramārthabhāvaiḥ saṃsaktiriṃdriyagaṇaiḥ pariveṣṭitaṃ ca || 97 ||
[Analyze grammar]

ke grahāḥ ke uḍugaṇāḥ ke bādhyaṃte tvayā kṛtāḥ |
vimuktaṃ cādhunā devi śarvārthaṃ varavarṇini || 98 ||
[Analyze grammar]

guṇakāryaprasaṃgena āvāṃ prādurbhavaḥ kṛtaḥ |
tvaṃ hi vai prakṛtiḥ sūkṣmā rajaḥsattvatamomayī || 99 ||
[Analyze grammar]

vyāpāradakṣā satatamahaṃ caiva sumadhyame |
himālayaṃ na gacchāmi na yācāmi kathaṃcana || 100 ||
[Analyze grammar]

dehīti vacanātsadyaḥ puruṣo yāti lāghavam |
itthaṃ jñātvā ca bho devi kimasmākaṃ vadasva vai || 101 ||
[Analyze grammar]

kāryaṃ tvadājñayā bhadre tatsarvaṃ vaktumarhasi |
tenoktātra tadā sādhvī uvāca kamalekṣaṇā || 102 ||
[Analyze grammar]

tvamātmā prakṛtiścāhaṃ nātra kāryā vicāraṇā |
tathāpi śaṃbho kartavyaṃ mama codvahanaṃ mahat || 103 ||
[Analyze grammar]

deho hyavidyayākṣipto videho hi bhavānparaḥ |
tathāpyevaṃ mahādeva śarīrāvaraṇaṃ kuru || 104 ||
[Analyze grammar]

prapaṃcaracanāṃ śaṃbho kuru vākyānmama prabho |
yācasva māṃ mahādeva saubhāgyaṃ caiva dehi me || 105 ||
[Analyze grammar]

ityevamuktaḥ sa tayā mahātmā maheśvaro lokaviḍaṃbanāya |
tatheti matvā prahasañjagāma svamālayaṃ devavaraiḥ supūjitaḥ || 106 ||
[Analyze grammar]

etasminnaṃtare tatra himavāngiribhiḥ saha |
menayā bhāryayā sārddhamājagāma tvarānvitaḥ || 107 ||
[Analyze grammar]

pārvatīdarśanārthaṃ ca sutaiśca parivāritaḥ |
tena dṛṣṭā mahādevī sakhībhiḥ parivāritā || 108 ||
[Analyze grammar]

pārvatyā ca tadā dṛṣṭo himavāngiribhiḥ saha |
abhyutthānaparā sādhvī praṇamya śirasā tadā |
pitarau ca tadā bhrātṝnbaṃdhūṃścaiva ca sarvaśaḥ || 109 ||
[Analyze grammar]

svamaṃkamāropya mahāyaśāstadā sutāṃ pariṣvajya ca bāṣpapūritaḥ |
uvāca vākyaṃ madhuraṃ himālayaḥ kiṃ vai kṛtaṃ sādhvi yathā tathena || 110 ||
[Analyze grammar]

tatkathyatāṃ mahābhāge sarvaṃ śuśrūṣatāṃ hi naḥ |
tacchrutvā madhuraṃ vākyamuvāca pitaraṃ prati || 111 ||
[Analyze grammar]

tapasā parameṇaiva prārthito madanāṃtakaḥ |
śāṃtaṃ ca me mahātkāryaṃ sarveṣāmapi durllabham || 112 ||
[Analyze grammar]

tatra tuṣṭo mahādevo varaṇārthaṃ samāgataḥ |
sa mayoktastadā śaṃbhurmamaṣāṇigrahaḥ katham || 113 ||
[Analyze grammar]

kriyate ca tadā śaṃbho mama pitrā vinādhunā |
yatāgatena mārgeṇa gato'sau tripurāṃtakaḥ || 114 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā avāpa paramāṃ mudam |
baṃdhubhiḥ saha dharmātmā uvāca svasutāṃ punaḥ || 115 ||
[Analyze grammar]

svagṛhaṃ cādya gacchāmo vayaṃ sarve ca bhūdharāḥ |
anayā rādhito devaḥ pinākī vṛṣabhadhvajaḥ || 116 ||
[Analyze grammar]

ityūcuste surāḥ sarve himālayapurogamāḥ |
pārvatīsahitāḥ sarve tuṣṭurvāgbhirādṛtāḥ || 117 ||
[Analyze grammar]

tāṃ stūyamānāṃ ca tadā himālayo hyāropya cāṃsaṃ varavarṇinīṃ ca |
sarvetha śailāḥ parivārya cotsukāḥ samānayāmāsuratha svamālayam || 118 ||
[Analyze grammar]

devaduṃdubhayo neduḥ śaṃkhatūryāṇyanekaśaḥ |
vāditrāṇi bahūnyeva vādyamānāni sarvaśaḥ || 119 ||
[Analyze grammar]

puṣparṣeṇa mahatā tenānītā gṛhaṃ prati || 120 ||
[Analyze grammar]

sā pūjyamānā bahubhistadānīṃ mahāvibhūtyullasitā tapasvinī |
tathaiva devaiḥ saha cāraṇaiśca maharṣibhiḥ siddhagaṇaiśca sarvaśaḥ || 121 ||
[Analyze grammar]

pūjyamānā tadā devī uvāca kamalāsanam |
devānṛṣīnpitṝnyakṣānanyānsarvānsamāgatān || 122 ||
[Analyze grammar]

gacchadhvaṃ sarva evaite yenye hyatra samāgatāḥ |
svaṃsvaṃ sthānaṃ yatājoṣaṃ sevyatāṃ parameśvaraḥ || 123 ||
[Analyze grammar]

evaṃ tadānīṃ svapiturgṛhaṃ gatā saṃśobhamānā parameṇa varcasā |
sā pārvatī devavaraiḥ supūjitā saṃciṃtayaṃtī manasā sadāśivam || 124 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe pārvatyai śaṃkareṇa svarūpadarśanaṃnāmadvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 22

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: