Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrī pāṃcarātradivyāgame śrīpuruṣottama saṃhitāyāṃ |
paṃcamodhyāyaḥ |
śilāsaṃgrahaṇavidhiḥ |
pratimā lakṣaṇa |
brahmauvāca |
śravaṇārthaṃ brahma praśnaḥ |
bhagavan devadeveśa pratimālakṣaṇaṃ mama |
suvistaraṃ yathā brūhi śrotu micchāmitatvataḥ || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
śrīphagavatprati vacanaṃ beṃba nirmāṇāvasara nirūpaṇaṃ |
pratimāṃ kāraye tpūrvaṃ sādhaka ssusamāhitaḥ |
surūpāṃ lakṣaṇopetāṃ devadevasya śārṅgiṇaḥ. || 2 ||
[Analyze grammar]

tasyāṃ jīvaṃ samāropya samārādhya na sīdati |
nirākāre tu deveśe cittaṃ na ramate yataḥ. || 3 ||
[Analyze grammar]

vigrahārādhana viśeṣaḥ |
tasmā dākārava tpūrvaṃ lakṣaṇaṃ kṛdvicakṣaṇaḥ |
ciṃtayan satataṃtaṃcacittasthairyamavāpnuyāt. || 4 ||
[Analyze grammar]

sthire cetasi tatraiha kleśahāni mavāpnuyāt |
kṣīṇakleśastu puruṣaḥ paraṃ nirvāṇa mṛcchati. || 5 ||
[Analyze grammar]

virakti mūlatāṃ yāti tasmā darcāṃ kṛte sati |
tasmā darcāṃ prakurvīta vittasālaṃbanāya vai. || 6 ||
[Analyze grammar]

pratimādravya bhedaḥ |
ratnaṃ lohaṃ śilā mṛcca dāruspaṭika meva ca |
saddravyāṇi praśastāni pratimākaraṇedvija. || 7 ||
[Analyze grammar]

śilāsaṃgrahaḥ śilāsaṃgrahaṇa sthalanirdeśaḥ |
prathamaṃ tu śilāṃ vakṣye yeṣu śaileṣu dṛśyate |
hemakūṭaśca niṣadho himavānnīlaparvataḥ. || 8 ||
[Analyze grammar]

maṃdaro mālyavāṃ ścaiva trikūṭo malayācalaḥ |
gaṃdhamādana meru śca da śaite sarvatottamāḥ. || 9 ||
[Analyze grammar]

eteṣu pratimā grāhyā tadalābhe śilāṃ śṛṇu |
bhūgatāyā śilā grāhyā tadalābhe śilāṃ śṛṇu. || 10 ||
[Analyze grammar]

girau ca citrakūṭākhye raivatākhye mahāgirau |
siṃhācale citrakūṭe veṃgaṭedardu retathā. || 11 ||
[Analyze grammar]

tathāśvetagirau grāhyā tadalābhe śilāṃ śṛṇu |
bhūgata śilābheda kathanaṃ |
bhūgatā yāśilāproktāstāsāṃvakṣyāmilakṣaṇam || 12 ||
[Analyze grammar]

vāruṇecaiva māheṃdrī āgneyī vāyavī tathā |
catasrastu śilāḥ proktāstāsāṃ lakṣaṇa mucyate. || 13 ||
[Analyze grammar]

vāruṇī |
yā puṣpavana saṃkīrṇā jalāśayasamāvṛtā |
sākṣitī vāruṇī jñeyā tatratyā kāmadā śilā. || 14 ||
[Analyze grammar]

māheṃdrī |
yasyāṃ cottarata syoyaṃ vrīhikṣetraṃ tu dakṣiṇe |
paścime kṣīravṛkṣāśca sā māheṃdrīti kirtitā. || 15 ||
[Analyze grammar]

āgneyī |
pālāśakhadirāśvadtha kāśmīraḥ pūrvadakṣiṇaḥ |
tiṃtriṇyāścakapotāścagṛddhrāścaivatu vāyasāḥ || 16 ||
[Analyze grammar]

balāhakā bakāścaiva dṛśyaṃteyatra saṃtatam |
āgneyīsākṣitījñeyātatradāḥ kāmadāśśilāḥ. || 17 ||
[Analyze grammar]

vāyavī |
toya maṃtargataṃ svalpaṃ khanane yatra dṛśyate |
pilu śleṣmātakākīrṇa snudvibhītakasaṃyutā. || 18 ||
[Analyze grammar]

tṛṇodakavihīnā ca śarkarotkara saṃyutā |
sṛgālāyatra dṛśyaṃte tathaiva mṛgatṛṣṇakāḥ || 19 ||
[Analyze grammar]

vāyavī sākṣitijñeyā śilātatratu varjitā |
varjarīya sthalāni |
naditire kūpataṭe pūtibhūmau catuṣpade. || 20 ||
[Analyze grammar]

valmīke pitṛbhūvau ca lavaṇodaka saṃkule |
āmedhyabhūmau śabara caṃḍālādiniṣevite. || 21 ||
[Analyze grammar]

devālayasamīpe ca tapte vā tātapādibhiḥ |
deśe varjā śśilāssarvāḥ gṛhītāce danarthatā. || 22 ||
[Analyze grammar]

grāhyapradeśāni |
puṇyakṣetreśubhe deśe brahma vṛkṣaniraṃtare |
kuśakāśodakayute mṛgaiḥkṛṣṇairniṣevite. || 23 ||
[Analyze grammar]

padmotpalasamākīrṇa vrīhikṣetraniraṃtare |
hiṃtālapūgapunnāga nārikeḷasamanvite. || 24 ||
[Analyze grammar]

tapasvijanasaṃbaṃdhe deśe grāhyāśśilā ssadā |
varjanīyaṃ vidi tvaivaṃ guṇadoṣau nirūpya ca. || 25 ||
[Analyze grammar]

deśabhedāṃśca bhūbhedān liṃgabhedān stadhaivaca |
tyājyaśilā saṃgrahe pratyavāyaḥ |
jñātvaivaṃ lakṣaṇairyuktāṃgṛhṇīyācchubhadāṃśilām. || 26 ||
[Analyze grammar]

varjitābhi śśilābhiryaḥ pratimān lobhamohitaḥ |
kuryā dvākāraye dvāpibhave tasyābhikārakam. || 27 ||
[Analyze grammar]

śilāyāṃbrāhmaṇādi jātibhedāḥ tallakṣaṇāśca |
śilāścaturvidhā brahman varṇabhedaiśśilādibhiḥ |
brāhmaṇasya śilāśubhrākṣatriyasyatupāṭalā. || 28 ||
[Analyze grammar]

pītā vaiśya sya śūdrasya kṛṣṇā mukhyāyathoditā |
brāhmaṇasya śilā strīsrastisrorājñastathaivaca. || 29 ||
[Analyze grammar]

vaiśyasya dveca vijñeyā śūdra syākā prakīrtitā |
śilāsaṃgrahe kāla viniyamanam śilā saṃgrahaṇa vidhiḥ |
praśastaṃ sarvamāseṣu śilā saṃgrahaṇaṃ dvija. || 30 ||
[Analyze grammar]

śakunādinimittānāṃ anukūlena cānvitaḥ |
rathakāreṇa sahitā sthapatīnāṃ gaṇaissahā. || 31 ||
[Analyze grammar]

brāhmaṇān bhojayitvātukṛtvāṃ tesvastivācakam |
nirgata stu śilāṃ paśyaॆt tadā prabhrṛti nityaśaḥ. || 32 ||
[Analyze grammar]

aṃkurārpaṇa kuṃbha sthāpanādi |
śilāsaṃgrahaṇe deśe kāraye nmahatīṃ prapām |
kṛtvāṃkurārpaṇaṃtatrabrahmacārīhaviṣyabhuk. || 33 ||
[Analyze grammar]

ācāryo yajamānena sārthaṃ tatra vicakṣaṇaḥ |
kuṃbhaṃ saṃsthāpayettatramūlamaṃtreṇa sādhakaḥ. || 34 ||
[Analyze grammar]

āvāhayettato devaṃ mūrtimaṃtreṇa sarvagam |
pūṇyāhaṃvācayitpātu cakramudrāṃpradarśayet. || 35 ||
[Analyze grammar]

mahāmudrāṃ pradarśyādha praṇamyāṃjalimudrayā |
śilāyāṃmaṃḍalīkṛtvātatraviṣṇuṃ mudārcayet. || 36 ||
[Analyze grammar]

kartu micchati yāṃ mūrtiṃ tanmaṃtreṇa samarcayet |
arcayitvātudigdaivān bhutānkrūrabhaliṃkṣipet. || 37 ||
[Analyze grammar]

balipradānam |
palalaṃ rajanīcūrṇaṃ salājaṃ dadhisaktu ca |
bhūtaṃ krūra mitiproktaṃ taina bhūtabaliṃharet. || 38 ||
[Analyze grammar]

homaṃ |
homaṃ kuryā ccaturdikṣu kuṃḍe vā sthaṃḍilepi vā |
palāśasamidhaṃ puṣpaṃ phala mājyaṃ sapallavam. || 39 ||
[Analyze grammar]

juhuyā nmūlamaṃtreṇa vṛthagaṣṭottaraṃ śatam |
caruṇā ca nṛsūktena pṛthakkuṃḍa catuṣṭayam. || 40 ||
[Analyze grammar]

nakuṃḍe juhuyā ttatra sarpaṣā vanadevatāḥ |
pārṣadā naṃḍaśailāṃ śca taṭaśṛṃgāni jharjarān. || 41 ||
[Analyze grammar]

samudrāṃśca tathā vṛkṣānoṣadhīśca vanaspatīḥ |
jarāyujā naṃḍajāṃśca svedajānudbhidastathā. || 42 ||
[Analyze grammar]

tathā sarvāṇi bhūtāni maṃttraistaddevatāpadaiḥ |
svāhaṃtairjuhu yātpaścā ddunedvyāhṛtibhistathā. || 43 ||
[Analyze grammar]

svapnārthaśayanaṃ |
svapnādhivatimaṃtreṇa pṛthagaṣṭottaraṃ śatam |
pūrṇāhutyaṃta makhilaṃ kṛtvākarma vicakṣaṇaḥ || 44 ||
[Analyze grammar]

upoṣya dharbhaśayyāyāṃ prabhāte ca jiteṃdriyaḥ |
ācāryassusthilobhūtvāimaṃmaṃtramudīrayaॆt. || 45 ||
[Analyze grammar]

oṃnamaḥ ssarvalokāya viṣṇave prabhaviṣṇave |
viśvāya viśvarūpāya svapnādhipataye samaḥ || 46 ||
[Analyze grammar]

śata maṣṭottaraṃ maṃtraṃ imaṃ japtyā svape dbudhaḥ |
suptvā svapne tata śśailaṃyadivaśyetsamujvalam. || 47 ||
[Analyze grammar]

pravṛddhaśikharaṃ tatra kāṃcanadrumabhūṣitam |
phalapuṣpasamāyuktaṃ rūpetvaṃ śailajairdrumaiḥ. || 48 ||
[Analyze grammar]

evaṃbhūte yadi svapnaṃ pratimā śobhanā bhavet |
prāta retu śilāgrāhyā śāṃtiṃ kuryādadarmane. || 49 ||
[Analyze grammar]

śīlāṃ muhūrte saṃpaśyet śobhane deśikottamaḥ |
yakṣāḥpiśācā nāgādyāyatra tiṣṭhaṃti nityaśaḥ. || 50 ||
[Analyze grammar]

sarvete pyapagacchaṃtu sannidhattāṃ sadā hariḥ |
ityuktvā maṃtrasaṃsiddhāsiddhārthān tatra nikṣipet. || 51 ||
[Analyze grammar]

tena maṃtreṇa bhūtebhyaḥ pratyāśaṃ nikṣipedbalim |
puṇyāhaṃvācayitvātu pauruṣeṇa śilāṃspṛśet. || 52 ||
[Analyze grammar]

mūlamaṃtreṇa datvārghyaṃ japedaṣṭottaraṃ śatam |
sūtrapātādīni |
biṃbasya cānurūpeṇa pātaye tsūtramabjaja. || 53 ||
[Analyze grammar]

śilāṃ saṃsthāpayet sthitvā rathakārasya śāsanāt |
grīvabhedena phalabhedaḥ |
dakṣiṇottara māyāmaṃ tathā vaipūrvapaścimam. || 54 ||
[Analyze grammar]

uttare dakṣiṇagrīvā pūrvagrīvā jayapradā |
śrīkarī paśmimagrīvā kartrurbhavati nityaśaḥ || 55 ||
[Analyze grammar]

pūṣṭidā cottaragrīvā koṇagrīvātu varjitā |
mūlabhāgaśilā yātu upariṣṭhā dbhavetsadā. || 56 ||
[Analyze grammar]

adhasthā cche cchirobhāgo vipatyo netra daṃṣṭrayoḥ |
mahākuṃbhasthatoyenasnāpayetsaṃbhṛtāṃśilām. || 57 ||
[Analyze grammar]

mahākuṃbha snapanādi |
svarṇagobhūtilāṃdatvā śāṃtihomaṃ samācaret |
utpāṭyamānedṛśyaṃtesphuliṃgā yatracāgnivat. || 58 ||
[Analyze grammar]

nādenavarcanīyaśilā nirūpaṇaṃ |
nādaśca kāṃsyaghaṃṭāca etacchinhāni varjayet |
kāṃsya vanmadhyabhāgetumūle vaikāṃsyatāḍane. || 59 ||
[Analyze grammar]

nādenaliṃga nirūpaṇaṃ |
dhpaniryasyā śsilāyāstu sapumā nitikīrtitaḥ |
nyūna stasmā dhvaneḥkiṃcicchedane yatrasā ramā. || 60 ||
[Analyze grammar]

śīlānādavihīnaṃtu napuṃsaka mudāhṛtam |
strīpunnapuṃsaka śilānāmupayogāni garbhavatīśilāvarjanīyāṃ garbhaparīkṣā |
pulliṃge pratimā proktā strīliṃge pādapīṭhikā. || 61 ||
[Analyze grammar]

napuṃsakaśilāyāṃtu ratnanyāsa mudāhṛtam |
garbhavatyaṃ śilā varjāgarbhāccāṃtarvyavasthitāḥ. || 62 ||
[Analyze grammar]

tasmādgarbhaṃ parīkṣyeta cchedane bhedane pivā |
navanītaṃ mahiṣajaṃ śṛṃgameṣasya cūrṇitam. || 63 ||
[Analyze grammar]

cūrṇaṃ ca kuraviṃdasya saṃpeṣya payasā gavām |
śilāyāṃ sarvato liṃpedgarbhavyaktistato bhavet. || 64 ||
[Analyze grammar]

maṃḍalā yatra dṛśyaṃte tatra garbhaṃ vinikṣipet |
māṃjiṣṭhavarṇasadṛśe maṃḍale darduro bhavet. || 65 ||
[Analyze grammar]

pītake maṃḍalegodhā kṛṣṇekṛṣṇāhi reva ca |
kapile mūṣikā proktākṛkalānastuvāruṇi. || 66 ||
[Analyze grammar]

guḍavarṇaॆtu pāṣāṇaḥ taṃḍule gṛhagauḷikā |
aṃbhaḥkṛpāṇasadṛśe vālukāpadmasannibhe. || 67 ||
[Analyze grammar]

vicittevṛścikaṃjñeyaḥ nīle vīte pataṃgakaḥ |
madhuvarṇetu khadyaॊto maṃḍale nirdiśe dbudhaḥ. || 68 ||
[Analyze grammar]

garbhabhedaphalāni |
dardureśyā danārogyaṃ godhāyā durbhayobhavet |
viṣeṇa mriyyate sarpiranapatyastumūṣake. || 69 ||
[Analyze grammar]

kṛkalāse tu cālpāyuḥ pāṣāṇe śaninā hataḥ |
gauḷikāyāṃ dhanāpāyo jalevai garbhanāśanam. || 70 ||
[Analyze grammar]

śikate tu jalāpāyaḥ vṛścike kalahastathā |
śalabhe rāṣṭhranāśasvāt khadyotetu kulakṣayam. || 71 ||
[Analyze grammar]

tasmādyatnā tparīkṣyeta garphaṃ nitya mataṃdritaḥ |
garbhiṇī śilāsaṃgrahe pratyavāyaḥ |
garbhayuktāṃśilāṃmohātpratimāṃkriyateyadi. || 72 ||
[Analyze grammar]

tanmaṃḍalādhipo rājā kāraka stāpaka stathā |
nīmilitā bhavaṃ tyete tasmādgarbhaṃ parīkṣayet. || 73 ||
[Analyze grammar]

śrīyādibiṃbanirmāṇa viṣaye śilā saṃgralaṇe viśeṣaḥ |
devināṃ ca ramādīnāṃ nirmāṇe strīśilā varā |
puṃśśilā pādapīṭhaṃ syā dratnanyāsonapuṃsake. || 74 ||
[Analyze grammar]

devī biṃbavinirmāṇe kuṃbhamadhye vicakṣaṇaḥ |
āvāhya mūlamaṃtreṇaśriyaṃ trailokyamātaram. || 75 ||
[Analyze grammar]

homādi pūrvavatkuryāt śrīsūktena tu sādhāḥ |
astriyā śilayā devī nirmitā ce tpramādataḥ. || 76 ||
[Analyze grammar]

lobhayuktena marasā sa nāśa madhigacchati |
parivāra śilāsaṃgrahaḥ |
tatraiva deśe saṃgrāhy parivāraśilā śśubhāḥ. || 77 ||
[Analyze grammar]

śilāsaṃgrahaṇaṃ teṣāṃ kuryānmaṃtrairyadhā kramam |
ācāryadacakṣiṇāṃ datyāt yathāvibhavavistaram. || 78 ||
[Analyze grammar]

śilāṃ gṛhitvātāṃyatnā dāropya śakaṭādiṣu |
nītvā dhāmni sthapatayo rathakāramatānugāḥ. || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 5

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: