Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 6 Chapter 10 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
gate'tha sūte munayassuvismitā vicintya cānyonyamidantu vismṛtam |
yadvāmadevasya matanmunīśvara pratyūcitantatkhalu naṣṭamadya naḥ || 1 ||
[Analyze grammar]

kadānubhūyānmunivaryadarśanambhāvābdhiduḥkhaughaharamparaṃ hi tat |
maheśvarārādhanapuṇyato'dhunā munīśvarassatvaramāvirastu naḥ || 2 ||
[Analyze grammar]

iti cintāsamāviṣṭā munayo munipuṃgavam |
vyāsaṃ saṃpūjya hṛtpadme tasthustaddaśarnotsukāḥ || 3 ||
[Analyze grammar]

samvatsarānte sa punaḥ kāśīmprāpa mahāmuniḥ |
śivabhaktirato jñānī purāṇārthaprakāśakaḥ || 4 ||
[Analyze grammar]

tandṛṣṭvā sūtamāyāntammunayo hṛṣṭacetasaḥ |
abhyutthānāsanārghyādipūjayā samapūjayan || 5 ||
[Analyze grammar]

sopi tānmuniśārdūlānabhinandya smitodaram |
prītyā snātvā jāhnavīye jale paramapāvane || 6 ||
[Analyze grammar]

ṛṣīnsaṃtarpya ca surānpitṝṃśca tilataṇḍulaiḥ |
tīramāgatya samprokṣya vāsasī paridhāya ca || 7 ||
[Analyze grammar]

dvirācamya samādāya bhasma sadyādimaṃtrataḥ |
uddhūlanādikramato vidhāryyā'tha munīśvaraḥ || 8 ||
[Analyze grammar]

rudrākṣamālābharaṇaḥ kṛtanityakriyassudhī |
yathoktāṃgeṣu vidhinā tripuṇḍraṃ racati sma ha || 9 ||
[Analyze grammar]

viśveśvaramumākāntaṃ sasutaṃ sagaṇādhipam |
pūjayāmāsa sadbhaktyā hyastau nnatvā muhurmuhuḥ || 10 ||
[Analyze grammar]

kālabhairavanāthaṃ ca saṃpūjyātha vidhānataḥ |
pradakṣiṇīkṛtya punastredhā natvā ca paṃcadhā || 11 ||
[Analyze grammar]

punaḥ pradakṣiṇī kṛtya praṇamya bhuvi daṇḍavat |
tuṣṭāva parayā stutyā saṃsmaraṃstatpadāmbujam || 12 ||
[Analyze grammar]

śrīmatpaṃcākṣarīmvidyāmaṣṭottarasahasrakam |
saṃjapya purataḥ sthitvā kṣamāpayya maheśvaram || 13 ||
[Analyze grammar]

caṇḍeśaṃ samprapūjyā'tha muktimaṇḍapamadhyataḥ |
nirddiṣṭamāsanaṃ bheje munibhirvedapāragaiḥ || 14 ||
[Analyze grammar]

evaṃ sthiteṣu sarveṣu namaskṛtya samaṃtrakam |
atha prāha munīndrāṇāṃ bhāvavṛddhikaramvaca || 15 ||
[Analyze grammar]

sūta kṛtaḥ |
dhanyā yūyaṃ mahāprājñā munayaśśaṃsitavratāḥ |
bhavadarthamiha prāpto'hantadvṛttamidaṃ śṛṇu || 16 ||
[Analyze grammar]

yadāhamupadiśyātha bhavataḥ praṇavārthakam |
gatastīrthāṭanārthāya tadvṛttāntambravīmi vaḥ || 17 ||
[Analyze grammar]

ito nirgatya samprāpya tīraṃ dakṣapayonidheḥ |
snātvā sampūjya vidhivaddevīṃ kanyāmayīṃ śivām |
punarāgatya viprendrāssuvarṇamukharītaṭam || 18 ||
[Analyze grammar]

śrīkālahastiśailākhyanagare paramādbhute |
suvarṇamukharītoye snātvā devānṛṣīnapi || 19 ||
[Analyze grammar]

santarpya vidhivadbhaktyā samudaṃ giriśaṃ smaran |
samarcya kālahastīśaṃ candrakāṃtasamaprabham || 20 ||
[Analyze grammar]

paścimābhimukhampaṃcaśirasamparamādbhutam |
sakṛddarśanamātreṇa sarvāghakṣayakāraṇam || 21 ||
[Analyze grammar]

sarvasiddhipradambhuktimuktidantriguṇeśvaram |
tataśca parayā bhaktyā tasya dakṣiṇagāṃ śivām || 22 ||
[Analyze grammar]

jñānaprasūnakalikāṃ samarcya hi jagatprasūm |
śrīmatpaṃcākṣarīṃ vidyāmaṣṭottarasahasrakam || 23 ||
[Analyze grammar]

japtvā pradakṣiṇīkṛtya stutvā natvā muhurmuhuḥ || 24 ||
[Analyze grammar]

tataḥ pradakṣiṇīkṛtya girimpratyahamādarāt |
āmodatīva manasi pratyahanniyamāsthitaḥ || 25 ||
[Analyze grammar]

anayañcaturo māsānevantatra munīśvarāḥ |
jñānaprasūnakalikā mahādevyāḥ prasādataḥ || 26 ||
[Analyze grammar]

ekadā tu samāstīrya cailājinakuśottaram |
āsanamparamantasminsthitvā ruddhendriyo muni || 27 ||
[Analyze grammar]

samādhimāsthāya sadā paramānaṃdaciddhanaḥ |
paripūrṇaśśivosmīti nirvyagrahṛdayo'bhavam || 28 ||
[Analyze grammar]

etasminneva samaye sadguruḥ karuṇānidhiḥ |
nīlajīmūtasaṅkāśo vidyutpiṅgajaṭādharaḥ || 29 ||
[Analyze grammar]

prāṃśuḥ kamaṇḍalūddaṇḍakṛṣṇājinadharassvayam |
bhasmāvadātasarvāṅgassarvalakṣaṇalakṣitaḥ || 30 ||
[Analyze grammar]

tripuṇḍravilasadbhālo rudrākṣālaṅkṛtākṛtiḥ |
padmapatrāruṇāyāmavistīrṇanayanadvayaḥ || 31 ||
[Analyze grammar]

prādurbhūya hṛdambhoje tadānīmeva satvaram |
vimohitastadaivāsametadadbhutamāstikāḥ || 32 ||
[Analyze grammar]

tata unmīlya nayane vilāpaṃ kṛtavānaham |
āsīnmamāśrupātaśca girinirjharasannibhaḥ || 33 ||
[Analyze grammar]

etasminneva samaye śrutā vāgaśarīriṇī |
vyomno mahādbhutā viprāstāmeva śṛṇutādarāt || 34 ||
[Analyze grammar]

sūtaputra mahābhāga gaccha vārāṇasīmpurīm |
tatrāsanmunayaḥ pūrvamupadiṣṭāstvayā'dhunā || 35 ||
[Analyze grammar]

tvadupāgamakalyāṇaṃ kāṃkṣaṃte vivaśā bhṛśam |
tiṣṭhanti te nirāhārā ityuktvā virarāma sā || 36 ||
[Analyze grammar]

tata utthāya tarasā devandevīñca bhaktitaḥ |
pradakṣiṇīkṛtya punaḥ praṇamya bhuvi daṇḍavat || 37 ||
[Analyze grammar]

dviṣaḍvāraṃ gurorājñāṃ vijñāya śivayoratha |
kṣetrānnirgatya tarasā catvāriṃśaddināntare || 38 ||
[Analyze grammar]

āgato'smi muniśreṣṭhā anugṛhṇantu māmiha |
mayā kimadya vaktavyaṃ bhavantastadbruvantu me || 39 ||
[Analyze grammar]

iti sūtavacaśśrutvā ṛṣayo hṛṣṭamānasāḥ |
avocanmuniśārdūlaṃ vyāsannatvā muhurmuhuḥ || 40 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ sūtopadeśo nāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 10

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: