Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 17 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

| adhyāya || 17 ||
[Analyze grammar]

vāyuruvāca |
evaṃ labdhvā parāṃ śaktimīśvarādeva śāśvatīm |
maithunaprabhavāṃ sṛṣṭiṃ kartṛkāmaḥ prajāpatiḥ |
svayamapyadbhuto nārī cārdhena puruṣo 'bhavat |
yārdhena nārī sā tasmācchatarūpā vyajāyata || 1 ||
[Analyze grammar]

virājamasṛjadbrahmā so 'rdhana puruṣo 'bhavat |
sa vai svāyaṃbhuvaḥ pūrvaṃ puruṣo manurucyate |
sā devī śatarūpā tu tapaḥ kṛtvā suduścaram |
bhartāraṃ dīptayaśasaṃ manumevānvapadyata || 3 ||
[Analyze grammar]

tasmāttu śatarūpā sā putradvayamasūyata |
priyavratottānapādau putrau putravatāṃ varau |
kanye dve ca mahābhāge yābhyāṃ jātāstvimāḥ prajāḥ |
ākūtirekā vijñeyā prasūtiraparā smṛtā || 5 ||
[Analyze grammar]

svāyaṃbhuvaḥ prasūtiṃ ca dadau dakṣāya tāṃ prabhuḥ |
ruceḥ prajāpatiścaiva cākūtiṃ samapādayat |
ākūtyāṃ mithunaṃ jajñe mānasasya ruceḥ śubham |
yajñaśca dakṣiṇā caiva yābhyāṃ saṃvartitaṃ jagat || 7 ||
[Analyze grammar]

svāyaṃbhuvasutāyāṃ tu prasūtyāṃ lokamātaraḥ || 1 ||
[Analyze grammar]

catasro viṃśatiḥ kanyā dakṣastvajanayatprabhuḥ |
śraddhā lakṣmīrdhṛtiḥ puṣṭistuṣṭirmedhā kriyā tathā |
buddhirlajjā vapuḥ śāṃtissiddhiḥ kīrtistrayodaśī || 9 ||
[Analyze grammar]

patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ |
tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ |
khyātiḥ satyarthasaṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā |
sannatiścānasūyā ca ūrjā svāhā svadhā tathā || 11 ||
[Analyze grammar]

bhṛguśśarvo marīciśca aṃgirāḥ pulahaḥ kratuḥ |
pulastyo 'trirviśiṣṭhaśca pāvakaḥ pitarastathā |
khyātyādyā jagṛhuḥ kanyāmunayo munisattamāḥ |
kāmādyāstu yaśoṃtā ye te trayodaśa sūnavaḥ || 13 ||
[Analyze grammar]

dharmasya jajñire tāstu śraddhādyāssusukhottarāḥ |
duḥkhottarāśca hiṃsāyāmadharmasya ca saṃtatau |
nikṛtyādaya utpannāḥputrāśca dharmalakṣaṇāḥ |
naiṣāṃ bhāryāśca putrā vā sarve tvaniyamāḥ smṛtāḥ || 15 ||
[Analyze grammar]

sa eṣa tāmasassargo jajñe dharmaniyāmakaḥ |
yā sā dakṣasya duhitā rudrasya dayitā satī |
bhartṛnindāprasaṃgena tyaktvā dākṣāyiṇīṃ tanum |
dakṣaṃ ca dakṣabhāryāṃ ca viniṃdya saha bandhubhiḥ || 17 ||
[Analyze grammar]

sā menāyāmāvirabhūtputrī himavato gireḥ |
rudrastu tāṃ satīṃ dṛṣṭvā rudrāṃstvātmasamaprabhān |
yathāsṛjadasaṃkhyātāṃstathā kathitameva ca |
bhṛgoḥ khyātyāṃ samutpannā lakṣmīrnārāyaṇapriyā || 19 ||
[Analyze grammar]

devau dhātṛvidhātārau manvaṃtaravidhāriṇau |
tayorvai putrapautrādyāśśataśo 'tha sahasraśaḥ |
svāyaṃbhuve 'ṃtare nītāḥ sarve te bhārgavā matāḥ |
marīcerapi saṃbhūtiḥ paurṇamāsamasūyata || 21 ||
[Analyze grammar]

kanyācatuṣṭayaṃ caiva mahīyāṃsastadanvayāḥ |
yeṣāṃ vaṃśe samutpanno bahuputrasya kaśyapaḥ |
smṛtiścāṃgirasaḥ patnī janayāmāsa vai sutau |
āgnīdhraṃ śarabhañcaiva tathā kanyācatuṣṭayam || 23 ||
[Analyze grammar]

tadīyāḥ putrapautrāśca yetītāste sahasraśaḥ |
prītyāṃ pulastyabhāryāyāṃ dantognirabhavatsutaḥ |
pūrvajanmani yogastyassmṛtaḥ svāyaṃbhuve 'ṃtare |
tatsaṃtatīyā bahavaḥ paulastyā iti viśrutāḥ |
kṣamā tu suṣuve putrānpulahasya prajāpateḥ || 25 ||
[Analyze grammar]

kardamaśca suriścaiva sahiṣṇuśceti te trayaḥ |
tretāgnivarcasassarve yeṣāṃ vaṃśaḥ pratiṣṭhitaḥ |
kratoḥ kratusamānbhāryā sannatissuṣuve sutān |
naiṣāṃ bhāryāśca putrāśca sarve te hyūrdhvaretasaḥ || 27 ||
[Analyze grammar]

ṣaṣṭistāni sahasrāṇi vālakhilyā iti smṛtāḥ |
anūroragrato yāṃti parivārya divākaram |
atrerbhāryānusūyā ca pañcātreyānasūyata |
kanyakāṃ ca śrutiṃ nāma mātā śaṃkhapadasya ca || 29 ||
[Analyze grammar]

satyanetraśca havyaśca āpomūrtiśśanaiścaraḥ |
somaśca pañcamastvete pañcātreyāḥ prakīrtitāḥ |
teṣāṃ putrāśca pautrāśca hyātreyāṇāṃ mahātmanām |
svāyaṃbhuve 'ṃtare 'tītāḥ śataśo 'tha sahasraśaḥ || 31 ||
[Analyze grammar]

ūrjāyāṃ tu vasiṣṭhasya putrā vai sapta jajñire |
jyāyasī ca svasā teṣāṃ puṃḍarīkā sumadhyamā |
rajo gātrordhvabāhū ca savanaścānayaśca yaḥ |
sutapāśśukra ityete sapta saptarṣayaḥ smṛtāḥ || 33 ||
[Analyze grammar]

gotrāṇi nāmabhisteṣāṃ vāsiṣṭhānāṃ mahātmanām |
svāyaṃbhuve 'ṃtare 'tītānyarbudāni śatāni ca |
ityeṣa ṛṣisargastu sānubaṃdhaḥ prakīrtitaḥ |
samāsādvistarādvaktumaśakyo 'yamiti dvijāḥ || 35 ||
[Analyze grammar]

yo 'sau rudrātmako bahnibrahmaṇo mānasassutaḥ |
svāhā tasya priyā lebhe putrāṃstrīnamitaujasaḥ |
pāvakaḥ pavamānaśca śucirityeṣa te trayaḥ |
nirmaṃthyaḥ pavamānassyādvaidyutaḥ pāvakassmṛtaḥ || 37 ||
[Analyze grammar]

sūrye tapati yaścāsau śuciḥ saura udāhṛtaḥ |
havyavāhaḥ kavyavāhaḥ saharakṣā iti trayaḥ |
trayāṇāṃ kramaśaḥ putrā devapitṛsurāśca te |
eteṣāṃ putrapautrāśca catvāriṃśannavaiva te || 39 ||
[Analyze grammar]

kāmyanaimittikājasrakarmasu triṣu saṃsthitāḥ |
sarve tapasvino jñeyāḥ sarve vratabhṛtastathā |
sarve rudrātmakaścaiva sarve rudraparāyaṇāḥ |
tasmādagnimukhe yattaddhutaṃ syādeva kenacit || 41 ||
[Analyze grammar]

tatsarvaṃ rudramuddiśya dattaṃ syānnātra saṃśayaḥ |
ityevaṃ niścayognīnāmanukrāṃto yathātatham |
nātivistarato viprāḥ pitṝnvakṣyāmyataḥ param |
yasmātṣaḍṛtavasteṣāṃ sthānaṃ sthānābhimāninām || 43 ||
[Analyze grammar]

ṛtavaḥ pitarastasmādityeṣā vaidikī śrutiḥ |
yuṣmādṛtuṣu sarve hi jāyaṃte sthāsnujaṃgamā |
tasmādete pitara ārtavā iti ca śrutam |
evaṃ pitṝṇāmeteṣāmṛtukālābhimāninām || 45 ||
[Analyze grammar]

ātmaiśvaryā mahātmānastiṣṭhaṃtīhābbhrasaṃgamāt |
āgniṣvāttā barhiṣadaḥ pitaro dvividhāḥ smṛtāḥ |
ayajvānaśca yajvānaḥ kramātte mṛhamedhinaḥ |
svadhāsūta pitṛbhyaśca dve kanye lokaviśrute || 47 ||
[Analyze grammar]

menāṃ ca dharaṇīṃ caiva yābhyāṃ viśvamidaṃ dhṛtam |
agniṣvāttasutā menā dharaṇī barhiṣatsutā |
menā himavataḥ patnī mainākaṃ krauṃcameva ca |
gaurīṃ gaṃgāṃ ca suṣuve bhavāṃgāśleṣapāvanīm || 49 ||
[Analyze grammar]

merostu dharaṇī patnī divyauṣadhisamanvitam |
maṃdaraṃ suṣuve putraṃ citrisundarakandharam |
sa eva maṃdaraḥ śrīmānmeruputrastapobalāt |
sākṣācchrīkaṃṭhanāthasya śivasyāvasathaṃ gataḥ || 51 ||
[Analyze grammar]

sāsūtā dharaṇī bhūyastriṃśatkanyāśca viśrutāḥ |
velāṃ ca niyatiṃ caiva tṛtīyāmapi cāyatim |
āyatirniyatiścaiva patnyau dve bhṛguputrayoḥ |
svāyaṃbhuve 'ṃtare pūrvaṃ kathitaste tadanvayaḥ || 53 ||
[Analyze grammar]

suṣuve sāgarādvelā kanyāmekāmaniṃditām |
savarṇāṃ nāma sāmudrīṃ patnīṃ prācīnabarhiṣaḥ |
sāmudrī suṣuve putrāndaśa prācīnabarhiṣaḥ |
sarve prācetasā nāma dhanurvedasya pāragāḥ || 55 ||
[Analyze grammar]

yeṣāṃ svāyaṃbhuve dakṣaḥ putratvamagamatpurā |
triyambakasya śāpena cākṣuṣasyāṃtare manoḥ |
ityete brahmaputrāṇāṃ dharmādīnāmmahātmanām |
nātisaṃkṣepato viprā nāti vistarataḥ kramāt || 57 ||
[Analyze grammar]

varṇitā vai mayā vaṃśā divyā devagaṇānvitāḥ |
kriyāvaṃtaḥ prajāvaṃto mahardhibhiralaṃkṛtāḥ |
prajānāṃ saṃniveśo 'yaṃ prajāpatisamudbhavaḥ |
na hi śakyaḥ prasaṃkhyātuṃ varṣakoṭiśatairapi || 59 ||
[Analyze grammar]

rājñāmapi ca yo vaṃśo dvidhā so 'pi pravartate |
sūryavaṃśassomavaṃśa iti puṇyatamaḥ kṣitau |
ikṣvākurambarīṣaśca yayātirnāhuṣādayaḥ |
puṇyaślokāḥ śrutā ye 'tra te pi tadvaṃśasaṃbhavāḥ || 61 ||
[Analyze grammar]

anye ca rājaṛṣayo nānāvīryasamanvitā |
kiṃ taiḥ phalamanutkrāṃtairuktapūrvaiḥ purātanaiḥ |
kiṃ ceśvarakathā vṛttā yatra tatrānyakīrtanam |
na sadbhiḥ saṃmataṃ matvā notsahe bahubhāṣitum || 63 ||
[Analyze grammar]

prasaṃgādīśvarasyaiva prabhāvadyotanādapi |
sargādayo 'pi kathitā ityatra tatpravistaraiḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 17

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: