Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 6 Chapter 11 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
sūta sūta mahābhāgastvamasmadgururuttamaḥ |
atastvāṃ paripṛcchāmo bhavato'nugraho yadi || 1 ||
[Analyze grammar]

śraddhāluṣu ca śiṣyeṣu tvādṛśā guravassadā |
snigdhabhāvā itīdaṃ no darśitambhavatādhunā || 2 ||
[Analyze grammar]

virajāhomasamaye vāmadevamatampurā |
sūcitambhavatāsmābhirna śrutaṃ vistarānmune || 3 ||
[Analyze grammar]

tadidānīṃ śrotukāmāḥ śraddhayā paramādarāt |
vayaṃ sarvve kṛpāsiṃdho prītyā tadvaktumarhasi || 4 ||
[Analyze grammar]

iti teṣāṃ vacaḥ śrutvā sūto hṛṣṭatanūruhaḥ |
namaskṛtya mahādevaṃ guroḥ parataraṃ gurum || 5 ||
[Analyze grammar]

mahādevīṃ trijananīṃ guruṃ vyāsaśca bhaktitaḥ |
prāha gambhīrayā vācā munīnāhlādayannidam || 6 ||
[Analyze grammar]

sūta uvāca |
svastyastu munayassarve sukhina ssantu sarvvadā |
śivabhaktā sthirātmānaśśive bhaktipravartakāḥ || 7 ||
[Analyze grammar]

tadatīva vicitraṃ hi śrutaṃ gurumukhāmbujāt |
itaḥ pūrvammayā noktaṃ guhyaprākaṭyaśaṃkayā || 8 ||
[Analyze grammar]

yūyaṃ khalu mahābhāgāśśivabhaktā dṛḍhavratāḥ |
iti niścitya yuṣmākaṃ vakṣyāmi śrūyatāmmudā || 9 ||
[Analyze grammar]

purā rathantare kalpe vāmadevo mahāmuniḥ |
garbhamuktaśśivajñānavidāṃ gurutamassvayam || 10 ||
[Analyze grammar]

vedāgamapurāṇādisarvvaśāstrārthavattvavit |
devāsuramanuṣyādijīvānāṃ janmakarmmavit || 11 ||
[Analyze grammar]

bhasmāvadātasarvvāṃgo jaṭāmaṇḍalalamaṃḍitaḥ |
nirāśrayo niḥspṛhaśca nirdvandvo nirahaṃkṛtiḥ || 12 ||
[Analyze grammar]

digaṃbaro mahājñānī maheśvara ivāparaḥ |
śiṣyabhūtairmunīndraiśca tādṛśaiḥ parivāritaḥ || 13 ||
[Analyze grammar]

paryyaṭanpṛthivīmetāṃ svapāda sparśapuṇyataḥ |
pavitrayanpare dhāmni nimagnahṛdayonvaham || 14 ||
[Analyze grammar]

kumāraśikharammerorddakṣiṇaṃ prāviśanmudā |
yatrāste bhagavānīśatana yaśśikhivāhanaḥ || 15 ||
[Analyze grammar]

jñānaśaktidharo vīrassarvāsuravimardanaḥ |
gajāvallīsamāyuktassarvvairdevairnamaskṛtaḥ || 16 ||
[Analyze grammar]

tatra skandasaro nāma sarassāgarasannibham |
śiśirasvādupānīyaṃ svacchāgādhabahūdakam || 17 ||
[Analyze grammar]

sarvvāścaryyaguṇopetaṃ vidyate svāmisannidhau |
tatra snātvā vāmadevassahaśiṣyairmahāmuniḥ || 18 ||
[Analyze grammar]

kumāraṃ śikharāsīnaṃ munivṛndaniṣevitam |
udyadādityasaṃkāśaṃ mayūravaravāhanam || 19 ||
[Analyze grammar]

caturbhujamudārāṃgaṃ mukuṭādivibhūṣitam |
śaktiratnadvayopāsyaṃ śaktikukkuṭadhāriṇam || 20 ||
[Analyze grammar]

varadābhayahastañca dṛṣṭvā skandaṃ munīśvaraḥ |
sampūjya parayā bhaktyā stotuṃ samupacakrame || 21 ||
[Analyze grammar]

|| vāmadeva uvāca |
oṃ namaḥ praṇavārthāya praṇavārthavidhāyine |
praṇavākṣarabījāya praṇa vāya namonamaḥ || 22 ||
[Analyze grammar]

vedāntārthasvarūpāya vedāntārthavidhāyine |
vedāntārthavide nityaṃ viditāya namonamaḥ || 23 ||
[Analyze grammar]

namo guhāya bhūtānāṃ guhāsu nihitāya ca |
guhyāya guhyarūpāya guhyāgamavide namaḥ || 24 ||
[Analyze grammar]

aṇoraṇīyase tubhyaṃ mahatopi mahīyase |
namaḥ parāvarajñāya paramātmasvarūpiṇe || 25 ||
[Analyze grammar]

skandāya skandarūpāya mihirāruṇetejase |
namo mandāramālodyanmukuṭādibhṛte sadā || 26 ||
[Analyze grammar]

śivaśiṣyāya putrāya śivasya śivadāyine |
śivapriyāya śivayorānandanidhaye nama || 27 ||
[Analyze grammar]

gāṃgeyāya namastubhyaṃ kārtikeyāya dhīmate |
umāputrāya mahate śarakānanaśāyine || 28 ||
[Analyze grammar]

ṣaḍakṣaraśarīrāya ṣaḍvidhārthavidhāyine |
ṣaḍadhvātītarūpāya ṣaṇmukhāya namonamaḥ || 29 ||
[Analyze grammar]

dvādaśāyatanetrāya dvādaśodyatabāhave |
dvādaśāyudhadhārāya dvādaśātmannamostu te || 30 ||
[Analyze grammar]

caturbhujāya śāntāya śaktikukkuṭa dhāriṇe |
varadāya vihastāya namo'suravidāriṇe || 31 ||
[Analyze grammar]

gajāvallīkucāliptakuṃkumāṃkitavakṣase |
namo gajānanānandamahi mānaṃditātmane || 32 ||
[Analyze grammar]

brahmādidevamunikinnaragīyamānagāthāviśeṣaśuciciṃtitakīrttidhāmne |
vṛndārakāmalakirīṭavibhūṣaṇasrakpūjyābhirāmapadapaṃkaja te namostu || 33 ||
[Analyze grammar]

iti skandastavandivyaṃ vāmadevena bhāṣitam |
yaḥ paṭhecchṛṇuyādvāpi sa yāti paramāṃ gatim || 34 ||
[Analyze grammar]

mahāprajñākaraṃ hyetacchivabhaktivivarddhanam |
āyurārogyadhanakṛtsarvvakāmapradaṃ sadā || 35 ||
[Analyze grammar]

iti stutvā vāmadevo devaṃ senāpatiṃ prabhum |
pradakṣiṇātrayaṃ kṛtvā praṇamya bhuvi daṇḍavat || 36 ||
[Analyze grammar]

sāṣṭāṃgaṃ ca punaḥ kṛtvā pradakṣiṇanamaskṛtam |
abhavatpārśvatastasya vinayāvanato dvijāḥ || 37 ||
[Analyze grammar]

vāmadevakṛtaṃ stotramparamārthavijṛmbhitam |
śrutvābhavatprasanno hi mahe śvarasutaḥ prabhuḥ || 38 ||
[Analyze grammar]

tamuvāca mahāsenaḥ prītosmi tava pūjayā |
bhaktyā stutyā ca bhadrante kimadyakaravāṇyaham || 39 ||
[Analyze grammar]

mune tvaṃ yoginānmukhyaḥ paripūrṇaśca nispṛhaḥ |
bhavādṛśāṃ hi lokesmiprārthanīyaṃ na vidyate || 40 ||
[Analyze grammar]

tathāpi dharmmarakṣāyai lokānugrahakāṃkṣayā |
tvādṛśā sādhavassanto vicaranti mahītale || 41 ||
[Analyze grammar]

śrotavyamasti cedbrahmanvaktumarhasi sāmpratam |
tadidānīmahaṃ vakṣye lokānugrahahe tave || 42 ||
[Analyze grammar]

iti skandavacaḥ śrutvā vāmadevo mahāmuniḥ |
praśrayāvanataḥ prāha meghagambhīrayā girā || 43 ||
[Analyze grammar]

vāmadeva uvāca || |
bhagavanparameśastvaṃ parāparavibhūtidaḥ |
sarvvajñasarvakarttā ca sarvvaśaktidharaḥ prabhuḥ || 44 ||
[Analyze grammar]

jīvā vayaṃ tu te vaktuṃ sannidhau parameśituḥ |
tathāpyanugraho yante yattvaṃ vadasi māṃ prati || 45 ||
[Analyze grammar]

kṛtārthohaṃ mahāprājña vijñānakaṇamātrataḥ |
preritaḥ paripṛcchāmi kṣantavyotikramo mama || 46 ||
[Analyze grammar]

praṇavo hi paraḥ sākṣātparameśvaravācakaḥ |
vācyaḥ paśupatirdevaḥ paśūnāṃ pāśamocakaḥ || 47 ||
[Analyze grammar]

vācakena samāhūtaḥ paśūnmocayate kṣaṇāt |
tasmādvācakatāsiddhiḥ praṇavena śivamprati || 48 ||
[Analyze grammar]

oṃ mitīdaṃ sarvamiti śrutirāha sanātanī |
omiti brahma sarvvaṃ hi brahmeti ca samabravīt || 49 ||
[Analyze grammar]

devasenāpate tubhyandevānāmpataye namaḥ |
namo yatīnāmpataye paripūrṇāya te namaḥ || 50 ||
[Analyze grammar]

evaṃ sthite jagatyasmiñchivādanyanna vidyate |
sarvvarūpadharaḥ svāmī śivo vyāpī maheśvaraḥ || 51 ||
[Analyze grammar]

samaṣṭivyaṣṭibhāvena praṇavārthaḥ śruto mayā |
na jātucinmahāsena saṃprāptastvādṛśo guruḥ || 52 ||
[Analyze grammar]

ataḥ kṛtvānukaṃpāṃ vai tamarthaṃ vaktumarhasi |
upadeśavidhānena sadācārakrameṇa ca || 53 ||
[Analyze grammar]

svāmyekaḥ sarbvajantūnāṃ pāśacchedakaro guruḥ |
atastvatkṛpayā so'rthaḥ śrotavyo hi mayā guro || 54 ||
[Analyze grammar]

iti sa muninā pṛṣṭaḥ skandaḥ praṇamya sadāśivaṃ praṇavavapuṣaṃ sāṣṭatriṃśatkalāvaralakṣitam |
sahitamumayā śaśvatpārśve munipravarānvitaṃ gaditumupacakrāma śreyaḥ śrutiṣvapi gopitam || 55 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ vāmadevabrahmavarṇanannāmaikādaśo'yāya || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 11

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: