Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
saptamo'dhyāyaḥ |
brahmaprāpti sādhanajñānotpatti kāraṇa praśnaḥ |
brahmāḥ |
brahmaṇaḥ prāptyupāyasya jñānasyo tpattikāraṇam |
ucyatāṃ tadaśeṣeṇa prasādo mayi cettava || 1 ||
[Analyze grammar]

tpāda |
śrībhagavān |
niṣkāmakarmabhirnirmalīkṛta cittasya brahmajñānotpattinirūpaṇam |
bāhyo parāgarahitaṃ nirmalaṃ tasya jāyate |
vijñānaṃ yasya bhagavatsamārādhana karmabhiḥ || 2 ||
[Analyze grammar]

anādyavidyāvirayo yogaṅgaiśca yamādibhiḥ |
śaucamijyā tapaścaryā svādhyāyā bhyasanaṃ tathā || 3 ||
[Analyze grammar]

idamardhaṃ kvacinna |
brahmācaryā mitāhāro maunamindriyanigrahaḥ |
ahiṃsā copavāsaśca snānaṃ tīrthaniṣevaṇam || 4 ||
[Analyze grammar]

vairāgyaṃ putradā reṣu duṣṭāhāravivarjanam |
akrūratā vṛddhasevā kṣamā maityranṛśaṃsatā || 5 ||
[Analyze grammar]

maityrādayastathā |
paradāraparasveṣu vai mukhyaṃ śāstrasevanam |
asaktatā bhogyavastuṣvtetai ścittaprasādhanaiḥ || 6 ||
[Analyze grammar]

bhojanā dāvetai |
jñānaṃ pratyaṅmukhaṃ jātaṃ tena jānanti tatpadam |
yatprāpya na nivartanai janmamṛtyu vivarjitāḥ || 7 ||
[Analyze grammar]

puruṣāḥ karmaniratā jñāna vijñānajanmani |
kathito heturiti madhunā kathayāmi caturmukha || 8 ||
[Analyze grammar]

bandatvam |
śubhāśubhātmakaṃ karma kṛtvā māyāvaśaṃ gatāḥ |
bhogāyatanamāsthāya tattatkarma pravāhajam || 9 ||
[Analyze grammar]

bhogāṅṇāṃ tanum. niyatendriyāḥ |
saṃsṛtissā caturvaktra tasyāḥ karmaiva kāraṇam || 10 ||
[Analyze grammar]

yotvatandritāḥ |muktīrjñānādike tasyāssaṃsṛterātmano bhavet |
karmādhike puvassaiva jāyate niravagrahā || 11 ||
[Analyze grammar]

dharmadhikaiḥ punartvevaṃ jāyate niravagrahaḥ |
saṃsārahetubhūtaṃ tatkarmajñānena naśyati |
kṣīṇe karmaṇi saṃsārahetau mukti ranantarā || 12 ||
[Analyze grammar]

ranantaram |
kalpate saṃsṛtiḥ karmahetu ruktā viniścitā |
karoti karma cāvidyāvivaśaḥ puruṣassvayam || 13 ||
[Analyze grammar]

karmarūpā heturvaniścitākarmaheturmuktā viniścitāiti ca pāṭhaḥ |
satvarajastamasāṃ śubhāśubhakarmahetutvam |
guṇā eva trayo vidyā samāsavyāsavṛttayaḥ |
taireva kurute karma śubhaṃ vā yadi vā śubham || 14 ||
[Analyze grammar]

tenaiva |
taistribhirvividhā nidrā jāyate karmakāraṇam |
saiṣā'vidyā ca māyā ca kathyatekovidottamaiḥ || 15 ||
[Analyze grammar]

satvātsukhamayī nidrā rajasaḥ karmasaṅkulā |
tamaso mohinīḥ nāma tābhirnigalitaḥ pumān || 16 ||
[Analyze grammar]

saṃsā rato'vaśaḥ karma karoti janikāraṇam |
rādavaśa |
uktārthaprapañcanam |
satvādiguṇasaṃyuktaṃ mano bhūteṣu pañcasu || 17 ||
[Analyze grammar]

prayuktaṃ pañcadhā bhinnaṃ prasūte bahudhā kriyāḥ |
manassatvaguṇopetaṃ pṛthivīsthaṃ yadā bhavet || 18 ||
[Analyze grammar]

pravṛttam. pālanāya nṛṇāṃ tathā || 19 ||
[Analyze grammar]

pālanaṃ vā. pālanāyām. tṛṇaṃtathā |
rajasisthe prāṇahiṃsāṃ mṛgayābuddhimeva ca |
tamasisthe tu hṛdaye cchedanaṃ bhedanaṃ tathā || 20 ||
[Analyze grammar]

abhicāra vaśīkāra parasvaharaṇādikam |
satvasthe'psu jalakrīḍā jalapānaṃ caturmukha || 21 ||
[Analyze grammar]

nadītanaraṇamityādi karoti vivaśaḥ pumān |
rajasā ca jaladroṇyāmavagāhū nivajjanam || 22 ||
[Analyze grammar]

rajasisthe |
setubandhaṃ samudrādau bāhūbhyāṃ taraṇaṃ tathā |
tamasisthe tu manasi jalatīre vimocanam || 23 ||
[Analyze grammar]

manasyapyu. vāpitale |
kūpe vā patanaṃ śvabhre karoti puruṣassadā |
manastejasi satvasthe sūryacaṃdrādi darśanam || 24 ||
[Analyze grammar]

agnau tejasi. hṛditejapi |
paṭutvamuṣṇabhāvaśca ratna hemādi darśanam |
karoti rajasi prāpai khaḍgahastassamu tthitaḥ || 25 ||
[Analyze grammar]

dyataḥ |
mṛgānhanti tathā muṣṭidaṇḍaiśca bhṛśatāḍanam |
tamasisthe manasyagnau raktapuppādiṣu spṛhā || 26 ||
[Analyze grammar]

śvasanasthe guṇe satve śīghrayānaṃ ca nartanam |
gānaṃ pralāpanaṃ karma karoti rajasi sthite || 27 ||
[Analyze grammar]

citte gajāśvarohādi tathordhvagamanādikam |
tamoguṇasthe manasi prāsādārohaṇādikam || 28 ||
[Analyze grammar]

naro |
citte vyomani satvasthe nirābhāsaṃ nirāśrayam |
gamanaṃ rājase citte dhṛṣṭhaṃ jāgarti yatpunaḥ || 29 ||
[Analyze grammar]

svāpe tadīkṣitaṃ sarvaṃ mānase tamasi sthite |
sarvadaṣṭha vadā tmāyaṃ sukhaduḥkhaṃ na budhyate || 30 ||
[Analyze grammar]

jñānavarjītaḥ vaśaṅgataḥ |
karoti triguṇairyaktaḥ karmabhistaiḥ pumānayam || 31 ||
[Analyze grammar]

vaśāsugaḥ |
saṃsāre pi gato janma nāśaṃ ca pratipadyate |
yadā prasādasumukhaḥ paramātmā sanātanaḥ || 32 ||
[Analyze grammar]

patate |
tadā māyāvi muktaśca yogayukto jitendriyaḥ |
vijñānena paraṃ brahma prāpnoti sukhalakṣaṇam || 33 ||
[Analyze grammar]

muktassan |
jīvasya guṇatraya yogāyogakāraṇanirūpaṇam |
brahmāḥ |
ebhirguṇai stathā yogo viyogo vā kathaṃ bhavet |
śrībhagavān |
puruṣasya guṇā ete trayopi kamalāsana || 34 ||
[Analyze grammar]

māyāyoga viyogābhyāṃ bhavanti na bhavanti ca |
māyānapāyinī nityā mayi tiṣṭhati śāśvatī || 35 ||
[Analyze grammar]

māyāvaśaṃgatāssarve bhramantya jñānamohitāḥ |
brahmāmayo pi kimuta devādyāḥ kamalāsana || 36 ||
[Analyze grammar]

bhagavatprasādānmāyānivṛttiḥ |
matprasādāvasānā yā madadhīnā vinaśyati |
māyāyogena badhyante mucyantetāṃ jayantiyo || 37 ||
[Analyze grammar]

prasādāteva sā māyā. prasādāteva māyāyāḥ iti ca kośā stare. prasādādeva sā māyā. iti kvacit. vedvi kāraṇaṃ tatra tanme brūhi yathātatham || 38 ||
[Analyze grammar]

vidhiḥ |
śrībhagavān |
śraddhā bhaktissamādhiśca mayi samyaksamarpitā |
kāraṇaṃ śāstradṛṣṭena vidhinā nānyathā bhavet || 39 ||
[Analyze grammar]

sarveṣāṃ mokṣyamāṇānāṃ kāraṇa trayamīritam |
tairvinā saṃsarantyanye māyāpara vaśā janāḥ || 40 ||
[Analyze grammar]

vaśaṅgatāḥ |
śraddhābhakti samādhīnāṃ viṣayaviśeṣanai yatyam |
mamāvatārarūpāṇi budhvā sṛṣṭāni manmukhāt |
adharmasyopaśāntyarthaṃ dharma kāma praṣṛddhaye || 41 ||
[Analyze grammar]

adarmotthāna |
bahūni boddhaṃ yogyāni trayaṃ tatra samācaret |
sarvākāravinirmuktaṃ rūpaṃ yatparamātmanaḥ || 42 ||
[Analyze grammar]

durvijñānaṃ tadeteṣāṃ śraddhādīnāmagocaram |
muktikāraṇamuddhaṣṭaṃ brahman bhūyaḥ kimiṣyate || 43 ||
[Analyze grammar]

matsyādīnāmagocaram |muktikāraṇa mityuktam |
cetanā cetanayorabhinnakāraṇatva nirūpaṇam |
brahmāḥ |
acetanaṃ cetanaṃ ca rūpaṃ sraṣṭuṃ samīkṣyate |
kimekayoni ssā sṛṣṭi ryoni bhedaḥ kimetayoḥ || 44 ||
[Analyze grammar]

śrībhagavān |
abhinnamekamavyaktaṃ rūpaṃ tatpara mātmanaḥ |
avibhaktaṃ vibhaktaṃ ca dadhni sarpiriva sthitam || 45 ||
[Analyze grammar]

pūpeṇa paramātmanaḥ |
avyaktaṃ vyaktimāpannaṃ kadācitpuruṣecchayā |
mahān jāta statovyaktādahaṅkārattato'jani || 46 ||
[Analyze grammar]

āhaṅkārānmano jātaṃ tanmātrā pañcakaṃ tataḥ |
indriyāṇi daśaikaṃ ca samajāyata padmaja || 47 ||
[Analyze grammar]

tanmātrapañcakaṃ jātamahaṅkarānmattataḥ |
mahābhūtaṃ pṛthivyādi pañcakaṃ tadana ntaram |
acetanāccetanācca sṛṣṭhirevamudāhṛtā || 48 ||
[Analyze grammar]

guṇatrayavaśāduttamādhamamadyamabhāvotpattiḥ |
tribhirevaṃ guṇai retai ruttamādhamamadyamāḥ |
jāyanai kāraṇavaśāttānbhravīmi kramādaham || 49 ||
[Analyze grammar]

teṣāṃ svarūpam |
bhāveṣu teṣu bhūyuṣṭhaṃ satvaṃ śreyāṃ ścaturmakha |
bhūyuṣṭharājaso madhyo jaghanyasta samādhikaḥ || 50 ||
[Analyze grammar]

uttamasatvabhāvārcanāyāḥ bhogamokṣa sādhanasvam |
tatra satvādhikai rbhavai rarcanā mama toṣiṇī |
bhogo vāpyapavargo vā phalaṃ teṣāṃ yathepsitam || 51 ||
[Analyze grammar]

narāṇāmamaraiṣiṇām |
rajastamobhāvayoḥ kṣayuphalatvam |
rajasādhikabhāvena yajante ye dvijātayaḥ |
teṣāṃ triviṣṭape vāsaḥ punarāvṛttilakṣaṇaḥ || 52 ||
[Analyze grammar]

rajodhikena bhāvena. yajante tamasādhikāḥ |
uṣitvā narake ghore janma syājjaṅgamādiṣu || 54 ||
[Analyze grammar]

yajanaṃ tamasādhikaiḥ |
bhagavadyājināmevāpuna rāvṛttilakṣaṇa pharāvāpiḥ |
gatvā gatvā nivarta nte yajña dharma parāyaṇāḥ |
advāpi na nivarta nte ye mamārādhane sthitāḥ || 55 ||
[Analyze grammar]

karma |
ābrahmasadanāllokāḥ jāyane'gavasthitāḥ |
malloka vāsino bhūyassaṃsaranti na kutracit || 56 ||
[Analyze grammar]

tasmādbhajasvamāṃ brahman satvabhāvasthitassadā |
āhāratraividhyam |
satvādi guṇayuktānā māhāra strividhaḥ smṛtaḥ |
snigthāśca madhurā hṛdyā stiṣṭhataḥ prathame guṇe || 57 ||
[Analyze grammar]

māhārāstrīvidhāssmṛtāḥ |
kaṭvamlalavaṇaprāyā madyame tiṣṭataḥ priyāḥ |
rasahīnaṃ yātayāmaṃ pūtiganthaṃ ciroṣitam |
ucchiṣṭaṃ prītijananaṃ jaghanya guṇa vartinaḥ || 58 ||
[Analyze grammar]

pi guṇe smṛtāḥ. sattvasthasyordhvagamanaṃ sthitarma dhye rajo'dhike |
adho gatistāmasānāṃ trividhānāṃ tridhā gatiḥ || 60 ||
[Analyze grammar]

satvasya cordhva |
satyajñānādaya ssatvaniṣṭhasya guṇāḥ |
tatra satvaṃ narmalatvātpra kāśakamanāvṛtam |
satvaṃ jñānaṃ tapo maunaṃ dhṛtiśśaucaṃ śamaḥ kṣamā || 61 ||
[Analyze grammar]

ityādayassatvaniṣṭhe guṇāḥ kalyāṇa kāriṇaḥ |
kāraṇāḥ |
ahaṅkārādayo rajoniṣṭhasya guṇāḥ |
ahaṅkāra stridhā darmaḥ krodho dambha itīritaḥ || 62 ||
[Analyze grammar]

guṇā rajoguṇasyaite tāmasasya tu kathyate |
tathā darvaḥ | sambhave |
dehaṃ tyajantassatvasthā lokān yānti sanātanān || 66 ||
[Analyze grammar]

sāgaresaṅkale |
rajasthsasya pralīnasya jasma mātraṃ mahākule |
pralaye tamasisthasya puruṣasya caturmukha || 67 ||
[Analyze grammar]

karmasamākule |
mūḍhayoniṣu janma syānnikṛṣṭāsu punaḥ punaḥ |
tyajato'nte smṛtiryeṣu devasambhandhamātmanaḥ || 68 ||
[Analyze grammar]

tyajata ssaṃsmṛtīḥnityatontesmṛtiryoṣu |
bhāveṣu taṃ tamāpnoti puruṣo bhāvanāvaśāt |
puṃsāmevaṃ bahuvidhāḥ gatayassamudāhṛtāḥ || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 7

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: