Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 5 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

upamanyuruvāca |
vigrahaṃ devadevasya viśvametaccarācaram |
tadevaṃ na vijānaṃti paśavaḥ pāśagauravāt || 1 ||
[Analyze grammar]

tamekameva bahudhā vadaṃti yadunaṃdana |
ajānantaḥ paraṃ bhāvamavikalpaṃ maharṣayaḥ || 2 ||
[Analyze grammar]

aparaṃ brahmarūpaṃ ca paraṃ brahmātmakaṃ tathā |
kecidāhurmahādevamanādinidhanaṃ param || 3 ||
[Analyze grammar]

bhūteṃdriyāṃtaḥkaraṇapradhānaviṣayātmakam |
aparaṃ brahma nirdiṣṭaṃ paraṃ brahma cidātmakam || 4 ||
[Analyze grammar]

bṛhattvādbṛhaṇatvādvā brahma cetyabhidhīyate |
ubhe te brahmaṇo rūpe brahmaṇo 'dhipateḥ prabhoḥ || 5 ||
[Analyze grammar]

vidyā 'vidyāsvarūpīti kaiścidīśo nigadyate |
vidyāṃ tu cetanāṃ prāhustathāvidyāmacetanām || 5 ||
[Analyze grammar]

vidyā 'vidyātmakaṃ caiva viśvaṃ viśvagurorvibhoḥ |
rūpameva na saṃdeho viśvaṃ tasya vaśe yataḥ || 6 ||
[Analyze grammar]

bhrāṃtirvidyā parā ceti śārvaṃ rūpaṃ paraṃ viduḥ |
ayathābuddhirartheṣu bahudhā bhrāṃtirucyate || 7 ||
[Analyze grammar]

yathārthākārasaṃvittirvidyeti parikīrtyate |
vikalparahitaṃ tattvaṃ paramityabhidhīyate || 8 ||
[Analyze grammar]

vaiparītyādasacchabdaḥ kathyate vedavādibhiḥ |
tayoḥ patitvāttu śivaḥ sadasatpatirucyate || 9 ||
[Analyze grammar]

kṣarākṣarātmakaṃ prāhuḥ kṣarākṣaraparaṃ pare |
kṣarassarvāṇi bhūtāni kūṭastho 'kṣara ucyate || 10 ||
[Analyze grammar]

ubhe te parameśasya rūpe tasya vaśe yataḥ |
tayoḥ paraḥ śivaḥ śāṃtaḥ kṣarākṣarāparassmṛtaḥ || 11 ||
[Analyze grammar]

samaṣṭivyaṣṭhirūpaṃ ca samaṣṭivyaṣṭikāraṇam |
vadaṃti munayaḥ kecicchivaṃ paramakāraṇam || 12 ||
[Analyze grammar]

samaṣṭimāhuravyaktaṃ vyaṣṭiṃ vyaktaṃ tathaiva ca |
te rūpe parameśasya tadicchāyāḥ pravartanāt || 13 ||
[Analyze grammar]

tayoḥ kāraṇabhāvena śivaṃ paramakāraṇam |
kāraṇārthavidaḥ prāhuḥ samaṣṭivyaṣṭikāraṇam || 14 ||
[Analyze grammar]

jātivyaktisvarūpīti kathyate kaiścidīśvaraḥ |
yā piṃḍepyanuvarteta sā jātiriti kathyate || 15 ||
[Analyze grammar]

vyaktirvyāvṛttirūpaṃ taṃ piṇḍajāteḥ samāśrayam |
jātayo vyaktayaścaiva tadājñāparipālitāḥ || 16 ||
[Analyze grammar]

yatastato mahādevo jātivyaktivapuḥ smṛtaḥ |
pradhānapuruṣavyaktakālātmā kathyate śivaḥ || 17 ||
[Analyze grammar]

pradhānaṃ prakṛtiṃ prāhuḥkṣetrajñaṃ puruṣaṃ tathā |
trayoviṃśatitattvāni vyaktamāhurmanīṣiṇaḥ || 18 ||
[Analyze grammar]

kālaḥ kāryaprapañcasya pariṇāmaikakāraṇam |
eṣāmīśo 'dhipo dhātā pravartakanivartakaḥ || 19 ||
[Analyze grammar]

āvirbhāvatirobhāvaheturekaḥ svarāḍajaḥ |
tasmātpradhānapuruṣavyaktakālasvarūpavān || 20 ||
[Analyze grammar]

heturnetādhipasteṣāṃ dhātā coktā maheśvaraḥ |
virāḍḍhiraṇyagarbhātmā kaiścidīśo nigadyate || 21 ||
[Analyze grammar]

hiraṇyagarbho lokānāṃ heturviśvātmako virāṭ |
aṃtaryāmī paraśceti kathyate kavibhiśśivaḥ || 22 ||
[Analyze grammar]

prājñastaijasaviśvātmetyapare saṃpracakṣate |
turīyamapare prāhuḥ saumyameva pare viduḥ || 23 ||
[Analyze grammar]

mātā mānaṃ ca meyaṃ ca matiṃ cāhurathāpare |
kartā kriyā ca kāryaṃ ca karaṇaṃ kāraṇaṃ pare || 24 ||
[Analyze grammar]

jāgratsvapnasuṣuptyātmetyapare saṃpracakṣate |
turīyamapare prāhusturyātītamitītare || 25 ||
[Analyze grammar]

tamāhurviguṇaṃ kecidguṇavantaṃ pare viduḥ |
kecitsaṃsāriṇaṃ prāhustamasaṃsāriṇaṃ pare || 26 ||
[Analyze grammar]

svataṃtramapare prāhurasvataṃtraṃ pare viduḥ |
ghoramityapare prāhuḥ saumyameva pare viduḥ || 27 ||
[Analyze grammar]

rāgavaṃtaṃ pare prāhurvītarāgaṃ tathā pare |
niṣkriyaṃ ca pare prāhuḥ sakriyaṃ cetare janāḥ || 28 ||
[Analyze grammar]

niriṃdriyaṃ pare prāhuḥ seṃdriyaṃ ca tathāpare |
dhruvamityapare prāhustamadhruvāmitīrate || 29 ||
[Analyze grammar]

arūpaṃ kecidāhurvai rūpavaṃtaṃ pare viduḥ |
adṛśyamapare prāhurdṛśyamityapare viduḥ || 30 ||
[Analyze grammar]

vācyamityapare prāhuravācyamiti cāpare |
śabdātmakaṃ pare prāhuśśabdātītamathāpare || 31 ||
[Analyze grammar]

keciccintāmayaṃ prāhuścintayā rahitaṃ pare |
jñānātmakaṃ pare prāhurvijñānamiti cāpare || 32 ||
[Analyze grammar]

kecicjñeyamiti prāhurajñeyamiti kecana |
parameke tamevāhuraparaṃ ca tathā pare || 33 ||
[Analyze grammar]

evaṃ vikalpyamānaṃ tu yāthātmyaṃ parameṣṭhinaḥ |
nādhyavasyaṃti munayo nānāpratyayakāraṇāt || 34 ||
[Analyze grammar]

ye punassarvabhāvena prapannāḥ parameśvaram |
te hi jānaṃtyayatnena śivaṃ paramakāraṇam || 35 ||
[Analyze grammar]

yāvatpaśurnaiva paśyatyanīśaṃ 1 purāṇaṃ bhuvanasyeśitāram |
tāvadduḥkhe vartate baddhapāśaḥ saṃsāre 'smiñcakranemikrameṇa || 36 ||
[Analyze grammar]

yadā 2 paśyaḥ paśyate rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayonim |
tadāvidvānpuṇyapāpe vidhūya niraṃjanaḥ paramamupaiti sāmyam || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 5

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: