Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 16 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vāyuruvāca |
atha devo mahādevo mahājaladanādayā |
vācā madhuragaṃbhīraśivadaślakṣṇavarṇayā || 1 ||
[Analyze grammar]

arthasaṃpannapadayā rājalakṣaṇayuktayā |
aśeṣaviṣayāraṃbharakṣāvimaladakṣayā || 2 ||
[Analyze grammar]

manoharatarodāramadhurasmitapūrvayā |
saṃbabhāṣe susaṃpīto viśvakarmāṇamīśvaraḥ || 3 ||
[Analyze grammar]

īśvara uvāca |
vatsa vatsa mahābhāga mama putra pitāmaha |
jñātameva mayā sarvaṃ tava vākyasya gauravam || 4 ||
[Analyze grammar]

prajānāmeva bṛddhyarthaṃ tapastaptaṃ tvayādhunā |
tapasā 'nena tuṣṭosmi dadāmi ca tavepsitam || 5 ||
[Analyze grammar]

ityuktvā paramodāraṃ svabhāvamadhuraṃ vacaḥ |
sasarja vapuṣo bhāgāddevīṃ devavaro haraḥ || 6 ||
[Analyze grammar]

yāmāhurbrahmavidvāṃso devīṃ divyaguṇānvitām |
parasya paramāṃ śaktiṃ bhavasya paramātmanaḥ || 7 ||
[Analyze grammar]

yasyāṃ na khalu vidyaṃte janma mṛtyujarādayaḥ |
yā bhavānī bhavasyāṃgātsamāvirabhavatkila || 8 ||
[Analyze grammar]

yasyā vāco nivartante manasā ceṃdriyaiḥ saha |
sā bharturvapuṣo bhāgājjāteva samadṛśyata || 9 ||
[Analyze grammar]

yā sā jagadidaṃ kṛtsnaṃ mahimnā vyāpya tiṣṭhati |
śarīriṇīva sa devī vicitraṃ samalakṣyata || 10 ||
[Analyze grammar]

sarvaṃ jagadidaṃ caiṣā saṃmohayati māyayā |
īśvarātsaiva jātābhūdajātā paramārthataḥ || 11 ||
[Analyze grammar]

na yasyā paramo bhāvaḥ surāṇāmapi gocaraḥ |
viśvāmareśvarī caiva vibhaktā bharturaṃgataḥ || 12 ||
[Analyze grammar]

tāṃ dṛṣṭvā parameśānīṃ sarvalokamaheśvarīm |
sarvajñāṃ sarvagāṃ sūkṣmāṃ sadasadvyaktivarjitām || 13 ||
[Analyze grammar]

paramāṃ nikhilaṃ bhāsā bhāsayantīmidaṃ jagat |
praṇipatya mahādevīṃ prārthayāmāsa vai virāṭ || 14 ||
[Analyze grammar]

brahmovāca |
devi devena sṛṣṭo 'hamādau sarvajaganmayi |
prajāsarge niyuktaśca sṛjāmi sakalaṃ jagat || 15 ||
[Analyze grammar]

manasā nirmitāḥ sarve devi devādayo mayā |
na vṛddhimupagacchanti sṛjyamānāḥ punaḥ punaḥ || 16 ||
[Analyze grammar]

mithunaprabhavāmeva kṛtvā sṛṣṭimataḥ param |
saṃvardhayitumicchāmi sarvā eva mama prajāḥ || 17 ||
[Analyze grammar]

na nirgataṃ purā tvatto nārīṇāṃ kulamavyayam |
tena nārīkulaṃ sraṣṭuṃ śaktirmama na vidyate || 18 ||
[Analyze grammar]

sarvāsāmeva śaktīnāṃ tvattaḥ khalu samudbhavaḥ |
tasmātsarvatra sarveṣāṃ sarvaśaktipradāyinīm || 19 ||
[Analyze grammar]

tvāmeva varadāṃ māyāṃ prārthayāmi sureśvarīm |
carācaravivṛddhyarthamaṃśenaikena sarvage || 20 ||
[Analyze grammar]

dakṣasya mama putrasya putrī bhava bhavārdini |
evaṃ sā yācitā devī brahmaṇā brahmayoninā || 21 ||
[Analyze grammar]

śaktimekāṃ bhruvormadhyātsasarjātmasamaprabhām |
tāmāha prahasanprekṣya devadevavaro haraḥ || 22 ||
[Analyze grammar]

brahmāṇaṃ tapasārādhya kuru tasya yathepsitam |
tāmājñāṃ parameśasya śirasā pratigṛhya sā || 23 ||
[Analyze grammar]

brahmaṇo vacanāddevī dakṣasya duhitābhavat |
dattvaivamatulāṃ śaktiṃ brahmaṇe brahmarūpiṇīm || 24 ||
[Analyze grammar]

viveśa dehaṃ devasya devaścāṃtaradhīyata |
tadā prabhṛti loke 'smin striyāṃ bhogaḥ pratiṣṭhitaḥ || 25 ||
[Analyze grammar]

prajāsṛṣṭiśca vipreṃdrā maithunena pravartate |
brahmāpi prāpa sānandaṃ santoṣaṃ munipuṃgavāḥ || 26 ||
[Analyze grammar]

etadvassarvamākhyātaṃ devyāḥ śaktisamudbhavam |
puṇyavṛddhikaraṃ śrāvyaṃ bhūtasargānupaṃgataḥ || 27 ||
[Analyze grammar]

ya idaṃ kīrtayennityaṃ devyāḥ śaktisamudbhavam |
puṇyaṃ sarvamavāpnoti putrāṃśca labhate śubhān || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 16

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: