Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

lomaśa uvāca |
varddhamānā tadā sādhvī rarāja prativāsaram |
aṣṭavarṣā yadā jātā himālayagṛhe satī || 1 ||
[Analyze grammar]

maheśo himavaddroṇyāṃ tatāpa paramaṃ tapaḥ |
sarvairgaṇaiḥ parivṛto vīrabhadrādibhistadā || 2 ||
[Analyze grammar]

etattapo juṣāṇaṃ taṃ maheśaṃ himavānyayau |
tatpādapallavaṃ draṣṭuṃ pārvatyā saha buddhimān || 3 ||
[Analyze grammar]

yāvatsamāgato draṣṭaṃ naṃdināsau nivāritaḥ |
dvāri sthite ca tadā kṣaṇamekaṃ sthiro'bhavat || 4 ||
[Analyze grammar]

punarvijñāpayāmāsa naṃdinā himavāngiriḥ |
vijñapto naṃdinā śaṃbhuracalo draṣṭumāgataḥ || 5 ||
[Analyze grammar]

tadākarṇya vacastasya naṃdinaḥ parameśvaraḥ |
ānayasva giriṃ cātra naṃdinaṃ vākyamabravīt || 6 ||
[Analyze grammar]

tatheti matvā naṃdī taṃ parvataṃ ca himācalam |
ānayāmāsa sa tathā śaṃkaraṃ lokaśaṃkaram || 7 ||
[Analyze grammar]

dṛṣṭvā tadānīṃ sakaleśvaraṃ prabhuṃ tapo juṣāṇaṃ vinimīlitekṣaṇam || 8 ||
[Analyze grammar]

kaparddhinaṃ caṃdrakalāvibhūṣaṇaṃ vedāṃtavedyaṃ paramātmani sthitam |
vavaṃda śīrṣṇā ca tadā himācalaḥ parāṃ mudaṃ prāpadahīnasattvaḥ || 9 ||
[Analyze grammar]

uvāca vākyaṃ jagadekamaṃgalaṃ himālayo vākyavidāṃ variṣṭhaḥ || 10 ||
[Analyze grammar]

sabhāgyo'haṃ mahādeva prasādāttava śaṃkara |
pratyahaṃ cāgamiṣyāmi darśanārthaṃ tava prabho || 11 ||
[Analyze grammar]

anayā saha deveśa anujñāṃ dāturmahasi |
śrutvā tu vacanaṃ tasya devadevo maheśvaraḥ || 12 ||
[Analyze grammar]

āgaṃtavyaṃ tvayā nityaṃ darśanārthaṃ mamācala |
kumārīṃ ca gṛhe sthāpya nānyathā mama darśanam || 13 ||
[Analyze grammar]

acalaḥ pratyuvācedaṃ giriśaṃ natakaṃdharaḥ |
kasmānmayānayā sārddhaṃ nāgaṃtavyaṃ taducyatām |
acalaṃ ca vrīta śaṃbhuḥ prahasanvākyamabravīt || 14 ||
[Analyze grammar]

iyaṃ kumārī suśroṇī tanvī cāruprabhāṣiṇī |
nānetavyā matsamīpe vārayāmi punaḥ punaḥ || 15 ||
[Analyze grammar]

etacchrutvā vacanaṃ tasya śaṃbhornirāmayaṃ niḥspṛhaniṣṭhuraṃ vā |
tapasvinoktaṃ vacanaṃ niśamya uvāca gaurī ca vihasya śaṃbhum || 16 ||
[Analyze grammar]

gauryuvāca |
tapaḥśaktyānvitaḥ śaṃbho karoṣi vipulaṃ tapaḥ |
tava buddhiriyaṃ jātā tapastaptuṃ mahātmanaḥ || 17 ||
[Analyze grammar]

kastvaṃ kā prakṛtiḥ sūkṣmā bhagavaṃstadvimṛśyatām |
pārvatyāstadvacaḥ śrutvā maheśo vākyamabravīt || 18 ||
[Analyze grammar]

tapasā parameṇaiva prakṛtiṃ nāśayāmyaham |
prakṛtyā rahitaḥ subhru ahaṃ tiṣṭhami tattvataḥ |
tasmācca prakṛte siddhair kāryaḥ saṃgrahaḥ kvacit || 19 ||
[Analyze grammar]

pārvatyuvāca |
yaduktaṃ parayā vācā vacananaṃ śaṃkara tvayā |
sā kiṃ prakṛti rnaiva syādatītastāṃ bhavānkatham || 20 ||
[Analyze grammar]

yacchṛṇopi yadaśrāsi yacca paśyasi śaṃkara |
vāgvādena ca kiṃ kāryamasmāke cādhunā prabho || 21 ||
[Analyze grammar]

tatsarvaṃ prakṛteḥ kāryaṃ mithyāvādo nirrthakaḥ |
prakṛteḥ parato bhūtvā kimarthaṃ tapyate tapaḥ || 22 ||
[Analyze grammar]

tvayā śaṃbho'dhunā hyasmingirau himavati prabho |
prakṛtyā milito'si tvaṃ na jānāsi hi śaṃkara || 23 ||
[Analyze grammar]

vāgvādena ca kiṃ kāryamasmākaṃ cādhunā prabho |
prakṛteḥ paratastvaṃ ca yadi satyaṃ vacastava |
tarhi tvayā na bhetavyaṃ mama śaṃkara saṃprati || 24 ||
[Analyze grammar]

prahasya bhagavāndevo girijāṃ pratyuvāca ha || 25 ||
[Analyze grammar]

mahādeva uvāca |
pratyahaṃ kuru me sevāṃ girije sādhubhāṣiṇi || 27 ||
[Analyze grammar]

ityevamuktvā girijāṃ maheśo himālayaṃ vākyamatho babhāṣe |
atraiva so'haṃ tapasā pareṇa carāmi bhūmyāṃ paramārthabhāvaḥ || 27 ||
[Analyze grammar]

tapastaptumanujñā me dātavyā parvatādhipa |
anujñayā vinā kiṃcittapaḥ kartuṃ na pāryate || 28 ||
[Analyze grammar]

etacchrutvā vacastasya devadevasya śūlinaḥ |
prahasya himavāñchaṃbhumidaṃ vacanamabravīt || 29 ||
[Analyze grammar]

tvadīyaṃ hi jagatsarvaṃ sadevāsuramānuṣam |
kimahaṃ tu mahādeva tuccho bhūtvā dadāmi te || 30 ||
[Analyze grammar]

evamukto himavatā śaṃkaro lokaśaṃkaraḥ |
prahasya girirājaṃ taṃ yāhīti prāha sādaram || 31 ||
[Analyze grammar]

śaṃkareṇābyanujñātaḥ svagṛhaṃ himavānyayau |
sārddhaṃ girijayā so'pi pratyahaṃ darśane sthitaḥ || 32 ||
[Analyze grammar]

evaṃ katipayaḥ kālo gataścopāsanāttayoḥ || 33 ||
[Analyze grammar]

sutāpitrośca tatraiva śaṃkaro duratikramaḥ |
pārvatīṃ prati tatraiva ciṃtāmāpedire surāḥ || 34 ||
[Analyze grammar]

te ciṃtyamānāśca surāstadānīṃ kathaṃ maheśo girijāṃ sameṣyati |
kiṃ kāryamadyaiva vayaṃ ca kurmo bṛhaspate tatkathayasva mā ciram || 35 ||
[Analyze grammar]

bṛhaspatiruvācedaṃ maheṃdraṃ prati sadvacaḥ |
evametattvayā kāryaṃ maheṃdra śrūyatāṃ tadā || 36 ||
[Analyze grammar]

etatkāryaṃ madanenaiva rājannānyaḥ samartho bhavitā triloke |
viplāvitaṃ tāpasānāṃ tapo hi tasmāttvarātprārthanīyo hi māraḥ || 37 ||
[Analyze grammar]

gurorvacanamākarṇya āhvayanmadanaṃ hariḥ |
āhvānādājagāmātha madanaḥ kāryasādhakaḥ || 38 ||
[Analyze grammar]

ratyā sametaḥ saha mādhavena sa puṣpadhanvā purataḥ sabhāyām |
maheṃdramāgamya uvāca vākyaṃ sagarvitaṃ lokamanoharaṃ ca || 39 ||
[Analyze grammar]

ahamākāritaḥ kasmādbrūhi me'dya śacīpate |
kiṃ kāryaṃ karavāṇyadya kathyatāṃ mā vilaṃbitam || 40 ||
[Analyze grammar]

mama smaraṇamātreṇa vibhraṣṭā hi tapasvinaḥ |
tvameva jānāsi hare mama vīryaparākramau || 41 ||
[Analyze grammar]

mama vīryaṃ ca jānāti śakteḥ putraḥ parāśaraḥ |
evaṃ cānaye ca bahavo bhṛgvādya ṛṣayo hyamī || 42 ||
[Analyze grammar]

gururapyabhijānāti bhāryotathyasya caiva hi |
tasyāṃ jāto bharadvājo guruṇā saṃkaro hi saḥ || 43 ||
[Analyze grammar]

bharadvājo mahābhāga ityuvāca gurustadā |
jānāti mama vīryaṃ ca śauryaṃ caiva prajāpatiḥ || 44 ||
[Analyze grammar]

krodho hi mama baṃdhuśca mahābalaparakramaḥ |
ubhābhyāṃ drāvitaṃ viśvaṃ jaṃgamājaṃgamaṃ mahat |
brahmādistaṃbaparyaṃtaṃ plāvitaṃ sacarācaram || 45 ||
[Analyze grammar]

devā ūcuḥ |
madanadvaṃ samarthosi asmāñjetuṃ sadaiva hi |
maheśaṃ prati gacchāśu surakāryārthasiddhaye |
pārvatyā sahitaṃ śaṃbhuṃ kuruṣvādya mahāmate || 46 ||
[Analyze grammar]

evamabhyarthito devairmadano viśvamohanaḥ |
jagāma tvarito bhūtvā apsarobhiḥ samanvitaḥ || 47 ||
[Analyze grammar]

tato jagāmāśu mahādhanurddharo visphārya cāpaṃ kusumānvitaṃ mahat |
tathaiva bāṇāṃśca manoramāṃśca pragṛhya vīro bhuvanaikajetā |
tasminhimādrau paridṛśyamāno'vanau smaro yodhayatāṃ variṣṭhaḥ || 48 ||
[Analyze grammar]

tatrāgatā tadā raṃbhā urvaśī puṃjikasthalī |
sumlocā miśrakeśī ca subhagā ca tilottamā || 49 ||
[Analyze grammar]

anyāśca vividhāḥ jātāḥ sāhāyye madanasya ca |
apsaraso gaṇairdṛṣṭā madanena sahaiva tāḥ || 50 ||
[Analyze grammar]

sarve gaṇāśca sahasā madanena vimohitāḥ |
bhṛṃgiṇā ca tadā raṃbhā caṇḍena saha corvaśī || 51 ||
[Analyze grammar]

menakā vīrabhadreṇa caṇḍena puṃjikasthalī |
tilottamādayastatra saṃvṛtāśca gaṇaistadā || 52 ||
[Analyze grammar]

amattabhūtairbahubhistrapāṃ tyaktvā manīṣibhiḥ |
akāle kokilā bhiśca vyāptāmāsīnmahītalam || 53 ||
[Analyze grammar]

aśokāścaṃpakāścūtā yūthyaścaiva kadaṃbakāḥ |
nīṣāḥ priyālāḥ panasā rājavṛkṣāścarāyaṇāḥ || 54 ||
[Analyze grammar]

drākṣāvallayaḥ pradṛśyaṃte bahulā nāgakeśarāḥ |
tathā kadalyaḥ ketakyo bhramarairupaśobhitāḥ || 55 ||
[Analyze grammar]

mattā madanasaṃgena haṃsībhiḥ kalahaṃsakāḥ |
kareṇubhirgajāhyāsañchikhaṃḍībhiḥ śikhaṃḍinaḥ || 56 ||
[Analyze grammar]

niṣkāmā hyaturā hyāsañchivasaṃparkajairguṇaiḥ |
akasmācca tathābhūtaṃ kathaṃ jātaṃ vimṛśya ca || 57 ||
[Analyze grammar]

śailādo hi mahātejā naṃdī hyamitavikramaḥ |
rakṣasaṃ vibudhānāṃ vā kṛtyamastītyaciṃtayat || 58 ||
[Analyze grammar]

etasminnaṃtare tatra madano hi dhanurddharaḥ |
paṃcabāṇānsamāropya svakīye dhanuṣi dvijāḥ |
tarośchāyāṃ samāśritya devadārugatāṃ tadā || 59 ||
[Analyze grammar]

nirīkṣya śaṃbhuṃ paramāsane stitaṃ tapo juṣāṇaṃ parameṣṭhināṃ patim |
gaṃgādharaṃ nīlatamālakaṃṭhaṃ kapardinaṃ candrakalāsametam || 60 ||
[Analyze grammar]

bhujaṃgabhogāṃkitasarvagātraṃ paṃcānanaṃ siṃhaviśālavikramam |
karpūragaure parayānvitaṃ ca sa veddhukāmo madanastapasvinam || 61 ||
[Analyze grammar]

durāsadaṃ dīptimatāṃ variṣṭhaṃ maheśamugraṃ saha mādhavena |
yāvacchivaṃ veddhukāmaḥ śareṇa tāvadyātā girijā viśvamātā |
sakhījanaiḥ saṃvṛtā pūjanārthaṃ sadāśivaṃ maṃgalaṃ maṃgalānām || 62 ||
[Analyze grammar]

kanakakusumamālāṃ saṃdadhe nīlakaṃṭhe sitakiraṇamanojñādurllabhā sā tadānīm |
smitavikasitanetrā cāruvaktraṃ śivasya sakalajananitrī vīkṣamāṇā babhūva || 63 ||
[Analyze grammar]

tāvadviddhaḥ śareṇaiva mohanākhyena catvarāt |
vidhyamānastadā śaṃbhuḥ śanairunmīlya locane |
dadarśa girijāṃ devobdhiryathā śaśinaḥ kalām || 64 ||
[Analyze grammar]

cāruprasannavadanāṃ biṃboṣṭhīṃ sasmitekṣaṇām |
sudvijāmagnijāṃ tanvīṃ viśālavadanotsavām || 65 ||
[Analyze grammar]

gaurīṃ prasannamudrāṃ ca viśvamohanamohanām |
yayā trilokaracanā kṛtā brahmādibhiḥ saha || 66 ||
[Analyze grammar]

utpattipālanavināśakarī ca yā vai kṛtvāgrataḥ sattvarajastamāṃsi |
sā cetanena dadṛśe purato hareṇa saṃmohanī sakalamaṃgalamaṃgalaikā || 67 ||
[Analyze grammar]

tāṃ nirīkṣya bhavo devo girijāṃ lokapāvanīm |
mumoha darśanāttasyā madanenāturīkṛtaḥ |
vismayotphullanayano babhūva sahasā śivaḥ || 68 ||
[Analyze grammar]

evaṃ vilokamāno'sau devadevo jagatpatiḥ |
manasā dūyamānena idamāha sadāśivaḥ || 69 ||
[Analyze grammar]

anayā mohitaḥ kasmāttapaḥstho'haṃ nirāmayaḥ |
kutaḥ kasmācca kenedaṃ kṛtamasti mamāpriyam || 70 ||
[Analyze grammar]

tato vyalokayacchaṃbhurddikṣu sarvāsu sādaram |
tāvaddṛṣṭo dakṣiṇasyāṃ diśi hyāttaśarāsanaḥ || 71 ||
[Analyze grammar]

cakrīkṛtadhanuḥ sajjaṃ cakre beddhuṃ sadāśivam |
yāvatpunaḥ saṃdhayati madano madanāṃtakam |
tāvaddṛṣṭo maheśena saroṣeṇa tadā dvijāḥ || 72 ||
[Analyze grammar]

nirīkṣitastṛtīyena cakṣuṣā parameṇa hi |
madanastatkṣaṇādeva jvālāmālāvṛto'bhavat |
hāhākāro mahānāsīddevānāṃ tatra paśyatām || 73 ||
[Analyze grammar]

devā ūcuḥ |
devadeva mahādeva devānāṃ varado bhava |
girijāyāḥ sahāyārthaṃ preṣito madano'dhunā || 74 ||
[Analyze grammar]

vṛthā tvayātha dagdho'sau madano hi mahāprabhaḥ || 75 ||
[Analyze grammar]

tvayā hi kāryaṃ jagadekabaṃdho kāryaṃ surāṇāṃ parameṇa varcasā |
asyāṃ samutpatsyati deva śaṃbho tenaiva sarvaṃ bhavatīha kāryam || 76 ||
[Analyze grammar]

tārakeṇa mahādeva devāḥ saṃpīḍitā bhṛśam |
tadarthaṃ jīvitaṃ cāsya dattvā ca girijāṃ prabho || 77 ||
[Analyze grammar]

varayasva mahābhāga devākārye bhava kṣamaḥ |
gajāsurāttavayā trātā vayaṃ sarve divaukasaḥ || 78 ||
[Analyze grammar]

kālakūṭācca nūnaṃ hi rakṣitāḥ smo na cānyathā |
bhasmāsurācca sarveśa tvayā trātā na saṃśayaḥ || 79 ||
[Analyze grammar]

madanoyaṃ samāyātaḥ surāṇāṃ kāryasiddhaye |
tasmāttvayā rakṣaṇīya upakāraḥ paro hi naḥ || 80 ||
[Analyze grammar]

vinā tena jagatsarvaṃ nāśameṣyati śaṃkara |
niṣkāmastvaṃ kathaṃ śaṃbho svabuddhyā ca vimṛsyatām || 81 ||
[Analyze grammar]

tadovāca ruṣāviṣṭo devānprati maheśvaraḥ |
vinā kāmena bho devā bhavitavyaṃ na cānyathā || 82 ||
[Analyze grammar]

yadāḥkāmaṃ puraskṛtya sarve devāḥ savāsavāḥ |
padabhraṣṭāśca duḥkhena vyāptā dainyaṃ samāśritāḥ || 83 ||
[Analyze grammar]

kāmo hi narakāyaiva sarveṣāṃ prāṇināṃ dhruvam |
duḥkharūpī hyanaṃgo'yaṃ jānīdhvaṃ mama bhāṣitam || 84 ||
[Analyze grammar]

tārako'pi durācāro niṣkāmo'dya bhaviṣyati |
vinākāmena ca kathaṃ pāpamācarate naraḥ || 85 ||
[Analyze grammar]

tasmātkāmo mayā dagdhaḥ sarveṣāṃ śāṃtihetave |
yuṣmābhiśca suraiḥ sarvairasuraiśca maharṣibhiḥ || 86 ||
[Analyze grammar]

anyaiḥ prāṇibhirevātra tapase dhīyatāṃ manaḥ |
kāmakrodhavihīnaṃ ca jagatsarvaṃ mayā kṛtam || 87 ||
[Analyze grammar]

tasmādenaṃ pāpinaṃ duḥkhamūlaṃ na jīvayiṣyāmi surāḥ pratīkṣyatām |
nirantaraṃ cātmasukhaprabodhamānaṃdalakṣaṇamāgādhamananyarūpam || 88 ||
[Analyze grammar]

evamuktāstadā tena śaṃbhunā parameṣṭhinā |
ūcurmaharṣayaḥ sarve śakara lokaśaṃkaram || 89 ||
[Analyze grammar]

yaduktaṃ bhavatā śaṃbho paraṃ śreyaskaraṃ hi naḥ |
kiṃ tu vakṣyāma deveśa śrūyatāṃ cāvadhāryatām || 90 ||
[Analyze grammar]

yathā sṛṣṭamidaṃ viśvaṃ kāmakrodhasamanvitam |
tatsarvaṃ kāmarūpaṃ hi sa kāmo na tu hanyate || 91 ||
[Analyze grammar]

dharmārthakāmāmokṣāśca catvāro hyekarūpatām |
nītāyena mahādeva sa kāmo'yaṃ na hanyate || 92 ||
[Analyze grammar]

kathaṃ tvayā hi saṃdagdhaḥ kāmo hi duratikramaḥ |
yena saṃghaṭitaṃ viśvamābrahmasthāvarātmakam || 93 ||
[Analyze grammar]

kāmena hīyate viśvaṃ kāmena pālyate |
kāmenotpadyate viśvaṃ tasmātkāmo mahābalaḥ || 94 ||
[Analyze grammar]

yasmātkrodho bhavatyugro yena tvaṃ ca vaśīkṛtaḥ |
tasmātkāmaṃ mahādeva saṃbodhayitumarhasi || 95 ||
[Analyze grammar]

tvayā saṃpādito deva madano hi mahābalaḥ |
samartho hi samarthatvāttatsāmarthyaṃ kariṣyati || 96 ||
[Analyze grammar]

ṛṣibhiścaivamukto'pi dviguṇaṃ rūpamāsthitaḥ |
cakṣuṣā hi tṛtīyena dagdhukāmo harastadā || 97 ||
[Analyze grammar]

munibhiścāraṇaiḥ siddhairgaṇaiścāpi sadāśivaḥ |
stutaśca vaṃdito rudraḥ pinākī vṛṣavāhanaḥ || 98 ||
[Analyze grammar]

madanaṃ ca tathā dagdhvā tyaktvā taṃ parvataṃ ruṣā |
himavaṃtābhidhaṃ sadyastirodhānagato'bhavat || 99 ||
[Analyze grammar]

tirodhānagataṃ devī vīkṣya dagdhaṃ ca manmatham |
sakokilaṃ sacūtaṃ ca sabhṛṃgaṃ sahacaṃpakam || 100 ||
[Analyze grammar]

tathaiva dagdhaṃ madanaṃ vilokya ratyā vilāpaṃ ca tadā manasvinī |
sabāṣpadīrghaṃ vimanā vimṛsya kathaṃ sa rudro vaśago bhavenmama || 101 ||
[Analyze grammar]

evaṃ vimṛśya suciraṃ girijā tadānīṃ saṃmohamāpa ca satī hi tathā babhāṣe |
saṃmuhyamānā rudatīṃ nirīśyaratirmahārūpavatīṃ manasvinīm || 102 ||
[Analyze grammar]

mā viṣādaṃ kuru sakhi madanaṃ jīvayāmyaham |
tvadarthaṃ bho viśālākṣi tapasā'rādhayāmyaham || 103 ||
[Analyze grammar]

haraṃ rudraṃ virupākṣaṃ devadevaṃ jagadgurum |
mā ciṃtāṃ kuru suśromi madanaṃ jīvayāmyaham || 104 ||
[Analyze grammar]

evama śvāsya tāṃ sādhvī girijāṃ ratiraṃjasā |
tapastepe ca sumahatpatiṃ prāptuṃ sumadhyamā || 105 ||
[Analyze grammar]

madano yatra dagdhaśca rudreṇa paramātmanā |
tapyamānāṃ tapastatra nārado dadṛśe tadā || 106 ||
[Analyze grammar]

uvāca gatvā sahasā bhāminīṃ ratimaṃtike |
kasyāsi tvaṃ viśālākṣi kena vā tapyate tapaḥ || 107 ||
[Analyze grammar]

taruṇī rūpasaṃpannā saubhāgyena pareṇa hi |
nāradasya vacaḥ śrutvā roṣeṇa mahatā tadā |
uvāca vākyaṃ madhuraṃ kiṃcinniṣṭhurameva ca || 108 ||
[Analyze grammar]

ratiruvāca |
nārado'si mayā jñātaḥ kumārastvaṃ na saṃśayaḥ |
svasvarūpādarśanaṃ ca kartumarhasi suvrata || 109 ||
[Analyze grammar]

yathāgatena mārgeṇa gaccha tvaṃ mā vilaṃbitam |
baṭo na kiṃcijjānāsi kevalaṃ kalikṛnmahān || 110 ||
[Analyze grammar]

parastrīkāmukāḥ kṣudrā viṭā vyasaninaśca ye |
tathā hyakarmiṇaḥ stabdhāsteṣāṃ madhye tvamagraṇīḥ || 111 ||
[Analyze grammar]

evaṃ nirbhartsito ratyā nārado munisattamaḥ |
svayaṃ jagāma tvarītaṃ śaṃbaraṃ daityapuṃgavam || 112 ||
[Analyze grammar]

śaśaṃsa daityarājāya dagdhaṃ madanameva ca |
rudreṇa krodhayuktena tasya bhāryā manasvinī || 113 ||
[Analyze grammar]

tāmānaya mahābhāga bhāryāṃ kuru mahābala |
atīva rūpasaṃpannā yā ānītāstvayānagha |
tāsāṃ madhye rūpavatī ratiḥ sā madanapriyā || 114 ||
[Analyze grammar]

evamākarṇya vacanaṃ devarṣerbhāvitātmanaḥ |
jagāma sahasā tatra yatrāste sā suśobhanā || 115 ||
[Analyze grammar]

tāṃ dṛṣṭvā su viśālākṣīṃ ratiṃ madanamohinīm |
uvāca prahasanvākyaṃ śaṃbaro devasaṃkaṭaḥ || 116 ||
[Analyze grammar]

ehi tanvi mayā sārddhaṃ rājyaṃ bhogānyatheṣṭataḥ |
bhuṃkṣva devi prasādānme tapasā kiṃ prayojanam || 117 ||
[Analyze grammar]

evamuktā tadā tena śaṃbareṇa mahātmanā |
uvāca tanvī madhuraṃ mahiṣī madanasya sā || 118 ||
[Analyze grammar]

vidhavāhaṃ mahābāho naivaṃ bhāṣitumarhasi |
rājā tvaṃ sarvadaityānāṃ lakṣṇaiḥ parivāritaḥ || 119 ||
[Analyze grammar]

etattadvacanaṃ śrutvā śaṃbaraḥ kāmamohitaḥ |
kare grahītu kāmo'sau tadā ratyā nivāritaḥ || 120 ||
[Analyze grammar]

vimṛśya manasā sarvamajeyatvaṃ ca tasya vai |
mā spṛśa tvaṃ ca re mūḍha mama saṃsparśajena vai || 121 ||
[Analyze grammar]

saṃparkeṇa ca dagdho'si nānyathā mama bhāṣitam |
tadovāca mahātejāḥ śaṃbaraḥ prahasanniva || 122 ||
[Analyze grammar]

vibhīṣikābhirbahvībhirmāṃ bhīṣayasi mānini |
gaccha śīghraṃ mama gṛhaṃ bahūktyā kiṃ prayojanam || 123 ||
[Analyze grammar]

ityucyamānena tadā nītā sā prasabhaṃ tathā |
svapuraṃ paramaṃ tanvī śaṃbareṇa manasvinī || 124 ||
[Analyze grammar]

kṛtā mahānase'dhyakṣā nāmnā māyāvatīti ca || 125 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
pārvatyādhikṛtaṃ sarvaṃ madanānayanaṃ prati |
saṃbareṇa hṛtātanvī madanasya priyā satī |
ata ūrdhvaṃ tadā sūta kiṃ jātaṃ tatra varṇyatām || 126 ||
[Analyze grammar]

sūta uvāca |
gataṃ tadā śivaṃ dṛṣṭvā dagdhvā madanamojasā |
pārvatī tapasā yuktā sthitā tatraiva bhāminī || 127 ||
[Analyze grammar]

pitrā tena tadā tanvī mātrā caiva vicāritā |
bāle ehi gṛhe śīghraṃ mā śramaṃ kartumarhasi || 128 ||
[Analyze grammar]

uktā tābhyāṃ tadā sādhvī girijā vākyamabravīt || 129 ||
[Analyze grammar]

pārvatyuvāca |
nāgacchāmi gṛhaṃ mātastāta me śrṛṇu tattvataḥ |
vākyaṃ dharmārthayuktaṃ ca yena tvaṃ toṣameṣyasi || 130 ||
[Analyze grammar]

śaṃbhuḥ pareṣāṃ paramo dagdho yena mahābalaḥ |
madano mama sānnidhyamānaye'traiva taṃ śivam || 131 ||
[Analyze grammar]

durlabhohi tadā śaṃbhuḥ prāṇināṃ gṛhamicchatām |
nāgacchāmi gṛhaṃ mātastasmātsarvaṃ vimṛśyatām || 132 ||
[Analyze grammar]

tadovāca mahātejā himavānsvasutāṃ prati |
durārādhyaḥ śivaḥ sākṣātsarvadevanamaskṛtaḥ |
tvayā prāptumaśakyo hi tasmāttvaṃ svagṛhaṃ vraja || 133 ||
[Analyze grammar]

sā bāṣpapūritenaiva kaṃṭhena svasutāṃ prati |
uvāca menā tanvaṃgiyāhi śīghraṃ gṛhaṃ prati || 134 ||
[Analyze grammar]

tadā prahasya covāca mātaraṃ prati pārvatī |
pratijñāṃ śrṛṇu me mātastapasā parameṇa hi || 135 ||
[Analyze grammar]

atraiva taṃ samānīya varayāmi vicakṣaṇam |
nāśayāmi rudrasya rudratvaṃ vāravarṇini || 136 ||
[Analyze grammar]

sukharūpaṃ parityajya girijā ca manasvinī |
śaṃbhorāradhanaṃ cakre parameṇa samādhinā || 137 ||
[Analyze grammar]

jayā ca vijayā caiva mādhavī ca sulocanā |
suśrutā ca śrutā caiva tathaiva ca śukī parā || 138 ||
[Analyze grammar]

pramlocā subhagā śyāmā citrāṃgī cāruṇī svadhā |
etāścānyāśca bahavaḥ sakhyastā girijāṃ prati |
upāsāṃcakrire sā ca devagarbhā ca bhāminī || 139 ||
[Analyze grammar]

tapasā paramogreṇa caraṃtī cāruhāsinī |
madano yatra dagdhaśca rudreṇa ca mahātmanā |
tatraiva vediṃ kṛtvā ca tasyopari susaṃsthitā || 140 ||
[Analyze grammar]

tyaktvā jalāśanaṃ bālā parṇādā hyabhavacca sā |
tataḥ sā'rdrāṇi parṇāni tyaktvā śuṣkāṇi cādade || 141 ||
[Analyze grammar]

śuṣkāṇi caiva parṇāni nāśitāni tayā yadā |
aparṇeti ca vikhyātā babhuva tanumadhyamā || 142 ||
[Analyze grammar]

vāyupānaratā jātā aṃbupānādanaṃtaram |
kālakrameṇa mahatā babhūva girijā satī |
ekāṃguṣṭhena ca tadā dadhāra ca nijaṃ vapuḥ || 143 ||
[Analyze grammar]

evamugreṇa tapasā śaṃkarārādhanaṃ satī |
cakāra parayā tuṣṭyā śaṃbhoḥ prītyarthameva ca || 144 ||
[Analyze grammar]

paraṃ bhāvaṃ samāśritya jaganmaṃgalamaṃgalā |
tuṣṭyarthaṃ ca maheśasya tatāpa paramaṃ tapaḥ || 145 ||
[Analyze grammar]

evaṃ divyasahasrāṇi varṣāṇi ca tatāpa vai |
himā layastadāgatya pārvatīṃ kṛtaniścayām || 146 ||
[Analyze grammar]

sabhāryaḥ sa sutāmāpta uvāca ca mahāsatīm |
mā khidyatāṃ mahādevi tapasānena bhāmini || 147 ||
[Analyze grammar]

kva rudro dṛśyate bāle virakto nātra saṃśayaḥ |
tvaṃ tanvī taruṇī bālā tapasā ca vimohitā || 148 ||
[Analyze grammar]

bhaviṣyati na saṃdehaḥ satyaṃ prativadāmi te |
tasmāduttiṣṭha yāhyāśu svagṛhaṃ varavarṇini || 149 ||
[Analyze grammar]

kiṃ tena tava rudreṇa ye dagdhaḥ purā'naghe |
madano nirvikāritvāttaṃ kathaṃ prārthayiṣyasi || 150 ||
[Analyze grammar]

gaganastho yathā caṃdro grahītuṃ na hi śakyate |
tathaiva durgamaḥ śarbhurjānīhi tvaṃ śucismite || 151 ||
[Analyze grammar]

tathaiva menayā coktā tathā sahyādriṇā satī |
meruṇā maṃdareṇaiva mainākena tathaiva ca || 152 ||
[Analyze grammar]

ebhiruktā tadā tanvī pārvatī tapasi sthitā |
uvāca prahasantteva himavaṃtaṃ śucismitā || 153 ||
[Analyze grammar]

purā proktaṃ tvayā tāta aṃba kiṃ vismṛtaṃ tvayā |
adhunaiva pratijñāṃ ca śrṛṇudhvaṃ mama bāṃdhavāḥ || 154 ||
[Analyze grammar]

virakto'sau mahādevo madano yena vai hataḥ |
taṃ toṣayāmi tapasā śaṃkaraṃ lokaśaṃkaram || 155 ||
[Analyze grammar]

sarve yūyaṃ ca gacchaṃtu nātra kāryā vicāraṇā |
dagdho hi madano yena yena dagdhaṃ girervanam || 156 ||
[Analyze grammar]

tamānayāmi cātraiva tapasā kevalena hi |
tapobalena mahatā susevyo hi sadāśivaḥ || 157 ||
[Analyze grammar]

taṃ jānīdhvaṃ mahābhāgāḥ satyaṃsatyaṃ vadāmyaham || 158 ||
[Analyze grammar]

saṃbhāṣamāṇā jananīṃ tadānīṃ himālayaṃ caiva tathā ca menām |
tathaiva meruṃ mitabhāṣiṇī tadā sā maṃdaraṃ parvatarājakanyā |
jagmustadā tena pathā ca parvatā yathāgatenāpi vicakṣamāṇāḥ || 159 ||
[Analyze grammar]

gateṣu teṣu sarveṣu sakhībhiḥ parivāritā |
tatraiva ca tapastepe paramārthā satī tadā || 160 ||
[Analyze grammar]

tapasā tena mahatā taptamāsīccarācaram |
tadā surāsurāḥ sarve brahmāṇaṃ śaraṇaṃ gatāḥ || 161 ||
[Analyze grammar]

devā ūcuḥ |
tvayā sṛṣṭamidaṃ sarvaṃ jagaddeva carācaram |
trātumarhasi devānnastvadanyo nopapadyate || 162 ||
[Analyze grammar]

asmākaṃ rakṣaṇe śakta ityākarṇya vacastadā |
vimṛśya ca tadā brahmā manasā parameṇa hi || 163 ||
[Analyze grammar]

girijātapasodbhūtaṃ dāvāgniṃ paramaṃ mahat |
jñātvā brahmā jagā māśu kṣīrābdhiṃ paramādbhutam || 164 ||
[Analyze grammar]

tatra suptaṃ suplayaṃke śeṣākhye cātiśobhane |
lakṣmyā pādopayugalaṃ sevyamānaṃ niraṃtaram || 165 ||
[Analyze grammar]

dūrasthenāpi tārkṣyeṇa natakaṃdharadhāriṇā |
sevyamānaṃ śriyā kāṃtyā kṣāṃtyā vṛttyā dayādibhiḥ || 166 ||
[Analyze grammar]

navaśaktiyutaṃ viṣṇuṃ pārpadaiḥ parivāritam |
kumudotha kumudvāṃśca sanakaśca sanaṃdanaḥ || 167 ||
[Analyze grammar]

sanātano mahābhāgaḥ prasupto vijayo'rijit |
jayaṃtaśca jayatseno jayaścaiva mahāprabhaḥ || 168 ||
[Analyze grammar]

sanatkumāraḥ sutapā nāradaścaiva tuṃburuḥ |
pāṃcajanyo mahāśaṃkho gadā kaumodakī tathā || 169 ||
[Analyze grammar]

sudarśanaṃ tathā cāpaṃ śārṅgaṃ ca paramādbhutam |
etāni vai rūpavaṃti dṛṣṭāni parameṣṭhinā || 170 ||
[Analyze grammar]

viṣṇoḥ samīpe paramāmano bhṛśaṃ sametya sarve suradānavāstadā |
viṣṇuṃ cāhuḥ parameṣṭhināṃ patiṃ tīre tadānīmudadhermahātmanaḥ || 171 ||
[Analyze grammar]

trāhitrāhi mahāviṣṇo taptānnaḥ śaraṇāgatān |
tapasogreṇa mahatā pārvatyāḥ parameṇa hi |
śeṣāsane copaviṣṭa uvāca parameśvaraḥ || 172 ||
[Analyze grammar]

yuṣmābhiḥ sahitaścāpi vrajāmi parameśvaram |
mahādevaṃ prārthayāmo girijāṃ prati vai surāḥ || 173 ||
[Analyze grammar]

pāṇigrahārthamadhunā devadevaḥ pinākadhṛk |
yathā neṣyati tatraiva kariṣyāmo'dhunā vayam || 174 ||
[Analyze grammar]

tasmādvayaṃ gamiṣyāmo yatra rudro mahāprabhuḥ |
tapasogreṇa saṃyukto hyāste paramamaṃgalaḥ || 175 ||
[Analyze grammar]

viṣṇostadvacanaṃ śrutvā ūcuḥ sarve surāsurāḥ |
na yāsyāmo vayaṃ sarve virūpākṣaṃ mahāprabham || 176 ||
[Analyze grammar]

yadā dagdhaḥ purā tena madano duratikramaḥ |
tathaiva dhakṣyatyasmākaṃ nātra kāryā vicāraṇā || 177 ||
[Analyze grammar]

prahasya bhagavānviṣṇuruvāca parameśvaraḥ |
mā bhayaṃ kriyatāṃ sarvaiḥ śivarūpī sadāśivaḥ || 178 ||
[Analyze grammar]

sa na dhakṣyati sarveṣāṃ devānāṃ bhayanāśanaḥ |
tasmādbhavadbhirgatavyaṃ mayā sārddhaṃ vicakṣaṇāḥ || 179 ||
[Analyze grammar]

śaṃbhuṃ purāṇaṃ puruṣaṃ hyadhīśaṃ vareṇyarūpaṃ ca paraṃ parāṇām |
tapo juṣāṇaṃ paramārtharūpaṃ parātparaṃ taṃ śaraṇaṃ vrajāmi || 180 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 21

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: