Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 6 Chapter 9 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

īśvara uvāca |
śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ |
saṃsāravaidyassarvajñaḥ paramātmeti mukhyataḥ || 1 ||
[Analyze grammar]

nāmāṣṭakamidaṃ nityaṃ śivasya pratipādakam |
ādyantapañcakantatra śāntyatītādyanukramāt || 2 ||
[Analyze grammar]

saṃjñā sahāśivādīnāṃ pañcopādhiparigrahāt |
upādhivinivṛttau tu yathāsvaṃ vini vartate || 3 ||
[Analyze grammar]

padameva hitaṃ nityamanityāḥ padinaḥ smṛtāḥ |
padānāṃ parivṛtti syānmucyaṃte padino yataḥ || 4 ||
[Analyze grammar]

parivṛttyantare tvevaṃ bhūyastasyāpyupādhinā |
ātmāntarābhidhānaṃ syātpādādyaṃ nāmapaṃcakam || 5 ||
[Analyze grammar]

anyattu tritayaṃ nāmnāmupādānādibhedataḥ |
trividhopādhiracanācchiva eva tu vartate || 6 ||
[Analyze grammar]

anādimalasaṃśleṣaprāgabhāvātsvabhāvataḥ |
atyantapariśuddhātmetyato'yaṃ śiva ucyate || 7 ||
[Analyze grammar]

athavā'śeṣakalyāṇaguṇaikaghana īśvaraḥ |
śiva ityucyate sadbhiśśivatattvārthavedibhiḥ || 8 ||
[Analyze grammar]

trayoviṃśatitatvebhyaḥ parāprakṛtirucyate |
prakṛtestu paramprāhuḥ puruṣampañcaviṃśakam || 9 ||
[Analyze grammar]

yadvedādau svaramprāhurvācyavācakabhāvataḥ |
vedaikavedyaṃ yāthātmyādvedānte ca pratiṣṭhitam || 10 ||
[Analyze grammar]

sa eva prakṛtau līno bhoktā yaḥ prakṛteryataḥ |
tasya prakṛtilīnasya yaḥ parassa maheśvaraḥ || 11 ||
[Analyze grammar]

tadadhīnapravṛttittvātprakṛteḥ puruṣasya ca |
athavā triguṇantattvaṃ māyeyamidamavyayam || 12 ||
[Analyze grammar]

māyāntu prakṛtimvidyānmāyinantu maheśvaram |
māyāvimocako'nantomaheśvarasamanvayāt || 13 ||
[Analyze grammar]

ru dduḥkhaṃ duḥkhaheturvā taddrāvayati yaḥ prabhuḥ |
rudra ityucyate tasmācchivaḥ paramakāraṇam || 14 ||
[Analyze grammar]

śivatattvādibhūmyantaṃ śarīrādi ghaṭādi ca |
vyāpyādhitiṣṭhati śivastamādviṣṇurudāhṛtaḥ || 15 ||
[Analyze grammar]

jagataḥ pitṛbhūtānāṃ śivo mūrtyātmanāmapi || |
pitṛbhāvena sarveṣāṃ pitāmaha udīritaḥ || 16 ||
[Analyze grammar]

nidānajño yathā vaidyo rogasya nivartakaḥ |
upāyairbheṣajaistadvallayabhogādhikārakaḥ || 17 ||
[Analyze grammar]

saṃsārasyeśvaro nityaṃ sthūlasya vinivartakaḥ |
saṃsāra vaidya ityuktassarvatattvārthavedibhiḥ || 18 ||
[Analyze grammar]

daśārddhajñānasiddhyarthamindriyeṣu ca satsvapi |
trikālabhāvino bhāvānsthūlānsūkṣmānaśeṣataḥ || 19 ||
[Analyze grammar]

aṇavo naiva jānanti māyārṇavamalāvṛtāḥ |
asatsvapi ca sarveṣu siddhasarvārthavediṣu || 20 ||
[Analyze grammar]

yadyathāvasthitaṃ vastu tattathaiva sadāśivaḥ |
ayatnenaiva jānāti tasmātsarvajña ucyate || 21 ||
[Analyze grammar]

sarvātmā paramairebhirguṇairnityasamanvayāt |
svasmātparātmavirahātparamātmā śivassvayam || 22 ||
[Analyze grammar]

iti stutvā mahādevaṃ praṇavātmānamavyayam |
dattvā parāṅmukhādyañca paścādīśānamastake || 23 ||
[Analyze grammar]

punararcya deveśampraṇavena samāhitaḥ |
hastena baddhāñjalinā pūjāpuṣpampragṛhya ca || 24 ||
[Analyze grammar]

unmanāntaṃ śivaṃ nītvā vāmanāsāpuṭādhvanā |
devomudvāsya ca tato dakṣanāsāpuṭādhvanā || 25 ||
[Analyze grammar]

śiva evāhamasmīti tadaikyamanubhūya ca |
sarvāvaraṇadevāṃśca punarudvāsayeddhṛdi || 26 ||
[Analyze grammar]

vidyāpūjāṃ guroḥpūjāṃ kṛtvā paścādyathākramam |
śaṃkhārghapātramaṃtrāṃśca hṛdaye vinyasetkramāt || 27 ||
[Analyze grammar]

nirmālyañca samarpyā'tha caṇḍeśāyeśagocare |
punaśca saṃyataprāṇa ṛṣyādikamathoccaret || 28 ||
[Analyze grammar]

kailāsaprastaro nāma maṇḍalamparibhāṣitam |
arcayennityamevaitatpakṣe vā māsimāsi vā || 29 ||
[Analyze grammar]

ṣaṇmāse vatsare vāpi cāturmāsyādiparvaṇi |
avaśyañca samabhyarcennityaṃ malliṅgamāstikaḥ || 30 ||
[Analyze grammar]

tasminkrame mahādevi viśeṣaḥ ko'pi kathyate |
upadeśadine liṃgampūjitaṃ guruṇā saha || 31 ||
[Analyze grammar]

gṛhṇīyādarcayiṣyāmi śivamāprāṇasaṃkṣayam |
evantrivāramuccāryya śapathaṃ gurusannidhau || 32 ||
[Analyze grammar]

tatassamarcayennityampūrvoktavidhinā priye |
arghaṃ samarpayelliṃgamūrddhanyarghyodakena ca || 33 ||
[Analyze grammar]

praṇavena samabhyarcya dhūpadīpau samarpayet |
aiśānyāṃ caṇḍamārādhya nirmālyañca nivedayet || 34 ||
[Analyze grammar]

prakṣālya lliṃgamvedīñca vastrapūtairjalaistataḥ |
niḥkṣipya puṣpaṃ śirasi liṃgasya praṇavena tu || 35 ||
[Analyze grammar]

ādhāraśaktimārabhya śuddhavidyāsanāvadhi |
vibhāvya sarvaṃ manasā sthāpayetparameśvaram || 36 ||
[Analyze grammar]

pañcagavyādibhirdravyairyathāvibhavasambhṛtaiḥ |
kevalairvā jalaiśśuddhaissurabhi dravyavāsitaiḥ || 37 ||
[Analyze grammar]

pāvamānena rudreṇa nīlena tvaritena ca |
ṛgbhiśca sāmabhirvāpi brahmabhiścaiva pañcabhiḥ || 38 ||
[Analyze grammar]

snāpayeddevadeveśaṃ praṇavena śivena ca |
viśeṣārghyodakenāpi praṇavenābhiṣecayet || 39 ||
[Analyze grammar]

viśodhya vāsasā puṣpaṃ liṃgamūrddhani vinyaset |
pīṭhe liṃgaṃ samāropya sūryādyarcāṃ samācaret || 40 ||
[Analyze grammar]

ādhāraśaktyanantau dvau pīṭhādhastātsamarcayet |
siṃhāsanantadūrdhvantu samabhyarcya yathākramam || 41 ||
[Analyze grammar]

athordhvacchadanampīṭhapāde skandaṃ samarcayet |
liṃge mūrtiṃ samākalpya māntvayā saha pūjayet || 42 ||
[Analyze grammar]

samyag bhaktyā vidhānena yatirmaddhyānatatparaḥ |
evammayā te kathitamatiguhyamidampriye || 43 ||
[Analyze grammar]

gopanīyaṃ prayatnena na deyaṃ yasya kasya cit |
mama bhaktāya dātavyaṃ yataye vītarāgiṇe || 44 ||
[Analyze grammar]

gurubhaktāya śāntāya madarthe yogabhāgine |
mamājñāmatilaṃghyaitadyo dadāti vimūḍhadhīḥ || 45 ||
[Analyze grammar]

sa nārakī mama drohī bhaviṣyati na saṃśayaḥ |
madbhaktadānāddeveśi matpriyaśca bhaveddhruvam |
iha bhuktvākhilānbhogānmatsānnidhyamavāpnuyāt || 46 ||
[Analyze grammar]

vyāsa uvāca |
etacchutvā mahādevī mahādevena bhāṣitam |
stutvā tu vividhaiḥ stotrairdevamvedārthagarvitaiḥ || 47 ||
[Analyze grammar]

śrīmatpādābjayoḥ patyuḥ praṇavaṃ parameśvarī |
atiprahṛṣṭahṛdayā mumoda munisattamāḥ || 48 ||
[Analyze grammar]

atiguhyamidamviprāḥ praṇavārthaprakāśakam |
śivajñānaparaṃ hyetadbhavatāmārtināśanam || 49 ||
[Analyze grammar]

sūta uvāca |
ityuktvā muniśārdūlaḥ parāśaryyo mahātapāḥ |
pūjitaḥ parayā bhaktyā munibhirvedavādibhiḥ || 50 ||
[Analyze grammar]

kailāsādrimanusṛtya yayau tasmāttapovanāt |
te'pi prahṛṣṭahṛdayāssatrānte parameśvaram || 51 ||
[Analyze grammar]

sampūjya parayā bhaktyā somaṃ somārddhaśekharam |
yamādiyoganiratāśśivadhyānaparābhavan || 52 ||
[Analyze grammar]

guhāya kathitaṃ hyetaddevyā tenāpi nandine |
sanatkumāramunaye provāca bhagavān hi saḥ || 53 ||
[Analyze grammar]

tasmāllabdhaṃ madguruṇā vyāsenāmitatejasā |
tasmāllabdhamidampuṇyammayāpi munipuṃgavāḥ || 54 ||
[Analyze grammar]

mayā vaśśrāvitaṃ hyetadguhyādguhyataramparam |
jñātvā śivapriyānbhaktyā bhavato giriśapriyam || 55 ||
[Analyze grammar]

bhavadbhirapi dātavyametadguhyaṃ śivapriyam |
yatibhyaśśāntacittebhyo bhaktebhyaśśivapādayoḥ || 56 ||
[Analyze grammar]

etaduktvā mahābhāgassūtaḥ paurāṇikottamaḥ |
tīrthayātrāprasaṃgena cacāra pṛthivīmimām || 57 ||
[Analyze grammar]

etadrahasyamparamaṃ labdhvā sūtānmunīśvarāḥ |
kāśyāmeva samāsīnā muktāśśivapadaṃ yayuḥ || 58 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ praṇavārthapaddhativarṇanaṃ nāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 9

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: