Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 18 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
devī dakṣasya tanayā tyaktvā dākṣāyaṇī tanum |
kathaṃ himavataḥ putrī menāyāmabhavatpurā || 1 ||
[Analyze grammar]

kathaṃ ca nindito rudro dakṣeṇa ca mahātmanā |
nimittamapi kiṃ tatra yena syānniṃdito bhavaḥ || 2 ||
[Analyze grammar]

utpannaśca kathaṃ dakṣo abhiśāpādbhavasya tu |
cākṣuṣasyāṃtare pūrvaṃ manoḥ prabrūhi māruta || 3 ||
[Analyze grammar]

vāyuruvāva |
śṛṇvaṃtu kathayiṣyāmi dakṣasya laghucetasaḥ |
vṛttaṃ pāpātpramādācca viśvāmaravidūṣaṇam || 4 ||
[Analyze grammar]

purā surāsurāḥ sarve siddhāśca paramarṣayaḥ |
kadāciddraṣṭumīśānaṃ himavacchikharaṃ yayuḥ || 5 ||
[Analyze grammar]

tadā devaśca devī ca divyāsanagatāvubhau |
darśanaṃ dadatusteṣāṃ devādīnāṃ dvijottamāḥ || 6 ||
[Analyze grammar]

tadānīmeva dakṣo 'pi gatastatra sahāmaraiḥ |
jāmātaraṃ haraṃ draṣṭuṃ draṣṭuṃ cātmasutāṃ satīm || 7 ||
[Analyze grammar]

tadātmagauravāddevo devyā dakṣe samāgate |
devādibhyo viśeṣeṇa na kadācidabhūtsmṛtiḥ || 8 ||
[Analyze grammar]

tasya tasyāḥ paraṃ bhāvamajñātuścāpi kevalam |
putrītyevaṃ vimūḍhasya tasyāṃ vairamajāyata || 9 ||
[Analyze grammar]

tatastenaiva vaireṇa vidhinā ca pracoditaḥ |
nājuvāha bhavaṃ dakṣo dīkṣitastāmapi dviṣan || 10 ||
[Analyze grammar]

anyāñ1 āmātarassarvānāhūya sa yathākramam |
śataśaḥ puṣkalāmarcāñcakāra ca pṛthakpṛthak || 11 ||
[Analyze grammar]

tathā tānsaṃgatāñchrutvā nāradasya mukhāttadā |
yayau rudrāya rudrāṇī vijñāpya bhavanaṃ pituḥ || 12 ||
[Analyze grammar]

atha saṃnihitaṃ divyaṃ vimānaṃ viśvatomukham |
lakṣaṇāḍhyaṃ sukhārohamatimātramanoharam || 13 ||
[Analyze grammar]

taptajāṃbūnadaprakhyaṃ citraratnapariṣkṛtam |
muktāmayavitānāgnyaṃ sragdāmasamalaṃkṛtam || 14 ||
[Analyze grammar]

taptakaṃcananirvyūhaṃ ratnastaṃbhaśatāvṛtam |
vajrakalpitasopānaṃ vidrumastaṃbhatoraṇam || 15 ||
[Analyze grammar]

puṣpapaṭṭaparistīrṇaṃ citraratnamahāsanam |
vajrajālakiracchidramacchidramaṇikuṭṭimam || 16 ||
[Analyze grammar]

maṇidaṃḍamanojñena mahāvṛṣabhalakṣmaṇā |
alaṃkṛtapurobhāgamabbhraśubbhreṇa ketunā || 17 ||
[Analyze grammar]

ratnakaṃcukaguptāṃgaiścitravetrakapāṇibhiḥ |
adhiṣṭhitamahādvāramapradhṛṣyairguṇeśvaraiḥ || 18 ||
[Analyze grammar]

mṛdaṃgatālagītādiveṇuvīṇāviśāradaiḥ |
vidagdhaveṣabhāṣaiśca bahubhiḥ strījanairvṛtam || 19 ||
[Analyze grammar]

āruroha mahādevī saha priyasakhījanaiḥ |
cāmāravyañjanaṃ tasyā vajradaṃḍamanohare || 20 ||
[Analyze grammar]

gṛhītvā rudrakanye dve vivījaturubhe śubhe |
tadācāmarayormadhye devyā vadanamābabhau || 21 ||
[Analyze grammar]

anyonyaṃ yudhyatormadhye haṃsayoriva paṃkajam |
chatraṃ śaśinibhaṃ tasyāścūḍopari sumālinī || 22 ||
[Analyze grammar]

dhṛtamuktāparikṣiptaṃ babhāra premanirbharā |
tacchatramujjvalaṃ devyā ruruce vadanopari || 23 ||
[Analyze grammar]

uparyamṛtabhāṃḍasya maṃḍalaṃ śaśino yathā |
atha cāgre samāsīnā susmitāsyā śubhāvatī || 24 ||
[Analyze grammar]

akṣadyūtavinodena ramayāmāsa vai satīm |
suyaśāḥ pāduke devyāśśubhe ratnapariṣkṛte || 25 ||
[Analyze grammar]

stanayoraṃtare kṛtvā tadā devīmasevataḥ |
anyā kāṃcanacārvaṃgī dīptaṃ jagrāha darpaṇam || 26 ||
[Analyze grammar]

aparā tālavṛntaṃ ca parā tāṃbūlapeṭikām |
kācitkrīḍāśukaṃ cāru kare 'kuruta bhāminī || 27 ||
[Analyze grammar]

kācittu sumanojñāni puṣpāṇi surabhīṇi ca |
kācidābharaṇādhāraṃ babhāra kamalekṣaṇā || 28 ||
[Analyze grammar]

kācicca punarālepaṃ suprasūtaṃ śubhāṃjanam |
anyāśca sadṛśāstāstā yathāsvamucitakriyāḥ || 29 ||
[Analyze grammar]

āvṛttyā tāṃ mahādevīmasevaṃta samaṃtataḥ |
atīva śuśubhe tāsāmaṃtare parameśvarī || 30 ||
[Analyze grammar]

tārāpariṣado madhye caṃdralekheva śāradī |
tataḥ śaṃkhasamutthasya nādasya samanaṃtaram || 31 ||
[Analyze grammar]

prāsthāniko mahānādaḥ paṭahaḥ samatāḍyata |
tato madhuravādyāni saha tālodyataissvanaiḥ || 32 ||
[Analyze grammar]

anāhatāni sanneduḥ kāhalānāṃ śatāni ca |
sāyudhānāṃ gaṇeśānāṃ maheśasamatejasām || 33 ||
[Analyze grammar]

sahasrāṇi śatānyaṣṭau tadānīṃ purato yayuḥ |
teṣāṃ madhye vṛṣārūḍho gajārūḍho yathā guruḥ || 34 ||
[Analyze grammar]

jagāma gaṇapaḥ śrīmān somanaṃdīśvarārcitaḥ |
devaduṃdubhayo nedurdivi divyasukhā ghanāḥ || 35 ||
[Analyze grammar]

nanṛturmunayassarve mumuduḥ siddhayoginaḥ |
sasṛjuḥ puṣpavṛṣṭiṃ ca vitānopari vāridāḥ || 36 ||
[Analyze grammar]

tadā devagaṇaiścānyaiḥ pathi sarvatra saṃgatā |
kṣaṇādiva piturgehaṃ praviveśa maheśvarī || 37 ||
[Analyze grammar]

tāṃ dṛṣṭvā kupito dakṣaścātmanaḥ kṣayakāraṇāt |
tasyā yavīyasībhyo 'pi cakre pūjāma satkṛtām || 38 ||
[Analyze grammar]

tadā śaśimukhī devī pitaraṃ sadasi sthitam |
aṃbikā yuktamavyagramuvācākṛpaṇaṃ vacaḥ || 39 ||
[Analyze grammar]

devyuvāca |
brahmādayaḥ piśācāṃtā yasyājñāvaśavartinaḥ |
sa devassāṃprataṃ tāta vidhinā nārcitaḥ kila || 40 ||
[Analyze grammar]

tadāstāṃ mama jyāyasyāḥ putryāḥ pūjāṃ kimīdṛśīm |
asatkṛtāmavajñāya kṛtavānasi garhitam || 41 ||
[Analyze grammar]

evamukto 'bravīdenāṃ dakṣaḥ krodhādamarṣitaḥ |
tvattaḥ śreṣṭhā viśiṣṭāśca pūjyā bālāḥ sutā mama || 42 ||
[Analyze grammar]

tāsāṃ tu ye ca bhartāraste me bahumatā mudā |
gunaiścāpyadhikāssarvairbhartuste tryaṃbakādapi || 43 ||
[Analyze grammar]

stabdhātmā tāmasaśśarvastvamimaṃ samupāśritā |
tena tvāmavamanye 'haṃ pratikūlo hi me bhavaḥ || 44 ||
[Analyze grammar]

tathoktā pitaraṃ dakṣaṃ kruddhā devī tamabravīt |
śṛṇvatāmeva sarveṣāṃ ye yajñasadasi sthitāḥ || 45 ||
[Analyze grammar]

akasmānmama bhartāramajātāśeṣadūṣaṇam |
vācā dūṣayase dakṣa sākṣāllokamaheśvaram || 46 ||
[Analyze grammar]

vidyācauro gurudrohī vedeśvaravidūṣakaḥ |
ta ete bahupāpmānassarve daṃḍyā iti śrutiḥ || 47 ||
[Analyze grammar]

tasmādatyutkaṭasyāsya pāpasya sadṛśo bhṛśam |
sahasā dāruṇo daṃḍastava daivādbhaviṣyati || 48 ||
[Analyze grammar]

tvayā na pūjito yasmāddevadevastriyaṃbakaḥ |
tasmāttava kulaṃ duṣṭaṃ naṣṭamityavadhāraya || 49 ||
[Analyze grammar]

ityuktvā pitaraṃ ruṣṭā satī saṃtyaktasādhvasā |
tadīyāṃ ca tanuṃ tyaktvā himavaṃtaṃ yayau girim || 50 ||
[Analyze grammar]

sa parvataparaḥ śrīmāṃllabdhapuṇyaphalodayaḥ |
tadarthameva kṛtavān suciraṃ duścaraṃ tapaḥ || 51 ||
[Analyze grammar]

tasmāttamanugṛhṇāti bhūdhareśvaramīśvarī |
svecchayā pitaraṃ cakre svātmano yogamāyayā || 52 ||
[Analyze grammar]

yadā gatā satī dakṣaṃ viniṃdya bhayavihvalā |
tadā tirohitā maṃtrā vihataśca tato 'dhvaraḥ || 53 ||
[Analyze grammar]

tadupaśrutya gamanaṃ devyāstripurumardanaḥ |
dakṣāya ca ṛṣibhyaśca cukopa ca śaśāpa tān || 54 ||
[Analyze grammar]

yasmādavamatā dakṣamatkṛte 'nāgasā satī |
pūjitāścetarāḥ sarvāḥ svasutā bhartṛbhiḥ saha || 55 ||
[Analyze grammar]

vaivasvate 'ṃtare tasmāttava jāmātarastvamī |
utpatsyaṃte samaṃ sarve brahmayajñeṣvayonijāḥ || 56 ||
[Analyze grammar]

bhavitā mānuṣo rājā cākṣuṣasya tvamanvaye |
prācīnabarhiṣaḥ pautraḥ putraścāpi pracetasaḥ || 57 ||
[Analyze grammar]

ahaṃ tatrāpi te vighnamācariṣyāmi durmate |
dharmārthakāmayukteṣu karmasvapi punaḥ punaḥ || 58 ||
[Analyze grammar]

tenaivaṃ vyāhṛto dakṣo rudreṇāmitatejasā |
svāyaṃbhuvīṃ tanuṃ tyaktvā papāta bhuvi duḥkhitaḥ || 59 ||
[Analyze grammar]

tataḥ prācetaso dakṣo jajñe vai cākṣuṣe 'ntare |
prācīnabarhiṣaḥ pautraḥ putraścaiva pracetasām || 60 ||
[Analyze grammar]

bhṛgvādayo 'pi jātā vai manorvaivasvatasya tu |
aṃtare brahmaṇo yajñe vāruṇīṃ bibhratastanum || 61 ||
[Analyze grammar]

tadā dakṣasya dharmārthaṃ yajñe tasya durātmanaḥ |
maheśaḥ kṛtavānvighnaṃ manā vavasvate sati || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 18

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: