Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrī pāṃcarātradivyāgame śrīpuruṣottama saṃhitāyāṃ |
paṃcamodhyāyaḥ |
śilāsaṃgrahaṇavidhiḥ |
pratimā lakṣaṇa |
brahmauvāca |
śravaṇārthaṃ brahma praśnaḥ |
bhagavan devadeveśa pratimālakṣaṇaṃ mama |
suvistaraṃ yathā brūhi śrotu micchāmitatvataḥ || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
śrīphagavatprati vacanaṃ beṃba nirmāṇāvasara nirūpaṇaṃ |
pratimāṃ kāraye tpūrvaṃ sādhaka ssusamāhitaḥ |
surūpāṃ lakṣaṇopetāṃ devadevasya śārṅgiṇaḥ. || 2 ||
[Analyze grammar]

tasyāṃ jīvaṃ samāropya samārādhya na sīdati |
nirākāre tu deveśe cittaṃ na ramate yataḥ. || 3 ||
[Analyze grammar]

vigrahārādhana viśeṣaḥ |
tasmā dākārava tpūrvaṃ lakṣaṇaṃ kṛdvicakṣaṇaḥ |
ciṃtayan satataṃtaṃcacittasthairyamavāpnuyāt. || 4 ||
[Analyze grammar]

sthire cetasi tatraiha kleśahāni mavāpnuyāt |
kṣīṇakleśastu puruṣaḥ paraṃ nirvāṇa mṛcchati. || 5 ||
[Analyze grammar]

virakti mūlatāṃ yāti tasmā darcāṃ kṛte sati |
tasmā darcāṃ prakurvīta vittasālaṃbanāya vai. || 6 ||
[Analyze grammar]

pratimādravya bhedaḥ |
ratnaṃ lohaṃ śilā mṛcca dāruspaṭika meva ca |
saddravyāṇi praśastāni pratimākaraṇedvija. || 7 ||
[Analyze grammar]

śilāsaṃgrahaḥ śilāsaṃgrahaṇa sthalanirdeśaḥ |
prathamaṃ tu śilāṃ vakṣye yeṣu śaileṣu dṛśyate |
hemakūṭaśca niṣadho himavānnīlaparvataḥ. || 8 ||
[Analyze grammar]

maṃdaro mālyavāṃ ścaiva trikūṭo malayācalaḥ |
gaṃdhamādana meru śca da śaite sarvatottamāḥ. || 9 ||
[Analyze grammar]

eteṣu pratimā grāhyā tadalābhe śilāṃ śṛṇu |
bhūgatāyā śilā grāhyā tadalābhe śilāṃ śṛṇu. || 10 ||
[Analyze grammar]

girau ca citrakūṭākhye raivatākhye mahāgirau |
siṃhācale citrakūṭe veṃgaṭedardu retathā. || 11 ||
[Analyze grammar]

tathāśvetagirau grāhyā tadalābhe śilāṃ śṛṇu |
bhūgata śilābheda kathanaṃ |
bhūgatā yāśilāproktāstāsāṃvakṣyāmilakṣaṇam || 12 ||
[Analyze grammar]

vāruṇecaiva māheṃdrī āgneyī vāyavī tathā |
catasrastu śilāḥ proktāstāsāṃ lakṣaṇa mucyate. || 13 ||
[Analyze grammar]

vāruṇī |
yā puṣpavana saṃkīrṇā jalāśayasamāvṛtā |
sākṣitī vāruṇī jñeyā tatratyā kāmadā śilā. || 14 ||
[Analyze grammar]

māheṃdrī |
yasyāṃ cottarata syoyaṃ vrīhikṣetraṃ tu dakṣiṇe |
paścime kṣīravṛkṣāśca sā māheṃdrīti kirtitā. || 15 ||
[Analyze grammar]

āgneyī |
pālāśakhadirāśvadtha kāśmīraḥ pūrvadakṣiṇaḥ |
tiṃtriṇyāścakapotāścagṛddhrāścaivatu vāyasāḥ || 16 ||
[Analyze grammar]

balāhakā bakāścaiva dṛśyaṃteyatra saṃtatam |
āgneyīsākṣitījñeyātatradāḥ kāmadāśśilāḥ. || 17 ||
[Analyze grammar]

vāyavī |
toya maṃtargataṃ svalpaṃ khanane yatra dṛśyate |
pilu śleṣmātakākīrṇa snudvibhītakasaṃyutā. || 18 ||
[Analyze grammar]

tṛṇodakavihīnā ca śarkarotkara saṃyutā |
sṛgālāyatra dṛśyaṃte tathaiva mṛgatṛṣṇakāḥ || 19 ||
[Analyze grammar]

vāyavī sākṣitijñeyā śilātatratu varjitā |
varjarīya sthalāni |
naditire kūpataṭe pūtibhūmau catuṣpade. || 20 ||
[Analyze grammar]

valmīke pitṛbhūvau ca lavaṇodaka saṃkule |
āmedhyabhūmau śabara caṃḍālādiniṣevite. || 21 ||
[Analyze grammar]

devālayasamīpe ca tapte vā tātapādibhiḥ |
deśe varjā śśilāssarvāḥ gṛhītāce danarthatā. || 22 ||
[Analyze grammar]

grāhyapradeśāni |
puṇyakṣetreśubhe deśe brahma vṛkṣaniraṃtare |
kuśakāśodakayute mṛgaiḥkṛṣṇairniṣevite. || 23 ||
[Analyze grammar]

padmotpalasamākīrṇa vrīhikṣetraniraṃtare |
hiṃtālapūgapunnāga nārikeḷasamanvite. || 24 ||
[Analyze grammar]

tapasvijanasaṃbaṃdhe deśe grāhyāśśilā ssadā |
varjanīyaṃ vidi tvaivaṃ guṇadoṣau nirūpya ca. || 25 ||
[Analyze grammar]

deśabhedāṃśca bhūbhedān liṃgabhedān stadhaivaca |
tyājyaśilā saṃgrahe pratyavāyaḥ |
jñātvaivaṃ lakṣaṇairyuktāṃgṛhṇīyācchubhadāṃśilām. || 26 ||
[Analyze grammar]

varjitābhi śśilābhiryaḥ pratimān lobhamohitaḥ |
kuryā dvākāraye dvāpibhave tasyābhikārakam. || 27 ||
[Analyze grammar]

śilāyāṃbrāhmaṇādi jātibhedāḥ tallakṣaṇāśca |
śilāścaturvidhā brahman varṇabhedaiśśilādibhiḥ |
brāhmaṇasya śilāśubhrākṣatriyasyatupāṭalā. || 28 ||
[Analyze grammar]

pītā vaiśya sya śūdrasya kṛṣṇā mukhyāyathoditā |
brāhmaṇasya śilā strīsrastisrorājñastathaivaca. || 29 ||
[Analyze grammar]

vaiśyasya dveca vijñeyā śūdra syākā prakīrtitā |
śilāsaṃgrahe kāla viniyamanam śilā saṃgrahaṇa vidhiḥ |
praśastaṃ sarvamāseṣu śilā saṃgrahaṇaṃ dvija. || 30 ||
[Analyze grammar]

śakunādinimittānāṃ anukūlena cānvitaḥ |
rathakāreṇa sahitā sthapatīnāṃ gaṇaissahā. || 31 ||
[Analyze grammar]

brāhmaṇān bhojayitvātukṛtvāṃ tesvastivācakam |
nirgata stu śilāṃ paśyaॆt tadā prabhrṛti nityaśaḥ. || 32 ||
[Analyze grammar]

aṃkurārpaṇa kuṃbha sthāpanādi |
śilāsaṃgrahaṇe deśe kāraye nmahatīṃ prapām |
kṛtvāṃkurārpaṇaṃtatrabrahmacārīhaviṣyabhuk. || 33 ||
[Analyze grammar]

ācāryo yajamānena sārthaṃ tatra vicakṣaṇaḥ |
kuṃbhaṃ saṃsthāpayettatramūlamaṃtreṇa sādhakaḥ. || 34 ||
[Analyze grammar]

āvāhayettato devaṃ mūrtimaṃtreṇa sarvagam |
pūṇyāhaṃvācayitpātu cakramudrāṃpradarśayet. || 35 ||
[Analyze grammar]

mahāmudrāṃ pradarśyādha praṇamyāṃjalimudrayā |
śilāyāṃmaṃḍalīkṛtvātatraviṣṇuṃ mudārcayet. || 36 ||
[Analyze grammar]

kartu micchati yāṃ mūrtiṃ tanmaṃtreṇa samarcayet |
arcayitvātudigdaivān bhutānkrūrabhaliṃkṣipet. || 37 ||
[Analyze grammar]

balipradānam |
palalaṃ rajanīcūrṇaṃ salājaṃ dadhisaktu ca |
bhūtaṃ krūra mitiproktaṃ taina bhūtabaliṃharet. || 38 ||
[Analyze grammar]

homaṃ |
homaṃ kuryā ccaturdikṣu kuṃḍe vā sthaṃḍilepi vā |
palāśasamidhaṃ puṣpaṃ phala mājyaṃ sapallavam. || 39 ||
[Analyze grammar]

juhuyā nmūlamaṃtreṇa vṛthagaṣṭottaraṃ śatam |
caruṇā ca nṛsūktena pṛthakkuṃḍa catuṣṭayam. || 40 ||
[Analyze grammar]

nakuṃḍe juhuyā ttatra sarpaṣā vanadevatāḥ |
pārṣadā naṃḍaśailāṃ śca taṭaśṛṃgāni jharjarān. || 41 ||
[Analyze grammar]

samudrāṃśca tathā vṛkṣānoṣadhīśca vanaspatīḥ |
jarāyujā naṃḍajāṃśca svedajānudbhidastathā. || 42 ||
[Analyze grammar]

tathā sarvāṇi bhūtāni maṃttraistaddevatāpadaiḥ |
svāhaṃtairjuhu yātpaścā ddunedvyāhṛtibhistathā. || 43 ||
[Analyze grammar]

svapnārthaśayanaṃ |
svapnādhivatimaṃtreṇa pṛthagaṣṭottaraṃ śatam |
pūrṇāhutyaṃta makhilaṃ kṛtvākarma vicakṣaṇaḥ || 44 ||
[Analyze grammar]

upoṣya dharbhaśayyāyāṃ prabhāte ca jiteṃdriyaḥ |
ācāryassusthilobhūtvāimaṃmaṃtramudīrayaॆt. || 45 ||
[Analyze grammar]

oṃnamaḥ ssarvalokāya viṣṇave prabhaviṣṇave |
viśvāya viśvarūpāya svapnādhipataye samaḥ || 46 ||
[Analyze grammar]

śata maṣṭottaraṃ maṃtraṃ imaṃ japtyā svape dbudhaḥ |
suptvā svapne tata śśailaṃyadivaśyetsamujvalam. || 47 ||
[Analyze grammar]

pravṛddhaśikharaṃ tatra kāṃcanadrumabhūṣitam |
phalapuṣpasamāyuktaṃ rūpetvaṃ śailajairdrumaiḥ. || 48 ||
[Analyze grammar]

evaṃbhūte yadi svapnaṃ pratimā śobhanā bhavet |
prāta retu śilāgrāhyā śāṃtiṃ kuryādadarmane. || 49 ||
[Analyze grammar]

śīlāṃ muhūrte saṃpaśyet śobhane deśikottamaḥ |
yakṣāḥpiśācā nāgādyāyatra tiṣṭhaṃti nityaśaḥ. || 50 ||
[Analyze grammar]

sarvete pyapagacchaṃtu sannidhattāṃ sadā hariḥ |
ityuktvā maṃtrasaṃsiddhāsiddhārthān tatra nikṣipet. || 51 ||
[Analyze grammar]

tena maṃtreṇa bhūtebhyaḥ pratyāśaṃ nikṣipedbalim |
puṇyāhaṃvācayitvātu pauruṣeṇa śilāṃspṛśet. || 52 ||
[Analyze grammar]

mūlamaṃtreṇa datvārghyaṃ japedaṣṭottaraṃ śatam |
sūtrapātādīni |
biṃbasya cānurūpeṇa pātaye tsūtramabjaja. || 53 ||
[Analyze grammar]

śilāṃ saṃsthāpayet sthitvā rathakārasya śāsanāt |
grīvabhedena phalabhedaḥ |
dakṣiṇottara māyāmaṃ tathā vaipūrvapaścimam. || 54 ||
[Analyze grammar]

uttare dakṣiṇagrīvā pūrvagrīvā jayapradā |
śrīkarī paśmimagrīvā kartrurbhavati nityaśaḥ || 55 ||
[Analyze grammar]

pūṣṭidā cottaragrīvā koṇagrīvātu varjitā |
mūlabhāgaśilā yātu upariṣṭhā dbhavetsadā. || 56 ||
[Analyze grammar]

adhasthā cche cchirobhāgo vipatyo netra daṃṣṭrayoḥ |
mahākuṃbhasthatoyenasnāpayetsaṃbhṛtāṃśilām. || 57 ||
[Analyze grammar]

mahākuṃbha snapanādi |
svarṇagobhūtilāṃdatvā śāṃtihomaṃ samācaret |
utpāṭyamānedṛśyaṃtesphuliṃgā yatracāgnivat. || 58 ||
[Analyze grammar]

nādenavarcanīyaśilā nirūpaṇaṃ |
nādaśca kāṃsyaghaṃṭāca etacchinhāni varjayet |
kāṃsya vanmadhyabhāgetumūle vaikāṃsyatāḍane. || 59 ||
[Analyze grammar]

nādenaliṃga nirūpaṇaṃ |
dhpaniryasyā śsilāyāstu sapumā nitikīrtitaḥ |
nyūna stasmā dhvaneḥkiṃcicchedane yatrasā ramā. || 60 ||
[Analyze grammar]

śīlānādavihīnaṃtu napuṃsaka mudāhṛtam |
strīpunnapuṃsaka śilānāmupayogāni garbhavatīśilāvarjanīyāṃ garbhaparīkṣā |
pulliṃge pratimā proktā strīliṃge pādapīṭhikā. || 61 ||
[Analyze grammar]

napuṃsakaśilāyāṃtu ratnanyāsa mudāhṛtam |
garbhavatyaṃ śilā varjāgarbhāccāṃtarvyavasthitāḥ. || 62 ||
[Analyze grammar]

tasmādgarbhaṃ parīkṣyeta cchedane bhedane pivā |
navanītaṃ mahiṣajaṃ śṛṃgameṣasya cūrṇitam. || 63 ||
[Analyze grammar]

cūrṇaṃ ca kuraviṃdasya saṃpeṣya payasā gavām |
śilāyāṃ sarvato liṃpedgarbhavyaktistato bhavet. || 64 ||
[Analyze grammar]

maṃḍalā yatra dṛśyaṃte tatra garbhaṃ vinikṣipet |
māṃjiṣṭhavarṇasadṛśe maṃḍale darduro bhavet. || 65 ||
[Analyze grammar]

pītake maṃḍalegodhā kṛṣṇekṛṣṇāhi reva ca |
kapile mūṣikā proktākṛkalānastuvāruṇi. || 66 ||
[Analyze grammar]

guḍavarṇaॆtu pāṣāṇaḥ taṃḍule gṛhagauḷikā |
aṃbhaḥkṛpāṇasadṛśe vālukāpadmasannibhe. || 67 ||
[Analyze grammar]

vicittevṛścikaṃjñeyaḥ nīle vīte pataṃgakaḥ |
madhuvarṇetu khadyaॊto maṃḍale nirdiśe dbudhaḥ. || 68 ||
[Analyze grammar]

garbhabhedaphalāni |
dardureśyā danārogyaṃ godhāyā durbhayobhavet |
viṣeṇa mriyyate sarpiranapatyastumūṣake. || 69 ||
[Analyze grammar]

kṛkalāse tu cālpāyuḥ pāṣāṇe śaninā hataḥ |
gauḷikāyāṃ dhanāpāyo jalevai garbhanāśanam. || 70 ||
[Analyze grammar]

śikate tu jalāpāyaḥ vṛścike kalahastathā |
śalabhe rāṣṭhranāśasvāt khadyotetu kulakṣayam. || 71 ||
[Analyze grammar]

tasmādyatnā tparīkṣyeta garphaṃ nitya mataṃdritaḥ |
garbhiṇī śilāsaṃgrahe pratyavāyaḥ |
garbhayuktāṃśilāṃmohātpratimāṃkriyateyadi. || 72 ||
[Analyze grammar]

tanmaṃḍalādhipo rājā kāraka stāpaka stathā |
nīmilitā bhavaṃ tyete tasmādgarbhaṃ parīkṣayet. || 73 ||
[Analyze grammar]

śrīyādibiṃbanirmāṇa viṣaye śilā saṃgralaṇe viśeṣaḥ |
devināṃ ca ramādīnāṃ nirmāṇe strīśilā varā |
puṃśśilā pādapīṭhaṃ syā dratnanyāsonapuṃsake. || 74 ||
[Analyze grammar]

devī biṃbavinirmāṇe kuṃbhamadhye vicakṣaṇaḥ |
āvāhya mūlamaṃtreṇaśriyaṃ trailokyamātaram. || 75 ||
[Analyze grammar]

homādi pūrvavatkuryāt śrīsūktena tu sādhāḥ |
astriyā śilayā devī nirmitā ce tpramādataḥ. || 76 ||
[Analyze grammar]

lobhayuktena marasā sa nāśa madhigacchati |
parivāra śilāsaṃgrahaḥ |
tatraiva deśe saṃgrāhy parivāraśilā śśubhāḥ. || 77 ||
[Analyze grammar]

śilāsaṃgrahaṇaṃ teṣāṃ kuryānmaṃtrairyadhā kramam |
ācāryadacakṣiṇāṃ datyāt yathāvibhavavistaram. || 78 ||
[Analyze grammar]

śilāṃ gṛhitvātāṃyatnā dāropya śakaṭādiṣu |
nītvā dhāmni sthapatayo rathakāramatānugāḥ. || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 5

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: