Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

kṛṣṇa uvāca |
bhagavanparameśasya śarvasyāmitatejasaḥ |
mūrtibhirviśvamevedaṃ yathā vyāptaṃ tathā śrutam || 1 ||
[Analyze grammar]

athaitajjñātumicchāmi yāthātmyaṃ pameśayoḥ |
strīpuṃbhāvātmakaṃ cedaṃ tābhyāṃ kathamadhiṣṭhitam || 2 ||
[Analyze grammar]

upamanyuruvāca |
śrīmadvibhūtiṃ śivayoryāthātmyaṃ ca samāsataḥ |
vakṣye tadvistarādvaktuṃ bhavenāpi na śakyate || 3 ||
[Analyze grammar]

śaktiḥ sākṣānmahādevī mahādevaśca śaktimān |
tayorvibhūtileśo vai sarvametaccarācaram || 4 ||
[Analyze grammar]

vastu kiṃcidacidrūpaṃ kiṃcidvastu cidātmakam |
dvayaṃ śuddhamaśuddhaṃ ca paraṃ cāparameva ca || 5 ||
[Analyze grammar]

yatsaṃsarati ciccakramaciccakrasamanvitam |
tadevāśuddhamaparamitaraṃ tu paraṃ śubham || 6 ||
[Analyze grammar]

aparaṃ ca paraṃ caiva dvayaṃ cidacidātmakam |
śivasya ca śivāyāśca svāmyaṃ caitatsvabhāvataḥ || 7 ||
[Analyze grammar]

śivayorvai vaśe viśvaṃ na viśvasya vaśe śivau |
īśitavyamidaṃ yasmāttasmādviśveśvarau śivau || 8 ||
[Analyze grammar]

yathā śivastathā devī yathā devī tathā śivaḥ |
nānayoraṃtaraṃ vidyāccaṃdracandrikayoriva || 9 ||
[Analyze grammar]

caṃdro na khalu bhātyeṣa yathā caṃdrikayā vinā |
na bhāti vidyamāno 'pi tathā śaktyā vinā śivaḥ || 10 ||
[Analyze grammar]

prabhayā hi vināyadvadbhānureṣa na vidyate |
prabhā ca bhānunā tena sutarāṃ tadupāśrayā || 11 ||
[Analyze grammar]

evaṃ parasparāpekṣā śaktiśaktimatoḥ sthitā |
na śivena vinā śaktirna śaktyā ca vinā śivaḥ || 12 ||
[Analyze grammar]

śaktauyayā śivo nityaṃ bhaktau muktau ca dehinām |
ādyā saikā parā śaktiścinmayī śivasaṃśrayā || 13 ||
[Analyze grammar]

yāmāhurakhileśasya taistairanuguṇairguṇaiḥ |
samānadharmiṇīmeva śivasya paramātmanaḥ || 14 ||
[Analyze grammar]

saikā parā ca cidrūpā śaktiḥ prasavadharmiṇī |
vibhajya bahudhā viśvaṃ vidadhāti śivecchayā || 15 ||
[Analyze grammar]

sā mūlaprakṛtirmāyā triguṇā ca tridhā smṛtā |
śivayā ca viparyastaṃ yayā tatamidaṃ jagat || 16 ||
[Analyze grammar]

ekadhā ca dvidhā caiva tathā śatasahasradhā |
śaktayaḥ khalu bhidyaṃte bahudhā vyavahārataḥ || 17 ||
[Analyze grammar]

śivecchayā parāśaktiḥ śivatattvaikatāṃ gatā |
tataḥ parisphuratyādau sarge tailaṃ tilādiva || 18 ||
[Analyze grammar]

tataḥ kriyākhyayā śaktyā śaktau śaktimadutthayā |
tasyāṃ vikṣobhyamāṇāyāmādau nādaḥ samudbabhau || 19 ||
[Analyze grammar]

nādādviniḥsṛto biṃdurbiṃdodevassadāśivaḥ |
tasmānmaheśvaro jātaḥ śuddhavidyā maheśvarāt || 20 ||
[Analyze grammar]

sā vācāmīśvarī śaktirvāgīśākhyā hi śūlinaḥ |
yā sā varṇasvarūpeṇa mātṛkepi vijṛmbhate || 21 ||
[Analyze grammar]

athānaṃtasamāveśānmāyā kālamavāsṛjat |
niyatiñca kalāṃ vidyāṃ kalātorāgapūruṣau || 22 ||
[Analyze grammar]

māyātaḥ punarevābhūdavyaktaṃ triguṇātmakam |
triguṇācca tato vyaktādvibhaktāḥ syustrayo guṇāḥ || 23 ||
[Analyze grammar]

sattvaṃ rajastamaśceti yairvyāptamakhilaṃ jagat |
guṇebhyaḥ kṣobhyamāṇebhyo guṇeśākhyāstrimūrtayaḥ || 24 ||
[Analyze grammar]

abhavanmahadādīni tattvāni ca yathākramam |
tebhyassyuraṇḍapiṇḍāni tvasaṃkhyāni śivājñayā || 25 ||
[Analyze grammar]

adhiṣṭhitānyanantādyairvidyeśaiścakravartibhiḥ |
śarīrāṃtarabhedena śakterbhedāḥ prakīrtitāḥ || 25 ||
[Analyze grammar]

nānārūpāstu vijñeyāḥ sthūlasūkṣmavibhedataḥ |
rudrasya raudrī sā śaktirviṣṇaurvai vaiṣṇavī matā || 26 ||
[Analyze grammar]

brahmāṇī brahmaṇaḥ proktā cendrasyaiṃdrīti kathyate |
kimatra bahunoktena yadviśvamiti kīrtitam || 27 ||
[Analyze grammar]

śakyātmanaiva tadvyāptaṃ yathā dehe 'ṃtarātmanā |
tasmācchaktimayaṃ sarvaṃ jagatsthāvarajaṃgamam || 28 ||
[Analyze grammar]

kalā yā paramā śaktiḥ kathitā paramātmanaḥ |
evameṣā parā śaktirīśvarecchānuyāyinī || 29 ||
[Analyze grammar]

sthiraṃ caraṃ ca yadviśvaṃ sṛjatīti viniścayaḥ |
jñānakriyā cikīrṣābhistisṛbhissvātmaśaktibhiḥ || 30 ||
[Analyze grammar]

śaktimānīśvaraḥ śaśvadviśvaṃ vyāpyādhitiṣṭhati |
idamitthamidaṃ netthaṃ bhavedityevamātmikā || 31 ||
[Analyze grammar]

icchāśaktirmaheśasya nityā kāryaniyāmikā |
jñānaśaktistu tatkāryaṃ karaṇaṃ kāraṇaṃ tathā || 32 ||
[Analyze grammar]

prayojanaṃ ca tattvena buddhirūpādhyavasyati |
yathepsitaṃ kriyāśaktiryathādhyavasitaṃ jagat || 33 ||
[Analyze grammar]

kalpayatyakhilaṃ kāryaṃ kṣaṇātsaṃkalparūpiṇī |
yathā śaktitrayotthānaṃ śaktiprasavadharmiṇī || 34 ||
[Analyze grammar]

śaktyā paramayā nunnā prasūte sakalaṃ jagat |
evaṃ śaktisamāyogācchaktimānucyate śivaḥ || 35 ||
[Analyze grammar]

śaktiśaktimadutthaṃ tu śāktaṃ śaivamidaṃ jagat |
yathā na jāyate putraḥ pitaraṃ mātaraṃ vinā || 36 ||
[Analyze grammar]

tathā bhavaṃ bhavānīṃ ca vinā naitaccarācaram |
strīpuṃsaprabhavaṃ viśvaṃ strīpuṃsātmakameva ca || 37 ||
[Analyze grammar]

strīpuṃsayorvibhūtiśca strīpuṃsābhyāmadhiṣṭhitam |
paramātmā śivaḥ proktaśśivā sā ca prakīrtitā || 38 ||
[Analyze grammar]

śivassadāśivaḥ proktaḥ śivā sā ca manonmanī |
śivo maheśvaro jñeyaḥ śivā māyeti kathyate || 39 ||
[Analyze grammar]

puruṣaḥ parameśānaḥ prakṛtiḥ parameśvarī |
rudro maheśvarassākṣādrudrāṇī rudravallabhā || 40 ||
[Analyze grammar]

viṣṇurviśveśvaro devo lakṣmīrviśveśvarapriyā |
brahmā śivo yadā sraṣṭā brahmāṇī brahmaṇaḥ priyā || 41 ||
[Analyze grammar]

bhāskaro bhagavāñchaṃbhuḥ prabhā bhagavatī śivā |
maheṃdro manmathārātiḥ śacī śailendrakanyakā || 42 ||
[Analyze grammar]

jātavedā mahādevaḥ svāhā śarvārdhadehinī |
yamastriyaṃbako devastatpriyā girikanyakā || 43 ||
[Analyze grammar]

nirṛtirbhagavānīśo nairṛtī naganaṃdanī |
varuṇo bhagavānrudro vāruṇī bhūdharātmajā || 44 ||
[Analyze grammar]

bāleṃduśekharo vāyuḥ śivā śivamanoharā |
yakṣo yajñaśirohartā ṛddhirhimagirīndrajā || 45 ||
[Analyze grammar]

caṃdrārdhaśekharaścaṃdro rohiṇī rudravallabhā |
īśānaḥ parameśānastadāryā parameśvarī || 46 ||
[Analyze grammar]

anaṃtavalayo 'naṃto hyanaṃtānaṃtavallabhā |
kālāgnirudraḥ kālāriḥ kālī kālāṃtakapriyā || 47 ||
[Analyze grammar]

puruṣākhyo manuśśaṃbhuḥ śatarūpā śivapriyā |
dakṣassākṣānmahādevaḥ prasūtiḥ parameśvarī || 48 ||
[Analyze grammar]

rucirbhavo bhavānī ca budhairākūtirucyate |
bhṛgurbhagākṣihā devaḥ khyātistrinayanapriyā || 49 ||
[Analyze grammar]

marīcibhagavānrudraḥ saṃbhūtiśśarvavallabhā |
gaṃgādharo 'ṃgirā jñeyaḥ smṛtiḥ sākṣādumā smṛtā || 50 ||
[Analyze grammar]

pulastyaḥ śaśabhṛnmauliḥ prītiḥ kāṃtā pinākinaḥ |
pulahastripuradhvaṃsī tatpriyā tu śivapriyā || 51 ||
[Analyze grammar]

kratudhvaṃsī kratuḥ proktaḥ saṃnatirdayitā vibhoḥ |
trinetro 'trirumā sākṣādanasūyā smṛtā budhaiḥ || 52 ||
[Analyze grammar]

kaśyapaḥ kālahā devo devamātā maheśvarī |
vasiṣṭho manmathārātirdevī sākṣādaruṃdhatī || 53 ||
[Analyze grammar]

śaṃkaraḥ puruṣāssarve striyassarvā maheśvarī |
sarve strīpuruṣāstasmāttayoreva vibhūtayaḥ || 54 ||
[Analyze grammar]

viṣayī bhagavānīśo viṣayaḥ parameśvarī |
śrāvyaṃ sarvamumārūpaṃ śrotā śūlavarāyudhaḥ || 55 ||
[Analyze grammar]

praṣṭavyaṃ vastujātaṃ tu dhatte śaṃkaravallabhā |
praṣṭā sa eva viśvātmā bālacandrāvataṃsakaḥ || 56 ||
[Analyze grammar]

draṣṭavyaṃ vasturūpaṃ tu bibharti vaktavallabhā |
draṣṭā viśveśvaro devaḥ śaśikhaṃḍaśikhāmaṇiḥ || 57 ||
[Analyze grammar]

rasajātaṃ mahādevī devo rasayitā śivaḥ |
preyajātaṃ ca girijā preyāṃścaiva garāśanaḥ || 58 ||
[Analyze grammar]

maṃtavyavastutāṃ dhatte sadā devī maheśvarī |
maṃtā sa eva viśvātmā mahādevo maheśvaraḥ || 59 ||
[Analyze grammar]

boddhavyavasturūpaṃ tu bibharti bhavavallabhā |
devassa eva bhagavānboddhā mugdhenduśekharaḥ || 60 ||
[Analyze grammar]

prāṇaḥ pinākī sarveṣāṃ prāṇināṃ bhagavānprabhuḥ |
prāṇasthitistu sarveṣāmaṃbikā cāṃburūpiṇī || 61 ||
[Analyze grammar]

bibharti kṣetratāṃ devī tripurāṃtakavallabhā |
kṣetrajñatvaṃ tadā dhatte bhagavānaṃtakāṃtakaḥ || 62 ||
[Analyze grammar]

ahaḥ śūlāyudho devaḥ śūlapāṇipriyā niśā |
ākāśaḥ śaṃkaro devaḥ pṛthivī śaṃkarapriyā || 63 ||
[Analyze grammar]

samudro bhagavānīśo velā śailendrakanyakā |
vṛkṣo vṛṣadhvajo devo latā viśveśvarapriyā || 64 ||
[Analyze grammar]

puṃlliṃgamakhilaṃ dhatte bhagavānpuraśāsanaḥ |
striliṃgaṃ cākhilaṃ dhatte devī devamanoramā || 65 ||
[Analyze grammar]

śabdajālamaśeṣaṃ tu dhatte sarvasya vallabhā |
arthasvarūpamakhilaṃ dhatte mugdhenduśekharaḥ || 66 ||
[Analyze grammar]

yasya yasya padārthasya yā yā śaktirudāhṛtā |
sā sā viśveśvarī devī sa sa sarvo maheśvaraḥ || 67 ||
[Analyze grammar]

yatparaṃ yatpavitraṃ ca yatpuṇyaṃ yacca maṃgalam |
tattadāha mahābhāgāstayostejovijṛṃbhitam || 68 ||
[Analyze grammar]

yathā dīpasya dīptasya śikhā dīpayate gṛham |
tathā tejastayoretadvyāpya dīpayate jagat || 69 ||
[Analyze grammar]

tṛṇādiśivamūrtyaṃtaṃ viśvakhyātiśayakramaḥ |
sannikarṣakramavaśāttayoriti parā śrutiḥ || 70 ||
[Analyze grammar]

sarvākārātmakāvetau sarvaśreyovidhāyinau |
pūjanīyau namaskāryau ciṃtanīyau ca sarvadā || 71 ||
[Analyze grammar]

yathāprajñamidaṃ kṛṣṇa yāthātmyaṃ parameśayoḥ |
kathitaṃ hi mayā te 'dya na tu tāvadiyattayā || 72 ||
[Analyze grammar]

tatkathaṃ śakyate vaktuṃ yāthātmyaṃ parameśayoḥ |
mahatāmapi sarveṣāṃ manaso 'pi bahirgatam || 73 ||
[Analyze grammar]

aṃtargatamananyānāmīśvarārpitacetasām |
anyeṣāṃ buddhyanārūḍhamārūḍhaṃ ca yathaiva tat || 74 ||
[Analyze grammar]

yeyamuktā vibhūtirvai prākṛtī sā parā matā |
aprākṛtāṃ parāmanyāṃ guhyāṃ guhyavido viduḥ || 75 ||
[Analyze grammar]

yato vāco nivartaṃte manasā cendriyaissaha |
aprākṛtī parā caiṣā vibhūtiḥ pārameśvarī || 76 ||
[Analyze grammar]

saiveha paramaṃ dhāma saiveha paramā gatiḥ |
saiveha paramā kāṣṭhā vibhūtiḥ parameṣṭhinaḥ || 77 ||
[Analyze grammar]

tāṃ prāptuṃ prayataṃte 'tra jitaśvāsā jiteṃdriyāḥ |
garbhakārā gṛhadvāraṃ niśchidraṃ ghaṭituṃ yathā || 78 ||
[Analyze grammar]

saṃsārāśīviṣālīḍhamṛtasaṃjīvanauṣadham |
vibhūtiṃ śivayorvidvānna bibheti kutaścana || 79 ||
[Analyze grammar]

yaḥ parāmaparāṃ caiva vibhūtiṃ vetti tattvataḥ |
so 'paro bhūtimullaṃghya parāṃ bhūtiṃ samaśnute || 80 ||
[Analyze grammar]

etatte kathitaṃ kṛṣṇa yāthātmyaṃ paramātmanoḥ |
rahasyamapi yogyo 'si bhargabhakto bhavāniti || 81 ||
[Analyze grammar]

nāśiṣyebhyo 'pyaśaivebhyo nābhaktebhyaḥ kadācana |
vyāharedīśayorbhūtimiti vedānuśāsanam || 82 ||
[Analyze grammar]

tasmāttvamatikalyāṇaparebhyaḥ kathayenna hi |
tvādṛśebhyo 'nurūpebhyaḥ kathayaitanna cānyathā || 83 ||
[Analyze grammar]

vibhūtimetāṃ śivayoryogyebhyo yaḥ pradāpayet |
saṃsārasāgarānmuktaḥ śivasāyujyamāpnuyāt || 84 ||
[Analyze grammar]

kīrtanādasya naśyaṃti mahāntyaḥ pāpakoṭayaḥ |
triścaturdhāsamabhyastairvinaśyaṃti tato 'dhikāḥ || 85 ||
[Analyze grammar]

naśyaṃtyaniṣṭaripavo vardhante suhṛdastathā |
vidyā ca vardhate śaivī matissatye pravartate || 86 ||
[Analyze grammar]

bhaktiḥ parāḥ śive sāmbe sānuge saparicchide |
yadyadiṣṭatamaṃ cānyattattadāpnotyasaṃśayam || 87 ||
[Analyze grammar]

antaḥśuciḥ śive bhakto visrabdhaḥ kīrtayedyadi |
prabalaiḥ karmabhiḥ pūrvaiḥ phalaṃ cetpratibadhyate || 88 ||
[Analyze grammar]

punaḥ punaḥ samabhyasyettasya nāstīha durllabham || 88 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 4

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: