Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

lomaśa uvāca |
etasminnaṃtare tatra maheśena praṇoditāḥ |
ājagmuḥ sahasā sadya ṛṣayo'pi himālayam || 1 ||
[Analyze grammar]

tāndṛṣṭvā sahasotthāya himādriḥ pratimānasaḥ |
pūjayāmāsa tānsarvānuvāca natakaṃdharaḥ || 2 ||
[Analyze grammar]

kimarthamāgatā yūyaṃ brūtāgamanakāraṇam |
tadocuḥ sapta ṛṣayo maheśapreritā vayam || 3 ||
[Analyze grammar]

samāgatāstvatsakāśaṃ kanyāyāśca vilokane |
tānasmānviddhi bhoḥ śaila svāṃ kanyāṃ darśayāśu vai || 4 ||
[Analyze grammar]

tathetyuktvā ṛṣigaṇānānītā tatra pārvatī |
svotsaṃge parigṛhyāśu girīndraḥ putravatsalaḥ |
himavāngirirājo'tha uvāca prahasanniva || 5 ||
[Analyze grammar]

iyaṃ sutā madīyā hi vākyaṃ śruṇuta me punaḥ |
tapasvināṃ variṣṭha'sau virakto madanāṃtakaḥ || 6 ||
[Analyze grammar]

kathamudvahanārthī ca yenānaṃgaḥ kṛta smaraḥ |
atyāsannecātidūre āḍhye dhanavivarjite |
vṛttihīne ca mūrkhe ca kanyādānaṃ na śasyate || 7 ||
[Analyze grammar]

mūḍhāya ca viraktāya ātmasaṃbhāvitāya ca |
āturāya pramattāya kanyādānaṃ na kārayet || 8 ||
[Analyze grammar]

tasmānmayā vicāryaiva bhavadbhirṛṣisattamāḥ |
pradātavyā maheśāya etanme vratamuttamam || 9 ||
[Analyze grammar]

tacchrutvā girirājasya vacanaṃ te maharṣayaḥ |
ekapadyena ūcuste prahasya ca himālayam || 10 ||
[Analyze grammar]

yayā kṛtaṃ tapastīvraṃ yayā cārādhitaḥ śivaḥ |
tapasā tena saṃtuṣṭaḥ prasannodya sadāśivaḥ || 11 ||
[Analyze grammar]

asyāstasya ca bhoḥ śaila na jānāsi ca kiṃcana |
mahimānaṃ paraṃ caiva tasmādenāṃ prayaccha vai || 12 ||
[Analyze grammar]

śivāya girijāmenāṃ kuruṣya vacanaṃ hi naḥ |
tacchrutvā vacanaṃ teṣāmṛṣīṇāṃ bhāvitātmanām || 13 ||
[Analyze grammar]

uvāca tvarayā yuktaḥ parvatānparvateśvaraḥ |
he mero he niṣadhakiṃ gandhamādana mandara |
maināka kriyatāmadya śaṃsadhvaṃ ca yathātatham || 14 ||
[Analyze grammar]

menā tadā uvācedaṃ vākyaṃ vākyaviśāradā |
adhunā kiṃ vimaśana kṛtaṃ kāryaṃ tadaiva hi || 15 ||
[Analyze grammar]

utpanneyaṃ mahābhāgā devakāryārthameva ca |
pradātavyā śivāyeti śivasyārthe'vatāritā || 16 ||
[Analyze grammar]

anayārādhito rudro rudreṇa paribhāvitā |
iyaṃ mahābhāgā śivāya pratidīyatām || 17 ||
[Analyze grammar]

nimittamātraṃ ca kṛtaṃ tayā vai śivapūjane |
etacchrutvā vacastasyāmenāyāḥ paribhāṣitam || 18 ||
[Analyze grammar]

parituṣṭo himādriśca vākyaṃ cedamuvāca ha |
ṛṣīnprati nirīkṣaṃstāṃ kanyeyaṃ mama saṃprati || 19 ||
[Analyze grammar]

tataḥ samānīya sulocanāṃ tāṃ śyāmāṃ nitaṃbārṣitamekhalāṃ śubhām |
vaiḍūryamuktāvalayāndadhānāṃ bhāsvatprabhāṃ cāṃdramasīṃ va rekham || 20 ||
[Analyze grammar]

lāvaṇyāmṛtavāpikāṃ suvadanāṃ gaurīṃ suvāsāṃ śubhāṃ dṛṣṭvā te hyṛṣayo'pi mohamaganbhrāṃtāstadā saṃbhramāt |
nocuḥ kiṃcanā vākyameva sudhiyo hyāsanpramattā iva stabdhāḥ kāntimatīmatīva rucirāṃ trailokyanāthapriyām || 21 ||
[Analyze grammar]

evaṃ tadā te hyṛṣayo'pi mohitā rūpeṇa tasyāḥ kimutātha devatāḥ |
tathaiva sarve ca nirīkṣya tanvīṃ satīṃ girindrasya sutāṃ śivapriyām || 22 ||
[Analyze grammar]

tataḥ punaścaitya śivaṃ śivapriyāḥ śaśaṃsurasmā ṛṣayastadānīm || 23 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
bhūṣitā hi girīndreṇa svasutā nāsti saṃśayaḥ |
udvoḍhuṃ gaccha deveśa devaiśca parivāritaḥ || 24 ||
[Analyze grammar]

gaccha śīghraṃ mahādeva pārvatīmātmajanmane |
tacchrutvā vacanaṃ teṣāṃ prahasyedamuvāca ha || 25 ||
[Analyze grammar]

vivāho hi mahābhāgā na dṛṣṭo na śruto'pi vā |
mayā purā ca ṛṣayaḥ kathyatāṃ ca viśeṣataḥ || 26 ||
[Analyze grammar]

tadocurṛṣayaḥ sarve prahasaṃtaḥ sadāśivam |
viṣṇumāhvaya vai deva brahmaṇaṃ ca śatakratum || 27 ||
[Analyze grammar]

tathā ṛṣigaṇāṃścaiva yakṣagandharvapannagān |
siddhavidyādharāṃścaiva kiṃnarāṃścāpsarogaṇān || 28 ||
[Analyze grammar]

etāṃścānyāṃśca subahūnānayasveti satvaram |
tadākarṇya ṛṣiproktaṃ vākyaṃ vākyaviśāradaḥ || 29 ||
[Analyze grammar]

uvāca nāradaṃ devo viṣṇumānaya satvaram |
brahmāṇaṃ ca mahendraṃ ca anyāṃścaiva samānaya || 30 ||
[Analyze grammar]

śaṃbhorvacanamādāya śirasā lokapāvanaḥ |
jagāma tvarito bhūtvā vaikuṇṭhaṃ viṣṇuvallabhaḥ || 31 ||
[Analyze grammar]

dadarśa devaṃ paramāsane sthitaṃ śriyā ca devyā parisevyamānam |
caturbhujaṃ devavaraṃ mahāprabhaṃ nīlotpalaśyāmatanuṃ vareṇyam || 32 ||
[Analyze grammar]

mahārharatnāvṛtacārukuṇḍalaṃ mahākirīṭottamaratnabhāsvatam |
suvaijayaṃtyā vanamālayā vṛtaṃ sa nāradastaṃ bhuvanaikasundaram || 33 ||
[Analyze grammar]

uvāca nārado'bhyetya śaṃbhorvākyamathādarāt |
brahmavīṇāṃ vādyavīṇāṃ vādyamānaḥ sarvajña ṛṣisattamaḥ || 34 ||
[Analyze grammar]

ehyehi tvaṃ mahāviṣṇo mahādevaṃ tvarānvitaḥ |
udvāhanārthaṃ śaṃbhośca tvamekaḥ kāryasādhakaḥ || 35 ||
[Analyze grammar]

prahasya bhagavānprāha nāradaṃ prati vai tadā |
kathamudvahane buddhirutpannā tasya śūlinaḥ |
vijñātārtho'pi bhagavānnāradaṃ paripṛṣṭavān || 36 ||
[Analyze grammar]

nārada uvāca |
tapasā mahatā rudraḥ pārvatyā paritoṣitaḥ |
svayamevāgatastatra yatrāste girijā satī || 37 ||
[Analyze grammar]

dāso'hamavadacchaṃbhuḥ pārvatyā paritoṣitaḥ |
pārvatīṃ ca samabhyarthya varayasva ca bhāmini || 38 ||
[Analyze grammar]

tvaritenāvadacchaṃbhustvāmāhvayati saṃprati |
tasya tadvacanaṃ śrutvā devadevo janārdanaḥ |
nāradena samāyuktaḥ pārṣadaiḥ parivāritaḥ || 39 ||
[Analyze grammar]

suparṇamāruhya tadā mahātmā yogīśvarāṇāṃ prabhuracyuto mahān |
yayau tadā'kāśapathā hariḥ svayaṃ sanārado devavaraiḥ sametaḥ || 40 ||
[Analyze grammar]

taṃ dṛṣṭvā tvaritaṃ devo yogidhyeyāṃghripaṃkajaḥ |
abhyutthāya mudā yuktaḥ pariṣvajya ca śārṅgiṇam || 41 ||
[Analyze grammar]

tadā hariharau devāvaikapadyena tiṣṭhataḥ |
ūcutuḥ sma tadānyonyaṃ kṣemaṃ kuśalameva ca || 42 ||
[Analyze grammar]

īśvara uvāca |
girijātapasā viṣṇo jito'haṃ nātra saṃśayaḥ |
pāṇigrahārthamevādya gaṃtukāmo himālayam || 43 ||
[Analyze grammar]

yathārthena ca bho viṣṇo kathayāmi tavāgrataḥ |
yadā dakṣeṇa bho viṣṇo pradattā ca purā satī || 44 ||
[Analyze grammar]

na ca saṃkalpavidhinā mayā pāṇigrahaḥ kṛtaḥ |
adhunaiva mayā kāryaṃ karmavistāraṇaṃ bahu || 45 ||
[Analyze grammar]

yatkāryaṃ tanna jānāmi sarvaṃ pāṇigrahocitam |
śaṃbhostadvacanaṃ śrutvā prahasya madhusūdanaḥ || 46 ||
[Analyze grammar]

yāvadvaktuṃ samārebhe tāvadbrahmā samāgataḥ |
iṃdreṇa saha sarvaiśca lokapālaistvarānvitaḥ || 47 ||
[Analyze grammar]

tathaiva devāsurayakṣadānavā nāgāḥ pataṃgāpsaraso maharṣayaḥ |
sametya sarve parivaktumīśamūcustadānīṃ śirasā praṇamya || 48 ||
[Analyze grammar]

gacchagaccha mahādeva asmābhiḥ sahitaḥ prabho |
tato viṣṇuruvācedaṃ prastāvasadṛśaṃvacaḥ || 49 ||
[Analyze grammar]

gṛhyoktavidhinā śaṃbho karma kartumihārhasi || 50 ||
[Analyze grammar]

nāṃdīmukhaṃ maṇḍapasthāpanaṃ ca tathā caitatkuru dharmeṇa yuktam |
mahānadīsaṃgamaṃ varjayitvā kurvaṃti kecidvedamanīṣiṇaśca || 51 ||
[Analyze grammar]

maṇḍapasthāpanaṃ caiva kriyatāṃ hyadhunā vibho |
tathokto viṣṇunā śaṃbhuścakārātmahitāya vai || 52 ||
[Analyze grammar]

brahmādibhiḥ kṛtaṃ tena sarvamabhyudayocitam |
grahāṇāṃ pūjanaṃ cakre kaśyapo brahmaṇā yutaḥ || 53 ||
[Analyze grammar]

tathātriśca vaśiṣṭhaśca gautamotha gururbhṛguḥ |
kaṇvo bṛhaspatiḥ śaktirjamadagniḥ parāśaraḥ || 54 ||
[Analyze grammar]

mārkaṃḍeyaḥ śilāvākaḥ śūnyapālo'kṣataśramaḥ |
agastyaścyavano gargaḥ śilādo'tha mahāmuniḥ || 55 ||
[Analyze grammar]

ete cānye ca bahavo hyāgatāḥ śivasannidhau |
brahmaṇā noditāstatra cakruste vidhivatkriyām || 56 ||
[Analyze grammar]

vedoktavidhinā sarve vedavedāṃgapāragāḥ |
cakrū rakṣāṃ maheśasya kṛtakautukamaṃgalām || 57 ||
[Analyze grammar]

ṛgyajuḥsāmasahitaiḥ sūktairnānāvidhaistathā |
maṃgalāni ca bhūrīṇi ṛṣayastattvavedinaḥ || 58 ||
[Analyze grammar]

abhyaṃjanādikaṃ sarvaṃ cakrustasya parātmanaḥ |
khyātaḥ kaparddastasyaiva śivasya paramātmanaḥ || 59 ||
[Analyze grammar]

anekairmauktikairyuktā muṇḍamālā'bhavattadā |
ye sarpā hyaṃgabhūtāśca te sarve tatkṣaṇādiva |
babhūvurmaḍanānyeva jātarūpamayāni ca || 60 ||
[Analyze grammar]

sarvabhūṣaṇasaṃpanno devadevo maheśvaraḥ |
yayau devaiḥ parivṛtaḥ śailarājapuraṃ prati || 61 ||
[Analyze grammar]

caṃḍikā varabhaginī tadā jātā bhayāvahā |
pretāsanā gatā caṇḍī sarpābharaṇabhūṣitā || 62 ||
[Analyze grammar]

haimaṃ kalaśamādāya pūrṇaṃ mūrdhnā mahāprabhā |
parivārairmahācaṃḍī dīptāsyā hyugralocanā || 63 ||
[Analyze grammar]

tatra bhūtānyanekāni virūpāṇi sahasraśaḥ |
taiḥ sametāgrataścaṃḍī jagāma vikṛtānanā || 64 ||
[Analyze grammar]

tasyāḥ sarve pṛṣṭhataśca gaṇāḥ paramadāruṇāḥ |
koṭyekādaśasaṃkhyākā raudrā rudra priyāśca ye || 65 ||
[Analyze grammar]

tadā ḍamarunirghoṣavyāptamāsījjagattrayam |
bherībhāṃkāraśabdena śaṃkhānāṃ ninadena ca || 66 ||
[Analyze grammar]

tathā duṃdubhinirghoṣaiḥ śabdaḥ kolāhalo'bhavat |
gaṇānāṃ pṛṣṭhato bhūtvā sarve devāḥ samutsukāḥ |
anvayuḥ sarvasiddhāśca lokapālaiḥ samanvitāḥ || 67 ||
[Analyze grammar]

madhye vrajanmaheṃdro'tha airāvatamupāsthitaḥ |
śubhreṇo cchriyamāṇena chatreṇa parameṇa hi || 68 ||
[Analyze grammar]

cāmarairvījyamāno'sau surairbahubhirāvṛtaḥ |
tadā tu vrajamānāsta ṛṣayo bahavo hyamī || 69 ||
[Analyze grammar]

bharadvājādayo viprāḥ śivasyodvahanaṃ prati |
śākinyo yātudhānāśca vetālā brahmarākṣasāḥ || 70 ||
[Analyze grammar]

bhūtapretapiśācāśca tathānye pramathādayaḥ |
pṛcchamānāstadā caṃḍīṃ pṛṣṭhato'nvagamaṃstadā || 71 ||
[Analyze grammar]

kva gatā sā'dhunā caṃḍī dhāvamānāstadā bhṛśam |
prāptā gatā vrajaṃtīṃ tāṃ praṇipatya mahāprabhām || 72 ||
[Analyze grammar]

atha procustadā sarve caṃḍīṃ bhairavasaṃyutām |
vināsmābhiḥ kuto yāsi vada caṃḍi yathā tathā || 73 ||
[Analyze grammar]

prahasyovāca sā caṃḍī bhūtānāṃ tatra śrṛṇvatām |
śaṃbhorudvahanārthāya pretārūḍhā vrajāmyaham || 74 ||
[Analyze grammar]

haimaṃ kalaśamādāya śirasā bibhratī svayam |
karavālīsvarūpeṇa caṃḍī jātā tataḥ svayam || 75 ||
[Analyze grammar]

bhūtaiḥ parivṛtā sarvaiḥ sarveṣāmagrato'vrajat |
gaṇāstāmanujagmuste gaṇānāṃ pṛṣṭhataḥ surāḥ || 76 ||
[Analyze grammar]

iṃdrādayo lokapālā ṛṣayaste'grapṛṣṭhataḥ |
ṛṣīṇāṃ pṛṣṭhato bhūtvā pārṣadāśca mahāprabhāḥ || 77 ||
[Analyze grammar]

viṣṇoramitabhāvajñā mukuṃdācca manoramāḥ |
sarve payodasaṃkāśāḥ sragviṇo vanamālinaḥ |
śrīvatsāṃkadharāḥ sarve pītavāsonvitāśca te || 78 ||
[Analyze grammar]

caturbhujāḥ kuṃḍalinaḥ kirīṭakaṭakāṃgadaiḥ |
hāranūpurasūtraiśca kaṭisūtrāṅgulīyakaiḥ |
śobhitāḥ sarva evaite mahāpuruṣalakṣaṇāḥ || 79 ||
[Analyze grammar]

teṣāṃ madhye gato viṣṇuḥ śriyopetaḥ surārihā || 80 ||
[Analyze grammar]

babhau trilokīkṛtaviśvamaṃgalo mahānubhāvairhṛdi kṛtya dhiṣṭhitaḥ |
śivena sākaṃ paramārthadastadā hariḥ parātmā jagadekabaṃdhuḥ || 81 ||
[Analyze grammar]

sa tārkṣyaputropari saṃsthito mahāṃllakṣmyā sameto bhuvanaikabhartā |
sa cāmarairvījyamāno munīṃdraiḥ sarvaiḥ sameto harirīśvaro mahān || 82 ||
[Analyze grammar]

tathā viriṃcirnijavāhanastho vedaiḥ sametaḥ saha ṣaḍbhiraṃgaiḥ |
tathāgamaiḥ setihāsaiḥ purāṇaiḥ sa saṃvṛto hemagarbho babhūva || 83 ||
[Analyze grammar]

vedhoharibhyāṃ ca tadā suredraiḥ samāvṛtaścarṣibhiḥ saṃparītaḥ |
vṛṣārūḍho vṛṣaketurdurāpoyogīśvarairapi sarvairagamyaḥ || 84 ||
[Analyze grammar]

śuddhasphaṭikasaṃkāśaṃ vṛṣabhaṃ dharmavatsalam |
sameto mātṛbhiścaiva gobhiśca kṛtalakṣaṇam || 85 ||
[Analyze grammar]

ebhissameto'suradānavaiḥ saha yayau maheśo vibudairalaṃkṛtaḥ |
himālayaṃ girivaryaṃ tadānīṃ pāṇigrahārthaṃ pramadottamāyāḥ || 86 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe kedārakhaṃḍe śrīśivasya vivāhavarṇanaṃnāma trayoviṃśo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 23

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: