Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 39 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
snānaṃ sa vidhivatkṛtvā nyāsādi vidhivattathā |
dhyānaṃ śivasya sadbhaktyā vyāsoktaṃ yattathā'karot || 1 ||
[Analyze grammar]

ekapādatalenaiva tiṣṭhanmunivaro yathā |
sūryye dṛṣṭiṃ nibadhyaikāṃ maṃtramāvartayansthitaḥ || 2 ||
[Analyze grammar]

tapastepeti saṃprītyā saṃsmaranmanasā śivam |
paṃcākṣaraṃ manuṃ śaṃbhorjapansarvo ttamottamam || 3 ||
[Analyze grammar]

tapasasteja evāsīdyathā devā visismiyuḥ |
punaścaiva śivaṃ yātāḥ pratyūcuste samāhitāḥ || 4 ||
[Analyze grammar]

devā ūcuḥ |
nareṇaikena sarveśa tvadarthe tapa āhitam |
yadicchati narassoyaṃ kinna yacchati tatprabho || 5 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktvā tu stutiṃ cakurvividhānte tadā surāḥ |
tatpādayordṛśaḥ kṛtvā tatra tasthuḥ sthirādhayaḥ || 6 ||
[Analyze grammar]

śivastu tadvacaḥ śrutvā mahāprabhurudāraghīḥ |
suvihasya prasannātmā surānvacanamabravīt || 7 ||
[Analyze grammar]

śiva uvāca |
svasthānaṃ gacchata surāḥ sarve satyanna saṃśayaḥ |
sarvathāhaṃ kariṣyāmi kāryaṃ vo nātra saṃśaya || 8 ||
[Analyze grammar]

naṃdīśvara uvāca |
tacchrutvā śaṃbhuvacananniścayaṃ paramaṃ gatāḥ |
parāvṛtya gatāḥ sarve svasvathānaṃ te hi nirjarāḥ || 9 ||
[Analyze grammar]

etasminnaṃtare daityo mūkanāmāgatastadā |
saukaraṃ rūpamāsthāya preṣitaśca durātmanā || 10 ||
[Analyze grammar]

duryodhanena vipreṃdra māyinā cārjunaṃ tadā |
yatrārjunasthitaścāsīttena mārgeṇa vai tadā || 11 ||
[Analyze grammar]

śṛṅgāṇi parvatasyaiva cchindanvṛkṣānanekaśaḥ |
śabdaṃ ca vividhaṃ kurva nnativegena saṃyutaḥ || 12 ||
[Analyze grammar]

ajunopi ca taṃ dṛṣṭvā mūkanāmāsuraṃ tadā |
smṛtvā śivapadāṃbhojaṃ vicāre tatparo'bhavat || 13 ||
[Analyze grammar]

arjuna uvāca |
koyaṃ vā kuta āyāti krūrakarmā ca dṛśyate |
mamāniṣṭaṃ dhruvaṃ kartuṃ samāgacchatyasaṃśayam || 14 ||
[Analyze grammar]

mamaivaṃ mana āyāti śatrureva na saṃśayaḥ |
mayā vinihatāḥ pūrvamaneke daityadānavāḥ || 15 ||
[Analyze grammar]

tadīyaḥ kaścidāyāti vairaṃ sādhayitumpunaḥ |
athavā ca sakhā kaścidduryodhanahitāvahaḥ || 16 ||
[Analyze grammar]

yasmindṛṣṭe prasīdetsvaṃ manaḥ sa hitakṛddhruvam |
yasmindṛṣṭe tadeva syādākulaṃ śatrureva saḥ || 17 ||
[Analyze grammar]

ācāraḥ kulamākhyāti vapurākhyāti bhojanam |
vacanaṃ śrutamākhyāti snehamākhyāti locanam || 18 ||
[Analyze grammar]

ākāreṇa tathā gatyā ceṣṭayā bhāṣitairapi |
netravaktravikārābhyāṃ jñāyate'ntarhitaṃ manaḥ || 19 ||
[Analyze grammar]

ujjvalaṃ sarasañcaiva vakramārakta kantathā |
netraṃ caturvidhaṃ proktaṃ tasya bhāvaṃ pṛthagbudhāḥ || 20 ||
[Analyze grammar]

ujjvalaṃ mitrasaṃyoge sarasamputradarśane |
vakraṃ ca kāminīyoge āraktaṃ śatrudarśane || 21 ||
[Analyze grammar]

asminmama tu sarvāṇi kaluṣānīndriyāṇi ca |
ayaṃ śatrurbhavedeva māraṇīyo na saṃśayaḥ || 22 ||
[Analyze grammar]

gurośca vacanaṃ medya vartate duḥkhadastvayā |
hantavyaḥ sarvathā rājannātra kāryā vicāraṇā || 23 ||
[Analyze grammar]

etadarthaṃ tvāyudhāni mama caiva na saṃśayaḥ |
vicāryyeti ca tatraiva bāṇaṃ saṃsthāya saṃsthitaḥ || 24 ||
[Analyze grammar]

etasminnantare tatra rakṣārthaṃ hyarjunasya vai |
tadbhakteśca parīkṣārthaṃ śaṃkaro bhaktavatsalaḥ || 25 ||
[Analyze grammar]

vidagdhabhillarūpaṃ hi gaṇaiḥ sārdha mahādbhutam |
tasya daityasya nāśārthaṃ drutaṃ kṛtvā samāgataḥ || 26 ||
[Analyze grammar]

baddhakacchaśca vastrībhirvaddheśānadhvajastadā |
śarīre śvetarekhāśca dhanurbāṇayutaḥ svayam || 27 ||
[Analyze grammar]

bāṇānāntūṇakaṃ pṛṣṭhe dhṛtvā vai sa jagāma ha |
gaṇaścaiva tathā jāto bhillarājo'bhavacchivaḥ || 28 ||
[Analyze grammar]

śabdāṃśca vividhānkṛtvā niryayau vāhinīpatiḥ |
sūkarasya sasārātha śabdaśca pradiśo daśa || 29 ||
[Analyze grammar]

vanecareṇa śabdena vyākulaścārjunastadā |
parvatādyāśca taiśśabdaiste sarve vyākulāstadā || 33930 ||
[Analyze grammar]

aho kinnu bhavedeṣa śivaḥ śubhakarastviha |
mayā caiva śrutampūrvaṃ kṛṣṇena kathitampunaḥ || 31 ||
[Analyze grammar]

vyāsena kathitaṃ caivaṃ smṛtvā devai stathā punaḥ |
śivaḥ śubhakaraḥ proktaḥ śivaḥ sukhakarastathā || 32 ||
[Analyze grammar]

muktidaśca svayaṃ prokto muktidānānna saṃśayaḥ |
tannāmasmaraṇātpuṃsāṃ kalyāṇaṃ jāyate dhuvam || 33 ||
[Analyze grammar]

bhajatāṃ sarvabhāvena duḥkhaṃ svapne'pi no bhavet |
yadā kadācijjāyeta tadā karmasamudbhavam || 34 ||
[Analyze grammar]

tadetadbahvapi jñeyaṃ nūnamalpaṃ na saṃśayaḥ |
prārabdhasyātha vā doṣo nūnaṃ jñeyo viśeṣataḥ || 35 ||
[Analyze grammar]

atha vā bahu cālpaṃ hi bhogyaṃ nistīrya śaṃkaraḥ |
kadācidicchayā tasya dūrīkuryyānna saṃśayaḥ || 36 ||
[Analyze grammar]

viṣaṃ caivāmṛtaṃ kuryādamṛtaṃ viṣameva vā |
yadicchati karotyeva samarthaḥ kinniṣidhyate || 37 ||
[Analyze grammar]

itthaṃ vicāryyamāṇe'pi bhaktairanyaiḥ purātanaiḥ |
bhāvibhiśca sadā bhaktairihānīya manaḥ sthiram || 38 ||
[Analyze grammar]

lakṣmīrgaccheccāvatiṣṭhenmaraṇaṃ nikaṭe puraḥ |
nindāṃ vātha prakurvantu stutiṃ vā duḥkhasaṃkṣayam || 39 ||
[Analyze grammar]

jayate puṇyapāpābhyāṃ śaṃkarassukhadaḥ sadā |
kadācicca parīkṣārthaṃ duḥkhaṃ yacchati vai śivaḥ || 33940 ||
[Analyze grammar]

aṃte ca sukhadaḥ prokto dayālutvānna saṃśayaḥ |
yathā caiva suvarṇaṃ ca śodhi taṃ śuddhatāṃ vrajet || 41 ||
[Analyze grammar]

evaṃ caivaṃ mayā pūrvaṃ śrutaṃ munimukhāttathā |
atastadbhajanenaiva lapsye'haṃ sukhamuttamam || 42 ||
[Analyze grammar]

ityevantu vicāraṃ sa karoti yāvadeva hi |
tāvacca sūkaraḥ prāpto bāṇasaṃmocanāvadhiḥ || 43 ||
[Analyze grammar]

śivopi pṛṣṭhato lagno hyāyātaḥ śūkarasya hi |
tayormadhye tadā soyaṃ dṛśyate śṛṃgamadbhutam || 44 ||
[Analyze grammar]

tasya proktaṃ ca māhātmyaṃ śivaḥ śīghrataraṃ gataḥ |
arjunasya ca rakṣārthaṃ śaṃkaro bhaktava tsalaḥ || 45 ||
[Analyze grammar]

etasminsamaye tābhyāṃ kṛtaṃ bāṇavimocanam |
śivabāṇastu pucche vai hyarjunasya mukhe tathā || 46 ||
[Analyze grammar]

śivasya pucchato gatvā mukhānnissṛtya śīghrataḥ |
bhūmau vilīnaḥ saṃyātastasya vai pucchato gataḥ || 47 ||
[Analyze grammar]

papāta pārśvataścaiva bāṇaścaivārjunasya ca |
sūkarastatkṣaṇaṃ daityo mṛto bhūmau papāta ha || 48 ||
[Analyze grammar]

devā harṣaṃ paramprāpuḥ puṣpavṛṣṭiṃ ca cakrire |
jayapūrva stutikarāḥ praṇamya ca punaḥpunaḥ || 49 ||
[Analyze grammar]

śivastuṣṭamanā āsīdarjunaḥ sukhamāgataḥ |
daityasya ca tadā dṛṣṭvā krararūpaṃ ca tau tadā || 33950 ||
[Analyze grammar]

arjunastu viśeṣeṇa sukhinā prāha cetasā |
aho daityavaraścāyaṃ rūpaṃ tu paramādbhutam || 51 ||
[Analyze grammar]

kṛtvāgato madvadhārthaiṃ śivenāhaṃ surakṣitaḥ |
īśvareṇa mamādyaiva buddhirdattā na saṃśayaḥ || 52 ||
[Analyze grammar]

vicāryyetyarjunastatra jagau śivaśiveti ca |
praṇanāma śivaṃ bhūyastuṣṭāva ca punaḥ punaḥ || 53 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ kirātāvatāravarṇane mūkadaityavadhonāmaikonacatvāriṃśo'dhyāyaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 39

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: