Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātradivyāgame śrīpuruṣottama saṃhitāyāṃ |
caturthodhyāyaḥ |
ālayalakṣaṇamūrdhneṣṭakāvidhānam |
ālaya nirmāṇa vidhiḥ |
vasiṣṭhaḥ |
devālayapramāṇāni śvaṇudhvaṃmunisattamāḥ |
uttamaṃ prastarā dārūmadhyamaṃ ceṣṭakāsmṛtam. || 1 ||
[Analyze grammar]

ete ṣvekatame naiva kālaye dbhagavadgṛham |
prasdharavarṇa phala nirūpaṇaṃ |
prastharāṇāṃ ca varṇāni vakṣyāmi munipuṃgavāḥ. || 2 ||
[Analyze grammar]

raktavarṇaṃ ca saubhāgyaṃ pītavarṇaṃ mahābhayam |
dhūmravarṇaṃ vyādhirūpaṃ gauraṃ ca maraṇaṃ bhavet. || 3 ||
[Analyze grammar]

śvetavarṇaṃ bhave tpuṇyaṃ nīla māyuṣyavardhanam |
māṇikyaṃ mṛtyunāśaṃca ābhrakaṃmokṣadāyakam. || 4 ||
[Analyze grammar]

ciṃtāmaṇiśilā brahman kartu riṣṭaśubhaṃ bhavet |
pādenaliṃga nirṇaya vidhiḥ |
kurviṃdaṃ catu saubhāgyaṃ varṇānyetāni nirṇayaḥ. || 5 ||
[Analyze grammar]

puruṣaṃ tāḷanādaṃ ca veṇunādaṃ napuṃsakam |
ghaṃṭānādi priyatamā i tyete liṃganirṇayam. || 6 ||
[Analyze grammar]

diṃṇādiṣuyogyanāda nirūpaṇaṃ brāhmaṇā divarjāni |
ghaṃṭānādaṃ ca biṃbānāṃ pīṭhānāṃ veṇunādakam |
tāḷaṃ devālayānāṃ ca śilāsu krama īritaḥ. || 7 ||
[Analyze grammar]

śvetaṃ dvijātivarṇaśca raktaṃ kṣatriyavarṇakam |
pītaṃ vaiśya midaṃvarṇa mitarān śūdravarṇakān || 8 ||
[Analyze grammar]

saṃgṛhyatu śilā sūktāśśilpinaṃ pūjaye tsudhīḥ |
aṃgulādimāna vidhiḥ |
madhyamāṃguḷimadhyaṃ ca aṃguṣṭhavalayārdhakam. || 9 ||
[Analyze grammar]

yavatrayāṇāṃ mānaṃ ca aṃguḷasya pramāṇataḥ |
aṃguḷairdvādaśairyuktastāla i tyabhidhīyate. || 10 ||
[Analyze grammar]

garbhālayaṃ |
ida metena tālena dviguṇaṃ hasta mucyate |
aṣṭādaśakaraiḥ kāryaṃ garbhāyāmaṃ ca vissṛtiḥ. || 11 ||
[Analyze grammar]

madhyamaṃ daśabhirhasai radhamaṃpaṃcahastakam |
upānahādipaṃcāṃga madhiṣṭhānaṃ prākalbayaॆt. || 12 ||
[Analyze grammar]

paṃcahastā caturhastā dvihastāvā yathecchayā |
daṃḍastadardhaṃ pādonaṃtasyotsredhaṃ samīritam. || 13 ||
[Analyze grammar]

adhiṣṭhāne kṛte tasmin staṃbha maṃta rvivarjayaॆt |
ekadvitricaturhastaiḥkramaśovardhitā bhavet. || 14 ||
[Analyze grammar]

maṃdirasya mahānāsā saktisālasamucchrayaḥ |
upapīṭhasamāyuktāsālo daṃḍa strīrusyate. || 15 ||
[Analyze grammar]

kalpanīyaṃ prayatnena tadaṃga syārdha maṃṭapam |
grīvāgratulito vāsyāt pratisammitayevavā. || 16 ||
[Analyze grammar]

vicchinnā saṃtare teṣāṃ sālānā mucchrayaṃ viduḥ |
etadgarbhagṛhaṃproktaṃ puratassyārdhamaṃṭapam. || 17 ||
[Analyze grammar]

ardhamaṃṭapam |
paṃcahastaṃ caturhastaṃ kāraye dardhamaṃṭapam |
hīne'rthemaṃṭapedhāmnaḥpārśvābhyāṃnirgamastataḥ. || 18 ||
[Analyze grammar]

āgrataḥ pṛṣṭato vāpi bhavetāṃ pārśvavartmani |
samucchritaṃ pratisamaṃ adhikaṃ vāyadhecchayā. || 19 ||
[Analyze grammar]

tāva dvistārayuktā śca diguṇaṃ cobhayo rbhavet |
sopānaṃ syātsamuddiṣṭamaṃtaścāṃtaścanirgamaḥ. || 20 ||
[Analyze grammar]

sopānapaṅtkayaḥ kāryā ṣṣaḍaṃguḷasamucchrayāḥ |
caṃḍaścaiva pracaṃḍaśca kalpayeddvārapārmvayoḥ. || 21 ||
[Analyze grammar]

nṛtta maṃṭapam |
tadagre maṃṭapaṃ kuryāt nṛtyārthaṃ dvijasattamāḥ |
ṣaṭṭriṃśastaṃbhasaṃyuktaṃ ṣoḍaśastaṃbha mevavā. || 22 ||
[Analyze grammar]

samucchritaṃ pratisamaṃ adhikaṃ vā yathecchayā |
ekadvitricatuḥpaṃcahastai rmuttārdhamaṃṭapam. || 23 ||
[Analyze grammar]

sāṃtarāḷaṃ samuddiṣṭaṃ pārśvābhyā madha nirgamaḥ |
sopānapaṅtayaḥ kāryāḥ pārśvayorubhayorapi. || 24 ||
[Analyze grammar]

tāva dvistārayuktā śca dviguṇa ścobhayaṃ bhavet |
sopānapaṅtkayohasti hastaṃ kuryāsthaviyasaḥ. || 25 ||
[Analyze grammar]

yadvā rathāṃgaṃ kurvīta siṃhavyāḷa ma thāpiva |
aṃtarāvaraṇaṃ kuryāt nṛttamaṃṭapamadhyataḥ. || 26 ||
[Analyze grammar]

dvāraṃ vā tāyanaṃ vāpi bhittibaṃdhaṃ na jātuvā |
kulakṣayo vināśaṃca vyāthi rvā bhittibaṃdhane. || 27 ||
[Analyze grammar]

yadvārdhamaṃṭapā dardha sapādaṃ pāda meva vā |
tattulyāvāṃtarāḷaṃ tu aṃtarāḷāya taṃ bhavet. || 28 ||
[Analyze grammar]

vistāraṃ hrāsayettatta aṃtarāḷasya pārśvayoḥ |
hastaṃ tāḷaṃtadhardhaṃvāhrāsayetpārśvayorapi. || 29 ||
[Analyze grammar]

yugmastaṃbhasamāyukta stathābaṃdha mathāpi vā |
lāṃgalaṃ vā prakurvīta ubhayaṃ vā vinā bhavet. || 30 ||
[Analyze grammar]

caturaśraṃ vā yataṃ vā caturdvāraṃ caturdiśam |
vātāyanaṃ sayugmaṃtunakuryādbhittibaṃdhanam. || 31 ||
[Analyze grammar]

aṃtarāvaraṇasyāṃta rbhahi ryobhayapārśvayoḥ |
kalpaye cchilpaśāstrajño garuḍāḥ kkoṇabhūmiṣu. || 32 ||
[Analyze grammar]

ha stabaṃdhaṃ tadūrdhvaṃtu agrenaikaṃprakalpayet |
prākāra maṃṭapāni |
prākāreṣu ca sarveṣu maṃṭapāni samaṃtataḥ. || 33 ||
[Analyze grammar]

dvāviṃśatidhanurmānaṃ maṃṭapaṃ cottamaṃ bhavet |
aṣṭādaśadhanurmānaṃ maṃṭapaṃ madhyamaṃ bhavet. || 34 ||
[Analyze grammar]

adhamaṃ dvādaśadhanu rmaṃṭapaṃ paricakṣate |
āsthānī maṃṭapaṃ |
pūrvoktasaptasaṃkhyā vābhavedāsthāna maṃṭapam. || 35 ||
[Analyze grammar]

uttamaṃ daśabhirhastairmadhyamaṃ cāṣṭa hastakaiḥ |
ṣaḍbhistamadhamaṃviṃdyāt kṣutraṃhastatrayāyutam. || 36 ||
[Analyze grammar]

dakṣiṇottarayoḥpṛṣṭhe bhittiyasyuḥ prakalpitāḥ |
staṃbhāṣṭakayutaṃ tatrasopānaṃ parikalpayet. || 37 ||
[Analyze grammar]

dīrghaśālā madhaḥkuryāt maṃṭapaṃ caiva kārayet |
maṃṭapāḥ prāṅmukhāssarve sarvāvaraṇa saṃsthitāḥ || 38 ||
[Analyze grammar]

āsthāna maṃṭapānsarvān prakuryātsarvatomukhān |
somasūtraṃ |
śūdraḥpratiṣṭhitaṃ kuryāt somasūtrasyalakṣaṇam. || 39 ||
[Analyze grammar]

pādavedyāṃ śilāyāṃ ca makarāsana mācaret |
vaiśyaḥkapota vedyāṃca kuryādgajamukhākṛtiḥ || 40 ||
[Analyze grammar]

kṣatriyaḥ paṭṭikāyāṃca mṛgādhipaśirākṛtiḥ |
dvijodvipaṭṭikāyāṃca kuryādgomukhavaddvijāḥ. || 41 ||
[Analyze grammar]

garbhālaya dvārabhedena phalabheda nirūpaṇaṃ |
evaṃ garbhagṛhāyāmaṃ tasya dvāraṃ vidhīyate |
prāgdvāraṃ śubhadaṃ proktaṃ dakṣiṇe puṣṭivardhanam. || 42 ||
[Analyze grammar]

paścime vijayaṃ caiva dhanadaṃ cottaraṃ bhavet |
uttuṃgaṃ navatālaiśca vistṛtiḥ paṃcabhirbhavet. || 43 ||
[Analyze grammar]

vimānāni ca bhidyaṃte talādhiṣṭhānabhedataḥ |
prāsāda lakṣaṇaṃ |
prāsādaṃ paṃcadhā bhedaṃ nāgaraṃ drāviḍaṃ tathā. || 44 ||
[Analyze grammar]

vṛttaṃ vṛttāyataṃ caiva vesaraṃca prakīrtitāḥ |
nāgaraṃ |
sarvadiṅnāsikākāraṃ kūṭaśālāsamanvitam. || 45 ||
[Analyze grammar]

ādyeca caturaśraṃtu cāgre vṛttāyataṃ yadi |
nāgalaṃ tatsamākhyātaṃ drāviḍaṃ cādhunocyate. || 46 ||
[Analyze grammar]

drāviḍaṃ |
pādādisthūpiparyaṃtaṃ caturaśraṃ prakalpayet |
ṣaḍaśramadhavākuryātyuktaṃtaddrāviḍaṃbhavet. || 47 ||
[Analyze grammar]

vesaraṃ |
pādādica śiroṃtaṃ tu vṛttaṃ vṛttāyataṃ tu vā |
vesarākhyamiti prāktaṃ maṃdireṣu yathākramam. || 48 ||
[Analyze grammar]

kūṭaśālāsamāyuktaṃ sarvadiṅmāsikāyutam |
kaṃṭhordhvatalavistīrṇaṃ vesaraṃ maṃdiraṃ smṛtam. || 49 ||
[Analyze grammar]

sarvato nirgamaṃ |
podaprabhṛtisthūpyaṃtaṃ aṣṭāśraṃ dvāvaśāśrakam |
yatkūṭaśālārahitaṃ sarvato nirgama ssmṛtaḥ. || 50 ||
[Analyze grammar]

mūrdheṣṭakāvidhiḥ |
mūrdheṣṭakāvidhiṃ brahman śṛṇuvakṣyāmi sāṃpratam |
ālayasya purobhāge kāraye dyāgamaṃṭapam. || 51 ||
[Analyze grammar]

vedikāṃ kāraye nmadhye ekadvitrisuhastakam |
sarvālaṃkāra saṃyuktaṃ toraṇairupaśobhitam. || 52 ||
[Analyze grammar]

sādhitāḥpūrvarātrau cacatvāraḥ prastareṣṭakāḥ |
śilādoṣavimuktāsyuḥ supakvāmṛṇmayā dhavā. || 53 ||
[Analyze grammar]

paṃcagavyena saṃprokṣya paristīrya kuśai stathā |
puṇyāhaṃvācayi tvādhaprokṣayeccakuśāṃbubhiḥ || 54 ||
[Analyze grammar]

kautukaṃ baṃdhaye ttatra mūlamaṃtreṇa maṃtravit |
pratyekaṃ vastramāsādya sthāpayettu tadagrataḥ. || 55 ||
[Analyze grammar]

sādayetkalaśānpaścāt savastrān sāsidhānakān |
paṃcakuṃbhā nvinikṣiṣya madhye kaṃbhaṃtu vinyaneta. || 56 ||
[Analyze grammar]

gaṃdhodakena saṃpūrṇaṃkuśai raśvaddhapallavaiḥ |
mūlamaṃtreṇa kuṃbhāstusādayetsādhakottamaḥ || 57 ||
[Analyze grammar]

kumudaḥ kumudākṣaśca puṃḍarī kodha vāmanaḥ |
śaṃkhukarṇa ssarpanetra ssumukhaḥ ssupratiṣṭhitaḥ || 58 ||
[Analyze grammar]

paritaḥ kalaśā nyaṣṭau pūjaye ddeśikottamaḥ |
vārāhaṃnārasiṃhaṃca śrīdharaṃhayaśīrṣakam. || 59 ||
[Analyze grammar]

jāmadagnyaṃ ca rāmaṃca vāmanaṃ vāsudevakam |
evaṃ vidyeśvarāḥproktāḥkramātkuṃbheṣu pūjayet. || 60 ||
[Analyze grammar]

sakūrcaṃsādhaye dvidvān sarvālaṃkārasaṃyutam |
ārabheta tato homaṃ vedīpārśvetu deśikaḥ. || 61 ||
[Analyze grammar]

dikṣvaṣṭāsu tathādhāmmi śāṃtihomaṃ pravartayet |
vedapārāyaṇai ssārthaṃ paṭhadbhiśśākunaṃ prati. || 62 ||
[Analyze grammar]

ṛgvedaṃ pūrvadigbhāge yajurvedaṃ tu dakṣiṇe |
paścime sāmavedaṃ tu adharvaṃcottare tathā. || 63 ||
[Analyze grammar]

jūhuyā tsamidhājyena caruṇā payasā tadhā |
aṣṭottaraśataṃ hutvā samidhājyaiḥ pṛthakpṛthak. || 64 ||
[Analyze grammar]

saṃpātādyaṃgṛhītvātupūrṇāhuti mathācaret |
rātriśeṣaṃ vyatikamya kṛtasnānaḥ kṛtāhnikaḥ. || 65 ||
[Analyze grammar]

pūrvava tpūjaye tkuṃbhān gaṃdhapuṣpādhibhistataḥ |
pradīpaye ddhūpadīpai rarcaye ddeśikāttamaḥ. || 66 ||
[Analyze grammar]

balidānaṃ prakurvīta yathāva danupūrvaśaḥ |
ācāryo takṣakai ssārdhaṃ yajamānasamanvitaḥ. || 67 ||
[Analyze grammar]

dhāmapradakṣiṇaṃ kuryādvedaghoṣasamanvitaḥ |
āropayeccha tāssarvāḥ vimānasyoparisthale. || 68 ||
[Analyze grammar]

puṇyāhaṃ vācaye ttatra ṛtvigbhissaha deśikaḥ |
murtheṣṭakānāmādhātāprāṅmukhastunamāhitaḥ. || 69 ||
[Analyze grammar]

dhyāyannārāyaṇaṃ devaṃ hṛtpadmepraṇavaṃjapet |
adadyādiṣṭakā ssarvāḥ pūrvādikramamāśritaḥ. || 70 ||
[Analyze grammar]

praṇamya daṃḍava dhbhūmau yajamāno guruṃ punaḥ |
vastraiśca dhanadhānyaiśca gobhūmikanakaistadhā. || 71 ||
[Analyze grammar]

paṃcāṃga bhūṣaṇaṃ dadyāddāsīdāsāṃ stadhaiva ca |
toṣaye drathakārāṃśca vastrānna dhanadhānyakaiḥ || 72 ||
[Analyze grammar]

sthūpikākīlavidhiḥ |
stūpikākīla madhunā vakṣyāmi kamalānana |
lohajaṃ dārujaṃ dā pi sthūpikākīla miṣyate. || 73 ||
[Analyze grammar]

vimānakaṃṭhatulita matyarthaṃ dviguṇaṃ tu vā |
yugmaṃ syāsthūpikākīla mapunarbhava kāṃkṣiṇaḥ. || 74 ||
[Analyze grammar]

ita reṣā mayugmaṃ syāt sthūpikākīlālpanam |
pradoṣe samaruprāpte gartaṃ kuryāttu sthūpike. || 75 ||
[Analyze grammar]

vṛttaṃ vā caturaśraṃ dā kārayedgarta muttamam |
puṇyāhaṃ vāṃcayedgarte navaratnāni vinyaset. || 76 ||
[Analyze grammar]

kṣiptvāgarte tata sthūpiṃ pāṅmukho mūlavidyayā |
ācārya sthsāpaye sthūpīṃ paṃcāgākalpabhūṣitam. || 77 ||
[Analyze grammar]

sudhayā sthūpikākīlaṃ dṛḍhaṃ kuryā danaṃtaram |
śikhākuṃbhasthāpanaṃ |
śikhākuṃbhaṃ suvarṇaṃ vā rājitaṃ tāmrame vavā. || 78 ||
[Analyze grammar]

paittaḷaṃ mṛṇmayaṃ vāpi sthāpaye ttakṣaṇeśubhe |
śikhākuṃbhasya śirasi sthāpaye dviṣṇucakrakam. || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 4

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: