Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātradivyāgameśrīpuruṣottama saṃhitāyāṃ |
tṛtīyodhyāyaḥ |
ālaya nirmāṇaphalakathanavidhiḥ |
ṛṣayaḥ |
devālaya nirmāṇa phalaśravaṇārthaṃ ṛṣi praśnaḥ |
devālayaṃ vinirmāya devaṃ saṃsthāpya bhaktitaḥ |
pūjāṃ kārayitu stasya puṇyamācakṣvabhomune. || 1 ||
[Analyze grammar]

vasiṣṭha prati vacanaṃ devālaya nirmāṇa phalaśrutiḥ |
vasiṣṭhaḥ |
vāsudevā dyālayasya kṛtau vakṣye phalādikam |
cikīrṣo rdevadhāmādi sahasrajanipāpanut || 2 ||
[Analyze grammar]

manasā sadmakartṝṇāṃ śatajanmāghanāśanam |
yetu modaṃti kṛṣṇasya kriyamāṇaṃ narāgṛham || 3 ||
[Analyze grammar]

tepi pāpai rvimucyaṃte prāpnu vaṃti parāṃ gatim |
namatītaṃ bhaviṣyaṃ ca kulānā mayutaṃ naraḥ. || 4 ||
[Analyze grammar]

viṣṇulokaṃ nayatyāśu kārayitvā harekgṛham |
vasaṃti pitaro dṛṣṭvā viṣṇuloke hyalaṃkṛtāḥ. || 5 ||
[Analyze grammar]

vimuktā nārakairdukhaiḥ kartuḥ kṛṣṇasya maṃdiram |
brahmahatyādipāpaughaghātakaṃ viṣṇatamaṃdiram. || 6 ||
[Analyze grammar]

phalaṃ yannāpyateyajñairdhāma kṛtvāta dāpyate |
devāgāre kṛte sarva tīrthasnānaphalaṃ labhet. || 7 ||
[Analyze grammar]

devā dyaddehatanāṃ ca raṇe yattatphalādikam |
śāṭhyeva prāsūnā cāpi kṛtaṃ dhānu ca nākatham. || 8 ||
[Analyze grammar]

ekāyatanakṛtsvargītyragārī brahmalokabhāk |
paṃcāgārī śaṃbhuloka maṣṭhāgārā ddharau sthitiḥ || 9 ||
[Analyze grammar]

ṣoḍaśālayakārītu bhaktimukti mavāpnuyāt |
kaniṣṭhaṃmadhyamaṃśreṣṭhaṃkārayitvāharergṛham. || 10 ||
[Analyze grammar]

svargaṃca vaiṣṇavaṃ lokaṃmokṣa māpnotica kramāt |
śreṣṭhamāyatanaṃ viṣṇoḥkṛtvāyaddhanavān labhet. || 11 ||
[Analyze grammar]

kaniṣṭhenaiva tatpuṇyaṃ prāpno tyaddhanavānnaraḥ |
samutpādyadhanaṃ kṛtvānvalpe nāpisurālayam. || 12 ||
[Analyze grammar]

kārayitvāhareḥ puṇyaṃ saṃprāpno tyadhikaṃvaram |
lakṣeṇā pi sahasreṇa śataॆ nārdhaॆna vā hareḥ. || 13 ||
[Analyze grammar]

kāraṇaṃ bhavanaṃ yāti ta trāsai garuḍadhvajaḥ |
bolyetu krīḍamānā ye pāṃsubhirbhavanaṃ hareḥ || 14 ||
[Analyze grammar]

vāsudenasya kurvaṃti pitaro lokagāminaḥ |
tīrthe cāyatane puṇye siddhakṣetreta thāśrame. || 15 ||
[Analyze grammar]

kartu rāyatanaṃ viṣṇo ryathoktā triguṇaṃ phalam |
devālaye sammārjanādi phala viśeṣaḥ |
baṃdhūkapuṣpavinyāsai ssudhāsaṃkena vaiṣṇavam. || 16 ||
[Analyze grammar]

ye vilipyaṃti bhavanaṃ te yāṃti bhagavatpuram |
patitaṃ patamānaṃ tu tadārthapatitaṃ naraḥ. || 17 ||
[Analyze grammar]

samudhṛtya harerdhāma prāpnoti dviguṇaṃ phalam |
patitasya tu yaḥkartā patitasya ca rakṣitā. || 18 ||
[Analyze grammar]

viṣṇo rāyatana syaॆha na naro viṣṇulokabhāk |
iṣṭakāni ca yattiṣṭhe dyā vadāyatanaṃ hareḥ || 19 ||
[Analyze grammar]

sa kula stasya vaikartā viṣṇuloke mahīyate |
sa evapuṇyavān npūjya ihalokeparatraca. || 20 ||
[Analyze grammar]

kṛṣṇasya vāsudevasya yaḥ kārayati ketanam |
jāta ssa eva sakṛtaḥ kulaṃ te naiva pālitam. || 21 ||
[Analyze grammar]

viṣṇurudrārka devyādergṛhakartā na kīrtibhāk |
kiṃ tasya vittanicayai rmūḍhanya parirakṣiṇaḥ. || 22 ||
[Analyze grammar]

duḥkhārjitai ryaḥ kṛṣṇasya nakārayati ketanam |
nopabhogya dhanaṃ yasya pitṛvipradivaukasām. || 23 ||
[Analyze grammar]

nopabhaugāya baṃdhūnāṃ vyarthastanya dhanāgamaḥ |
yathā dhruvo nṛṇāṃmṛtyuḥvittanāśastato dhruvaḥ || 24 ||
[Analyze grammar]

mūḍha statrānubadhnāti jīvite dha ca vaidhane |
yathāvittaṃ na dānāya ropabhogāya dehinām. || 25 ||
[Analyze grammar]

nāpi kīrtyai nadharmarthaṃ tasya svā myedhako guṇaḥ |
tasmā dvittaṃ samāsādyadaivādvāpauruṣā dathā. || 26 ||
[Analyze grammar]

dadyā tsamyagoddvijāgrebhyaḥkīrtanāni ca kārayet |
dānebhyaścādhikaṃ yasmātkīrtanebhyo varaṃyataḥ. || 27 ||
[Analyze grammar]

ata statkālaye ddhīmān viṣṇvāde rmaṃdirādikam |
vinivesya harerdhāmā bhaktimadbhirnarottamaiḥ || 28 ||
[Analyze grammar]

nivesitaṃ bhavetkṛcchraṃ trailokyaṃ sacarācaram |
bhūtaṃ bhavyaṃ bhaviṣyaṃcasthūlaṃ sūkṣmaṃtathetaram. || 29 ||
[Analyze grammar]

ābrahmastaṃbhaparyaṃtaṃ sarvaṃ viṣṇo ssamudbhavam |
tasya devādi devasya sarvaganya mahātmanaḥ. || 30 ||
[Analyze grammar]

nivestya bhagavan viṣṇorna bhūyo bhuvijāyate |
yadā viṣṇordāmakṛtau phalaṃtadvaddivaukasām. || 31 ||
[Analyze grammar]

pratimākaraṇe phalakathanaṃ |
śivabrahmārka vighneśa caṃḍīlakṣmyādi kātmanām |
devālayakṛteḥ puṇyaṃ pratimākara ṇe'dhikam. || 32 ||
[Analyze grammar]

pratimāsthāpane yāge phalasyāṃto na vidyate |
mṛṇmayāddāruje puṇyaṃ dārujā daiṣṭakebhavet. || 33 ||
[Analyze grammar]

yiṣṭakoddhācchailajesyāt hemāde rathikaṃ phalam |
saptajanmakṛtaṃ pāpaṃ prāraṃbhādevanasyati. || 34 ||
[Analyze grammar]

devālayasya svargī syāt narakaṃ naiva gacchati |
kāraya nbhagavaddhāma naya tyacyutalokatām. || 35 ||
[Analyze grammar]

saptalokamayo viṣṇustasya yaḥ kurute gṛham |
tārayatyakṣatān lokānakṣayāspratipadyate. || 36 ||
[Analyze grammar]

iṣṭakācaya vinyāco yāvaṃ tyabdāni tiṣṭhati |
tāvadvarṣasahasrāṇi tatkarturdivi saṃsthitiḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 3

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: