Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 40 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
sanatkumāra sarvajña śṛṇu līlāmparātmanaḥ |
bhaktavātsalyasaṃyuktāṃ taddṛḍhatvavidarbhitām || 1 ||
[Analyze grammar]

śivopyatha svabhṛtyaṃ vai preṣayāmāsa sa drutam |
bāṇārthe ca tadā tatrārjunopi samagāttataḥ || 2 ||
[Analyze grammar]

ekasmin samaye prāptau bāṇārthaṃ tadgaṇārjunau |
arjunastaṃ parābhartsya svabāṇaṃ cāgrahīttadā || 3 ||
[Analyze grammar]

gaṇa provāca taṃ tatra kimarthaṃ gṛhyate śaraḥ |
bāṇaścaivāsmadīyo vai mucyatāṃ ṛṣisattama || 4 ||
[Analyze grammar]

ityuktastena bhillasya gaṇena munisattamaḥ |
sorjunaḥ śaṃkaraṃ smṛtvā vacanaṃ ca tamabravīt || 5 ||
[Analyze grammar]

arjuna uvāca |
ajñātvā kiṃca vadasi mūrkhosi tvaṃ vanecara |
bāṇaśca mocito me'dya tvadīyaśca kathaṃ punaḥ || 6 ||
[Analyze grammar]

rekhārūpaṃ ca picchāni mannāmāṃkita eva ca |
tvadīyaśca kathaṃ jātaḥ svabhāvo dustyajastava || 7 ||
[Analyze grammar]

|| nandīśvara uvāca |
ityevantadvacaḥ śrutvā vihasya sa gaṇeśvaraḥ |
arjunaṃ ṛṣirūpaṃ taṃ bhillo vākyamupādade || 8 ||
[Analyze grammar]

tāpasa śrūyatāṃ re tvaṃ na tapaḥ kriyate tvayā |
veṣataśca tapasvī tvaṃ na yathārthaṃ chalāyate || 9 ||
[Analyze grammar]

tapasvī ca kathaṃ mithyā bhāṣate kurute naraḥ |
naikākinaṃ ca māṃ tvaṃ ca jānīhi vāhinīpatim || 10 ||
[Analyze grammar]

bahubhirvanabhillaiśca yuktaḥ svāmī sa āsata |
samarthassarvathā kartuṃ vigrahānugrahau punaḥ || 11 ||
[Analyze grammar]

vartate tasya vāṇīyaṃ yo nītaśca tvayādhunā |
ayaṃ bāṇaśca te pārśve na sthāsyati kadācana || 12 ||
[Analyze grammar]

tapaḥphalaṃ kathaṃ tvaṃ ca hātumicchasi tāpasa |
cauryyācchalārdyamānācca vismayātsatya bhañjanāt || 13 ||
[Analyze grammar]

tapasā kṣīyate satyametadeva mayā śrutam |
tasmācca tapasastedya bhaviṣyati phalaṃ kutaḥ || 14 ||
[Analyze grammar]

tasmācca mucyate bāṇātkṛtaghnastvaṃ bhaviṣyasi |
mamaiva svāmino bāṇastavārthe mocito dhruvam || 15 ||
[Analyze grammar]

śatruśca māritastena punarbāṇaśca rakṣitaḥ |
atyantaṃ ca kṛtaghnosi tapośubhakarastathā || 16 ||
[Analyze grammar]

satyaṃ na bhāṣase tvaṃ ca kimataḥ siddhimicchasi |
prayojanaṃ cedbāṇena svāmī ca yācyatāṃ mama || 17 ||
[Analyze grammar]

īdṛśāṃśca bahūnbāṇāṃstadā dātuṃ kṣamaḥ svayam |
rājā ca vartate me'dya kiṃ tvevaṃ yācyate tvayā || 18 ||
[Analyze grammar]

upakāraṃ parityajya hyapakāraṃ samīhase |
naitadyuktaṃ tvayādyaiva kriyate tyaja cāpalam || 19 ||
[Analyze grammar]

nandīśvara uvāca |
ityevaṃ vacanantasya śrutvā pārthorjunastadā |
krodhaṃ kṛtvā śivaṃ smṛtvā mitaṃ vākyamathābravīt || 20 ||
[Analyze grammar]

|| arjuna uvāca |
śṛṇu bhilla pravakṣyāmi na satyaṃ tava bhāṣaṇam |
yathā jātistathā tvāṃ ca jānāmi hi vanecara || 21 ||
[Analyze grammar]

ahaṃ rājā bhavāṃścauraḥ kathaṃ yuddhaprayuktatā |
yuddhaṃ me sabalaiḥ kāryaṃ nādhamairhi kadācana || 22 ||
[Analyze grammar]

tasmātte ca tathā svāmī bhaviṣyati bhavādṛśaḥ |
dātāraśca vayaṃ proktāścaurā yūyaṃ vanecarāḥ || 23 ||
[Analyze grammar]

kathaṃ yācyo mayā bhillarāja evaṃ ca sāmpratam |
tvameva yācase naiva bāṇaṃ māṃ kiṃ vanecaraḥ || 24 ||
[Analyze grammar]

dadāmi te tathā bāṇānsanti me bahavo dhruvam |
rājā ca grahaṇaṃ caiva na dāsyati tathā bhavet || 25 ||
[Analyze grammar]

kimpunaśca tathā bāṇānprayacchāmi vanecara |
yadi me yā cikīrṣā syātkathaṃ nāgamyate'dhunā || 26 ||
[Analyze grammar]

yathāgacchatu te bhartā kimarthaṃ bhāṣate'dhunā |
āgatya ca mayā sārddhaṃ jitvā yuddhe ca māmpunaḥ || 27 ||
[Analyze grammar]

nītvā bāṇamimaṃ bhilla svāmī te vāhinīpatiḥ |
nijālayaṃ sukhaṃ yātu vilaṃbaḥ kriyate katham || 28 ||
[Analyze grammar]

nandīśvara uvāca |
maheśvarakṛpāprāptasadbalasyārjunasya hi |
ityetadvacanaṃ śrutvā bhillo vākyamathābravīt || 29 ||
[Analyze grammar]

bhilla uvāca |
ajñosi tvaṃ ṛṣirnāsi maraṇaṃ tvīhase katham |
dehi bāṇaṃ sukhantiṣṭha tvanyathā kleśabhāgbhaveḥ || 30 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktastena bhillena śivasacchaktiśobhinā |
gaṇena pāṇḍavastaṃ ca prāha smṛtvā ca śaṅkaram || 31 ||
[Analyze grammar]

arjuna uvāca |
madvākyantattvato bhilla śṛṇu tvaṃ ca vanecara |
āgamiṣyati te svāmī darśayiṣye phalantadā || 32 ||
[Analyze grammar]

na śobhate tvayā yuddhaṃ kariṣye svāminā tava |
upahāsakaraṃ jñeyaṃ yuddhaṃ siṃhasṛgālayoḥ || 33 ||
[Analyze grammar]

śrutaṃ ca madvacaste'dya drakṣyasi tvaṃ mahābalam |
gaccha svasvāminaṃ bhilla yathecchasi tathā kuru || 34 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktastu gatastatra bhillaḥ pārthena vai mune |
śivāvatāro yatrāste kirāto vāhinīpatiḥ || 35 ||
[Analyze grammar]

athārjunasya vacanaṃ bhillanāthāya vistarāt |
sarvaṃ nivedayāmāsa tasyai bhillaparātmane || 36 ||
[Analyze grammar]

sa kirāteśvaraḥ śrutvā tadvaco harṣamāgataḥ |
ājagāma svasainyena śaṃkaro bhillarūpadhṛk || 37 ||
[Analyze grammar]

arjunaśca tadā senāṃ kirātasya ca pāṇḍavaḥ |
dṛṣṭvā gṛhītvā saśarandhanuḥ sanmukha āyayau || 38 ||
[Analyze grammar]

atho kirātaśca punaḥ preṣayāmāsa taṃ caram |
tanmukhena jagau vākyambhāratāya mahātmane || 39 ||
[Analyze grammar]

kirāta uvāca |
paśya sainyaṃ tapasvistvaṃ muñca bāṇaṃ vrajādhunā |
maraṇaṃ svalpakāryārthaṃ kathamicchasi sāmpratam || 40 ||
[Analyze grammar]

bhrātarastava duḥkhārttāḥ kalatraṃ ca tataḥ param |
pṛthivī hastatastedya yāsyatīti matirmama || 41 ||
[Analyze grammar]

|| nandīśvara uvāca |
ityuktaṃ parameśena pārthadārḍhyaparīkṣayā |
sarvathārjunarakṣārthaṃ dhṛtarūpeṇa śaṃbhunā || 42 ||
[Analyze grammar]

ityuktastu tadāgatya sagaṇaśśaṃkaraśca tat |
vistarādvṛttamakhilamarjunāya nyavedayat || 43 ||
[Analyze grammar]

tacchrutvā tu punaḥ prāha prārthastaṃ dūtamāgatam |
vāhinīpataye vācyamviparītambhaviṣyati || 44 ||
[Analyze grammar]

yadyahaṃ caiva te bāṇaṃ yacchāmi ca madīyakam |
kulasya dūṣaṇaṃ cāhaṃ bhaviṣyāmi na saṃśayaḥ || 45 ||
[Analyze grammar]

bhrātaraścaiva dukhārtāḥ bhavantu ca tathā dhruvam |
vidyāśca niṣphalāḥ syustāstasmādāgaccha vai dhruvam || 46 ||
[Analyze grammar]

siṃhaścaiva śṛgālādvā bhīto naiva mayā śrutaḥ |
tathā vanecarādrājā na bibheti kadācana || 47 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktastaṃ punargatvā svāminaṃ pāṇḍavena saḥ |
sarvaṃ nivedayāmāsa taduktaṃ hi viśeṣataḥ || 48 ||
[Analyze grammar]

atha sopi kirātāhvo mahādevassasainyakaḥ |
tacchrutvā sainyasaṃyukto hyarjunaṃ cāgamattadā || 49 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāma kirātāvatāravarṇane bhillārjunasaṃvādonāma catvāriṃśo'dhyāyaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 40

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: