Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 38 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
arjunopi tadā tatra dīpyamāno vyadṛśyata |
mantreṇa śivarūpeṇa tejaścātulamāvahat || 1 ||
[Analyze grammar]

te sarve cārjunandṛṣṭvā pāṇḍavā niścayaṃ gatāḥ |
jayo'smākaṃ dhuvañjātantejaśca vipulaṃ yataḥ || 2 ||
[Analyze grammar]

idaṅkāryyantvayā sādhyannānyena ca kadācana |
vyāsasya vacanādbhāti saphalaṃ kuru jīvitam || 3 ||
[Analyze grammar]

iti procyārjunante vai virahautsukyakātarāḥ |
anicchantopi tatraiva preṣayāmāsurādarāt || 4 ||
[Analyze grammar]

draupadī duḥkhasaṃyuktā netrāśrūṇi nirudhya ca |
preṣayantī śubhaṃ vākyantadovāca pativratā || 5 ||
[Analyze grammar]

draupadyuvāca |
vyāsopadiṣṭaṃ yadrājaṃstvayā kāryaṃ prayatnataḥ |
śubhaprado'stu te panthāśśaṃkaraśśaṃkarostu vai || 6 ||
[Analyze grammar]

te sarve cāvasaṃstatra visṛjyārjunamādarāt |
atyantaduḥkhamāpannā militvā pañca eva ca || 7 ||
[Analyze grammar]

sthitāstatra vadanti sma śrūyatāmṛṣisattama |
duḥkhepi priyasaṃgo vai na duḥkhāya prajāyate || 8 ||
[Analyze grammar]

viyoge dviguṇantasya duḥkhambhavati nityaśaḥ || |
tatra dhairyyadharasyāpi kathandhairyyambhavediha || 9 ||
[Analyze grammar]

nandīśvara uvāca |
kurvatastveva tadā duḥkhampāṇḍaveṣu munīśvaraḥ |
kṛpāsiṃdhuśca sa vyāsa ṛṣivaryyassamāgata || 10 ||
[Analyze grammar]

tantadā pāṇḍavāste vai natvā sampūjya cādarāt |
dattvāsanaṃ hi duḥkhāḍhyāḥ karau baddhvā vaco'bruvan || 11 ||
[Analyze grammar]

pāṇḍavā ūcuḥ |
śrūyatāmṛṣabhaśreṣṭha duḥkhadagdhā vayamprabho |
darśanante'dya samprāpya hyānandaṃ prāpnumo mune || 12 ||
[Analyze grammar]

kiyatkālaṃ vasātraiva duḥkhanāśāya naḥ prabho |
darśanāttava viprarṣessarvaṃ duḥkhaṃ vilīyate || 13 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktassa ṛṣiśreṣṭho nyavasattatsukhāya vai |
kathābhirvividhābhiśca tadduḥkhaṃ nodayaṃstadā || 14 ||
[Analyze grammar]

vārtāyāṃ kriyamāṇāyāntena vyāsena sanmune |
supraṇamya vinītātmā dharmarājo'bravīdidam || 15 ||
[Analyze grammar]

dharmarāja uvāca |
śṛṇu tvaṃ hi ṛṣiśreṣṭha duḥkhaśāntirmatā mama |
pṛcchāmi tvāṃ mahāprājña kathanīyantvayā prabho || 16 ||
[Analyze grammar]

īdṛśaṃ caiva duḥkhaṃ ca purā prāptaśca kaścana |
vayameva paraṃ duḥkhaṃ prāptā vai naiva kaścana || 17 ||
[Analyze grammar]

vyāsa uvāca |
rājñastu nalanāmno vai niṣadhādhipateḥ purā |
bhavadduḥkhādhikaṃ duḥkhaṃ jātantasya mahātmanaḥ || 18 ||
[Analyze grammar]

hariścandrasya nṛpaterjātaṃ duḥkhammahattaram |
akathyantadviśeṣeṇa paraśokāvahantathā || 19 ||
[Analyze grammar]

duḥkhamtathaiva vijñeyaṃ rāmasyāpyatha pāṇḍava |
yacchrutvā strīnarāṇāṃ ca bhavenmoho mahattaraḥ || 20 ||
[Analyze grammar]

tasmādvarṇayitunnaiva śakyate hi mayā punaḥ |
śarīraṃ duḥkharāśiṃ ca matvā tyājyantvayādhunā || 21 ||
[Analyze grammar]

yenedañca dhṛtantena vyāptameva na saṃśayaḥ |
prathamammātṛgarbhe vai janma duḥkhasya kāraṇam || 22 ||
[Analyze grammar]

kaumāre'pi mahāduḥkhaṃ bālalīlānusāri yat |
tatopi yauvane kāmānbhunjāno duḥkharūpiṇaḥ || 23 ||
[Analyze grammar]

gatāgatairdinānāṃ hi kāryabhārairanekaśaḥ |
āyuśca kṣīyate nityaṃ na jānāti ha tatpunaḥ || 24 ||
[Analyze grammar]

ante ca maraṇaṃ caiva mahāduḥkhamataḥ param |
nānānarakapīḍāśca bhujyaṃtejñairnaraissadā || 25 ||
[Analyze grammar]

tasmādidamasatyaṃ ca tvantu satyaṃ samācara |
yenaiva tuṣyate śambhustathā kāryaṃ nareṇa ca || 26 ||
[Analyze grammar]

nandīśvara uvāca |
evaṃ vividhavārtābhiḥ kālaniryāpaṇantadā |
cakruste bhrātaraḥ sarve manorathapathaiḥ punaḥ || 27 ||
[Analyze grammar]

arjunopi svayaṃ gacchandurgādriṣu dṛḍhavrataḥ |
yakṣaṃ labdhvā ca tenaiva dasyūnnighnannanekaśaḥ || 28 ||
[Analyze grammar]

manasā harṣasaṃyukto jagāmācalamuttamam |
tatra gatvā ca gaṃgāyāssamīpaṃ sundaraṃ sthalam || 29 ||
[Analyze grammar]

aśokakānanaṃ yatra tiṣṭhati svarga uttamaḥ |
tatra tasthau svayaṃ snātvā natvā ca gurumuttamam || 30 ||
[Analyze grammar]

yathopadiṣṭaṃ veṣādi tathā caivākarotsvayam |
indriyāṇyapakṛṣyādau manasā saṃsthito'bhavat || 31 ||
[Analyze grammar]

punaśca pārthivaṃ kṛtvā sundaraṃ samasūtrakam |
tadagre praṇidadhyau sa tejorāśimanuttamam || 32 ||
[Analyze grammar]

trikālaṃ caiva susnātaḥ pūjanaṃ vividhaṃ tadā |
cakāropāsanantatra harasya ca punaḥ punaḥ || 33 ||
[Analyze grammar]

tasyaiva śirasastejo nissṛtantaccarāstadā |
dṛṣṭvā bhayaṃ samāpannāḥ praviṣṭaśca kadā hyayam || 34 ||
[Analyze grammar]

punaste ca vicāryaivaṃ kathanīyaṃ biḍaujase |
ityuktvā tu gatāste vai śakrasyāntikamañjasā || 35 ||
[Analyze grammar]

carā ūcuḥ |
devo vā'tha ṛṣiścaiva sūryo vātha vibhāvasuḥ |
tapaścarati deveśa na jānīmo vane ca tam || 36 ||
[Analyze grammar]

tasyaiva tejasā dagdhā āgatāstava sannidhau |
niveditañcaritraṃ tatkriyatāmucitantu yat || 37 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktastaiścaraissarvaṃ jñātvā putracikīrṣitam |
sagotrapānvisṛjyaiva tatra gantuṃ mano dadhe || 38 ||
[Analyze grammar]

sa vṛddhabrāhmaṇo bhūtvā brahmacārī śacīpatiḥ |
jagāma tatra viprendra parīkṣārthaṃ hi tasya vai || 39 ||
[Analyze grammar]

tamāgatantadā dṛṣṭvākārṣītpūjāśca pāṇḍavaḥ |
sthitogre ca stutiṃ kṛtvā kvāyātosi vadādhunā || 40 ||
[Analyze grammar]

ityuktastena deveśo dhairyyārthantasya prītitaḥ |
parīkṣāgarvitaṃ vākyaṃ pāṇḍavantaṃ tato'bravīt || 41 ||
[Analyze grammar]

brāhmaṇa uvāca |
nave vayasi vai tāta kintapasyasi sāmpratam |
muktyarthaṃ vā jayārthaṃ kiṃ sarvathaitattapastava || 42 ||
[Analyze grammar]

nandīśvara uvāca |
iti pṛṣṭastadā tena sarvaṃ saṃveditampunaḥ |
tacchrutvā sa punarvākyamuvāca brāhmaṇastadā || 43 ||
[Analyze grammar]

brāhmaṇa uvāca |
yuktaṃ na kriyate vīra sukhaṃ prāptuṃ ca yattapaḥ |
kṣātradharmeṇa kriyate muktyarthaṃ kurusattama || 44 ||
[Analyze grammar]

indrastu sukhadātā vai muktidātā bhavenna hi |
tasmāttvaṃ sarvathā śreṣṭha kartumarhasi sattapaḥ |
nandīśvara uvāca |
idantadvacanaṃ śrutvā krodhaṃ cakre'rjunastadā |
pratyuvāca vinītātmā tadanādṛtya suvrataḥ || 46 ||
[Analyze grammar]

arjuna uvāca |
rājyārthaṃ na ca muktyartha kimarthaṃ bhāṣase tvidam |
vyāsasya vacanenaiva kriyate tapa īdṛśam || 47 ||
[Analyze grammar]

ito gaccha brahmacārinmā pātayitumicchasi |
prayojanaṃ kimatrāsti tava vai brahmacāriṇaḥ || 48 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktaḥ sa prasannobhūtsundaraṃ rūpamadbhutam |
svopaskaraṇasaṃyuktaṃ darśayāmāsa vai nijam || 49 ||
[Analyze grammar]

śakrarūpantadā dṛṣṭvā lajjitaścārjunastadā |
sa indrastaṃ samāśvāsya punareva vacobravīt || 50 ||
[Analyze grammar]

iṃdra uvāca |
varaṃ vṛṇīṣva he tāta dhanaṃjaya mahāmate |
yadicchasi manobhīṣṭannādeyaṃ vidyate tava || 51 ||
[Analyze grammar]

tacchrutvā śakravacanampratyuvācārjunastadā |
vijayandehi me tāta śatrukliṣṭasya sarvathā || 52 ||
[Analyze grammar]

śakra uvāca |
baliṣṭhāśśatravaste ca duryodhanapuraḥsarāḥ |
droṇo bhīmaśca karṇaśca sarve te durjayā dhuvam || 53 ||
[Analyze grammar]

aśvatthāmā droṇaputro raudroṃśo durjayo'ti saḥ |
mayā sādhyā bhaveyuste sarvathā svahitaṃ śṛṇu || 54 ||
[Analyze grammar]

etadvīra japaṃ kartuṃ na śaktaḥ kaścanādhunā |
vartate hi śivovaryastasmācchambhorjayo' dhunā || 55 ||
[Analyze grammar]

śaṃkaraḥ sarvalokeśaścarācarapatiḥ svarāṭ |
sarvaṃ kartuṃ samarthosti bhuktimuktiphalapradaḥ || 56 ||
[Analyze grammar]

ahaṃ manye ca brahmādyā viṣṇuḥ sarvavarapradaḥ |
anye jigīṣavo ye ca te sarve śivapūjakāḥ || 57 ||
[Analyze grammar]

adyaprabhṛti tanmantraṃ hitvā bhaktyā śivaṃ bhaja |
pārthivena vidhānena dhyānenaiva śivasya ca || 58 ||
[Analyze grammar]

upacārairanekaiśca sarvabhāvena bhārata |
siddhiḥ syādacalā tedya nātra kāryā vicāraṇā || 59 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktvā ca carānsarvānsamāhūyābravīdidam |
sāvadhānena vai stheyametatsaṃrakṣaṇe sadā || 60 ||
[Analyze grammar]

prabodhya svacarānindro'rjunasaṃrakṣaṇādikam |
vātsalyapūrṇahṛdayaḥ punarūce kapidhvajam || 61 ||
[Analyze grammar]

indra uvāca |
rājyaṃ tvayā pramādādvai na kartavyaṃ kadācana |
śreyase bhadra vidyeyaṃ bhavettava parantapa || 62 ||
[Analyze grammar]

dhairyaṃ dhārya sādhakena sarvathā rakṣakaḥ śivaḥ |
saṃpattīśca phalantulyaṃ dāsyate nātra saṃśayaḥ || 63 ||
[Analyze grammar]

nandīśvara uvāca |
iti dattvā varantasya bhāratasya sureśvaraḥ |
smarañchivapadāmbhojañjagāma bhavanaṃ svakam || 64 ||
[Analyze grammar]

arjunopi mahāvīrassupraṇamya sureśvaram |
tapastepe saṃyatātmā śivamuddiśya tadvidham || 65 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ kirātāvatāravarṇanaprasaṃge'rjunatapovarṇanaṃ nāmāṣṭatriṃśo'dhyāyaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 38

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: