Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
saptadaśo'dhyāyaḥ |
matsyādimūrtinirūpaṇam |
śrībhagavān |
matsyātidaśamūrtināṃ lakṣaṇaṃ kathyate'dhunā |
īṣadvaisthūla citrāṇi taistairva ktrairyutāni ca || 1 ||
[Analyze grammar]

gātrāṇi |
matsyamūrti |
tatra matsyasya kāyaśca dairghyādvai ṣoḍaśāṅgulam |
daśāṅgulaṃ tu vaipulyānmīnākhyaṃ parikalpayet || 2 ||
[Analyze grammar]

śūlaṃ matsyākṛtiṃ kṛtvā śilāmṛtkāṣṭhajaṃ tu vā |
śūrpam |
ardhacitreṇa vākuryāccitrābhāsena vā punaḥ || 3 ||
[Analyze grammar]

samudraṃtu likhedbhittau padmasyopari kalpayet |
pañcāyudhān likhedbhittau chatrādīnparikalpayet || 4 ||
[Analyze grammar]

padmaṃ copari. karmārcādīni biṃbāni saumyavaktrāścaturbhujāḥ || 5 ||
[Analyze grammar]

karmārcādiṣu bimbasya |
āsīvā vā sthitā vāpi śaṃkhacakragadādharāḥ |
kūrmamūrtiḥ |
kūrmavatkūrma mūrtiṃ tu kalpayetkamalāsana || 6 ||
[Analyze grammar]

rūpaṃ |
tapanīyanibhaṃ kūrmaṃ vistāraṃ dvādaśāṅgulam |
śilāmṛtkāṣṭhajaṃ padmapīṭhe saṃsthāpayetprabhum || 7 ||
[Analyze grammar]

ābhāse vārdhacitre vā kṣīrodamathanaṃ likhet |
kacchapendrasya pṛṣṭho tu mandaraṃ parvato tamam || 8 ||
[Analyze grammar]

tasya dakṣiṇapārśve tu vāsudevaṃ sanātanam |
mandarasya gireragre nyastahastaṃ jagadgurum || 9 ||
[Analyze grammar]

vāmapārśva girestasya brahmāṇaṃ saha śaṅkaram |
vāsu keḥ pūrvabhāgaṃ tu gṛhṇantya surarākṣasāḥ || 10 ||
[Analyze grammar]

gṛhṇantva |
pucchabhāgaṃ tu gṛhṇanti vākerdevatāgaṇāḥ |
karmārcādīni bimbāni saumyavaktrāścaturbhujāḥ || 11 ||
[Analyze grammar]

karmārcādiṣu bimbasya |
varāhamūrtiḥ |
viṣṇormahāvarāhasya nirmāṇamadhunocyate |
naravatkaṇṭhaparyantaṃ vaktrasṛṣṭhirvarāhavat || 12 ||
[Analyze grammar]

caturbhujaṃ śaṅkhacakradhāriṇaṃ sphaṭikaprabham |
pītavastraṃ mukuṭinaṃ śyāmalākṛtimeva vā || 13 ||
[Analyze grammar]

satiryaksaṃsthitaṃ sūtre daivike sthāpayetpade |
śayanaṃ yānakaṃ caiva varāhasya tu neṣyate || 14 ||
[Analyze grammar]

pītivat |
sthāpayedekaberaṃ tu śaṅkacakragadādhāram |
āsane'pi tathā rūpaṃ brahmasthāne ṛjurbhavet || 15 ||
[Analyze grammar]

divye tu sthānake caiva ṛjvaṅgaṃ naiva kārayet |
uddhṛtya dharaṇīṃ devīṃ vāvahastasya kūrpare || 16 ||
[Analyze grammar]

kaṭipradeśamālambya pāṇinā dakṣiṇena tu |
jighran devyāḥ stanaṃ devaśśrīvatsāṅkaḥ kirīṭavān || 17 ||
[Analyze grammar]

bhūmyāḥ |
kṛtāñjalipuṭā devī śyāmavarṇā sumadhyamā |
kalpanīyā mahī devī deve tiṣṭhati padmaja || 18 ||
[Analyze grammar]

āsīne tu tathāsīnā puṣpahastā vasundharā |
vāme pārśve pratiṣṭhāpyā varāhavapuṣo hareḥ || 19 ||
[Analyze grammar]

āropitavyā devasya vāmotsaṅge vasundharā |
āliṅgitā ca hastena vāmena prekṣitānanā || 20 ||
[Analyze grammar]

karmārcanādipratimā āsīnā vā sthitāpi vā |
devyā saha kroḍavaktrā saumyavaktrā caturbhujā || 21 ||
[Analyze grammar]

saumyā vā syāt. itikvacit |
nṛsiṃhamūrtiḥ |
nṛsiṃhāmūrtirbahudhā tatra kācitpra darśyate |
vaktaṃ kesariṇo vaktraṃ vyāttāsyaṃ daṃṣṭrayā yutam || 22 ||
[Analyze grammar]

śasyate |
bhrukuṭīkuṭilaṃ bhīmaṃ triṇetraṃ mukuṭojjvalam |
aṅgāntaraṃ narasyeva caturbhujamudā yudham || 23 ||
[Analyze grammar]

hṛtam |
raktakañcukasaṃyuktaṃ śrīvatsāṅkavirājitam |
śuddhasphaṭikasaṃkāśaṃ śaṅkhacakravirājitam || 24 ||
[Analyze grammar]

paryaṅkabandasaṃyuktamāsīnaṃ samyagāsane |
prasārya jānunorhastau mukhyau vistāritāṅgulī || 25 ||
[Analyze grammar]

dambholibhīmanakhinau bhāge divye pratiṣṭitam |
ekabheravidhānaṃ cedāsīno vā sthito'pi vā || 26 ||
[Analyze grammar]

śaṅkhacakragadāpāṇiḥ sthita ścetkamalāsana |
athavā daivike bhāge siṃhaviṣṭaraviṣṭhitam || 27 ||
[Analyze grammar]

śrībhīmibhyāṃ sahāsīnāṃ baddhaparyaṅkabandanam |
yadvā bhūmitale pādamekaṃ saṃsthāpyadakṣiṇam || 28 ||
[Analyze grammar]

apareṇa sukhāsīno viṣṭare vipule dṛḍham |
yadvā prasārya jānūrdhvamutkṣipyopari jānunaḥ || 29 ||
[Analyze grammar]

prasavya |
vāhastaṃ prasāryānyahastaṃ kṛtvā'bhayapradam |
dakṣiṇaṃ jānuno'dhastāt sthāpayitvā tathāsane || 30 ||
[Analyze grammar]

jānu cādhastāt |
śrībhūmisahito divye tirṣṭhabhāge yathāpuram |
yadvāṣṭabhūjasaṃyuktaṃ nṛsiṃhaṃ parikalpayet || 31 ||
[Analyze grammar]

saṃprakalpayet |
cakraṃ khaḍgaṃ ca bāṇaṃ ca abhayaṃ dakṣiṇe bhuje |
pāñcajanyaṃ gadāṃ śārṅgaṃ vāma bāhṛṣu kārayet || 32 ||
[Analyze grammar]

bāhau tu |
jānūpari tathā vāmaṃ hastamekaṃ prasārayet |
yadvā bhujayugaṃ jānudvayasyopari kalpayet || 33 ||
[Analyze grammar]

athavā soḍaśabhujo narasiṃhaḥ praśasyate |
cakraṃ khaḍgaṃ saparaśuraṃ śūlaṃ bāṇaṃ tathāṅkuśam || 34 ||
[Analyze grammar]

vajraṃ ca dakṣiṇabhujapradeśeṣvitapeṣvapi |
śaṅkhaṃ carma gadāṃ śaktiṃ śārṅgaṃ pāśaṃ ca tomaram || 35 ||
[Analyze grammar]

śiṣṭau karau yathāpūrvaṃ sthāpayejjānunordvayoḥ |
vāma jānūrdhvakaṃ kuryādadhastāditaraṃ punaḥ || 36 ||
[Analyze grammar]

jānuyugam |
utsaṅge devadevasya hiraṇyakaśipuṃ ripum |
nakhairvidāritoraskaṃ sravadrudhira paṅkilam || 37 ||
[Analyze grammar]

rudhirastomasaṃbhūta sirāṇāṃ grāmasaṅkulam |
kuryācca dakṣiṇe pārśve vidhimanyatra śaṅkaram || 38 ||
[Analyze grammar]

piṅgalam. rahitaṃ vāpi kārayet || 40 ||
[Analyze grammar]

22. nṛsiṃhāṃ tatra. |
karmārcanādipratimāṃ saumyavaktrāṃ caturbhijāṃ |
vāmanamūrtiḥ |
vāmanasya harermūrtaṃ bahudhā saṃpracakṣate || 41 ||
[Analyze grammar]

karmārcāścāthavā kuryāt |
vāmanaṃ vāmanākāraṃ śyāmalaṃ daṇḍadhāriṇam |
dvibhujaṃ mekhalādāmaśobhitaṃ śobhanākṛtim || 42 ||
[Analyze grammar]

kaupīnācchādanadharaṃ mṛgājinadharaṃ vibhum |
yajñopavītinaṃ kākapakṣa saṃyutakuntalam || 43 ||
[Analyze grammar]

maṃ |
īṣatkuñcitasavyāṅghriṃ dakṣiṇena ṛju sthitam |
dakṣiṇena tu hastena yācamānaṃ vastundharām || 44 ||
[Analyze grammar]

dakṣiṇe ṛja saṃsthitam |
śobhitaṃ śobhanākāraṃ sthitaṃ vā śayanāsanam |
athavā garuḍārūḍhaṃ kalpayetkamalāsana || 45 ||
[Analyze grammar]

sthitaṃ śayānamāsīnamathavā garuḍaṇa sthitam |
ekaberavidhānaṃ cet sthāpayedbrahmaṇaḥ pade |
bahuberavidhānaṃ tu trailokyākramaṇodyatam || 46 ||
[Analyze grammar]

viṣṇuṃ prakalpayeddivye bhāge'ṣṭabhujasaṃyutam |
caturbhujaṃ vā bahubhirbāhubhirvā samanvitam || 47 ||
[Analyze grammar]

tasya dakṣiṇapārśve tu vāmanaṃ vāmanākṛtim |
tasyāpasavye dai tyendraṃ baliṃ karakadhāriṇam || 48 ||
[Analyze grammar]

bhuvanatrayadātāraṃ sabhāryaṃ sapurohitam |
vāmapārśve tu pakṣīndraṃ muṣṭinā śukraghātinam || 49 ||
[Analyze grammar]

vāmabhittau vidhātāra mupariṣṭādavasthitam |
kramamāṇasya devasya savyāṅghrikṣālanodyatam || 50 ||
[Analyze grammar]

pādodakasamudbhūtāṃ gaṅgāmākāśagāminīm |
tarjanyā vāmayā cāpi nirdiśantaṃ samuddhṛtam || 51 ||
[Analyze grammar]

caraṇaṃ savyamatyuccaiśśyāmalaṃ pītavāsanam |
śaṅkhacakragadā khaḍgadhanuḥ pāśādidhāriṇam || 52 ||
[Analyze grammar]

śārṅgadhanuḥ pāśādi |
jāmbavantaṃ ca bhittau tu bherītāḍanatatparam |
devarṣigaṇasaṅghātān kṛtāñjalipuṭān sthitān || 53 ||
[Analyze grammar]

bhittau kṛtvātataḥ karmādyarcāṃ caiva caturbhujām |
bhārgavarāmamūrtiḥ |
kuryādbhārgavarāmasya nirmāṇamadhunocyate |
āsīnaṃ dvibhūjaṃ śāntaṃ jaṭāmukuṭadhāriṇam || 54 ||
[Analyze grammar]

paraśuṃ saśaraṃ cāpaṃ dakṣiṇetarahastayoḥ |
dhārayantaṃ suvarṇābhaṃ brāhmyā lakṣmyā virājitam || 55 ||
[Analyze grammar]

śrīvatsenāṅkitoraskaṃ sopavīto ttarīyakam |
sthitaṃ vā kalpayeddevamekaberaṃ vidheḥ pade || 56 ||
[Analyze grammar]

bahubere pade divye devīṃ vāme prakalpayet |
caturbhujā ca kamārcā jāmadagnyena vāsamā || 57 ||
[Analyze grammar]

bhaṅgatrayasamepetaṃ trayastriṃśatsulakṣaṇam |
yadvā caturbhujaṃ kuryājjāmadagnyaṃ caturmukha || 58 ||
[Analyze grammar]

śaṅkhacakradharaṃ śārṅgaśarahastaṃ yathāpuram |
śrī rāmamūrtiḥ |
rāmasya rāghavasyātha lakṣaṇaṃ vakṣyate'dhunā || 59 ||
[Analyze grammar]

tribhaṅgaṃ dvibhujaṃ ramya śyāmavarṇaṃ kirīṭinam |
śrīvatsāṅkaṃ prasannābhaṃ yadvā rāmaṃ caturbhujam || 60 ||
[Analyze grammar]

ṛju sthitaṃ dakṣiṇena caraṇenetareṇa tu |
kuñcitenāṅghriṇā stokaṃ śaraśārṅgadhanurdharam || 61 ||
[Analyze grammar]

uddharecca lalāṭāntaṃ vāmahastaṃ dhanurdharam |
antarālaṃ mukhamitaṃ śarahastaṃ tu dakṣiṇam || 62 ||
[Analyze grammar]

kaṭisūtrasamaṃ kuryāsmukhamānaṃ sagolakam |
antarālaṃ bhavesmuṣṭeḥ kaṭisūtrasya ca dvayoḥ || 63 ||
[Analyze grammar]

aparābhyāṃ ca hastābhyāṃ śaṅkhaṃ cakraṃ ca dhārayet |
mukhaṃ dakṣiṇato bhaṅgaṃ madhyakāyaṃ tu vāmataḥ || 64 ||
[Analyze grammar]

kaṭyāṃ dakṣiṇato bhaṅgaḥ kiñcidbhaṅgatrayaṃ matam |
kambugrīvaṃ mahūraskaṃ trayastriṃśatsulakṣaṇam || 65 ||
[Analyze grammar]

pañcadīrghaṃ caturhrasvaṃ pañcasūkṣmaṃ ṣaḍunnatam |
saptaraktaṃ trigambhīraṃ trivistīrṇaṃ praśasyate || 66 ||
[Analyze grammar]

yathātathā |
bāhū netrāntaraṃ caiva hanurnāsā tathaiva ca |
stanayorantaraṃ caiva paṃcadīrghaṃ praśasyate || 67 ||
[Analyze grammar]

grīvā prajananaṃ pṛṣṭhaṃ hrasve jaṅgha ca pūjyate |
sūkṣmāṇyaṅguliparvāṇi keśadantanakhatvacaḥ || 68 ||
[Analyze grammar]

imāni paṃca sūkṣmāṇi kathitāni mayā'nagha |
kakṣaḥ kūkṣiśca vakṣaśca ghrūṇaṃ skandho lalāṭikā || 69 ||
[Analyze grammar]

ṣaḍunnatamidaṃ proktaṃ saptaraktamataḥ śṛṇu |
pāṇipādatalaṃ raktaṃ netrādyantaṃ nakhāni ca || 70 ||
[Analyze grammar]

pāṇipādatale rakte |
tālujihvā'dhareṣṭhaṃ ca saptaraktā ime smṛtāḥ |
svarassatvaṃ ca nābhiśca trigambhīraṃ praśasyate || 71 ||
[Analyze grammar]

uraśśiro lalāṭaśca trivisthiṇaṃ prakīrtatam |
evaṃ lakṣaṇasaṃyuktaṃ sarvalokasukhāvaham || 72 ||
[Analyze grammar]

kuryāddhāśarathiṃ rāmaṃ mānāditrayasaṃyutam |
lakṣmaṇādīnāṃsthitiḥ |
lakṣmaṇaṃ kārayodvāme tathā lakṣaṇalakṣitam || 73 ||
[Analyze grammar]

jānakīṃ dakṣiṇe pārśve devīṃ vedisamusthitām |
bharataṃ dakṣiṇe bhittau sasugrīvavibhīṣaṇ || 74 ||
[Analyze grammar]

vedasamāśritām |
śatrughnaṃ cāṅgadaṃ caiva hanūmantaṃ ca vāmataḥ |
divye bhāge sthitasyeva parivārādikalpanam || 75 ||
[Analyze grammar]

bhadrāsane samāsīnaṃ tyaktvā tatsaśaraṃ dhanuḥ |
sukhāsīnam |
abhayo dakṣiṇo hasto vāmastu varado bhavet || 76 ||
[Analyze grammar]

jānakī tu sūkhāsīnā bhaveddakṣiṇapārśvataḥ |
lakṣmaṇo vāmapārśve tu sthitaśca racitāñjaliḥ || 77 ||
[Analyze grammar]

yadvā mahārhaśayane śayānaṃ parikalpayet |
pṛṣṭhato maulipārśva tu jānakī syātsukhāsanā || 78 ||
[Analyze grammar]

śayitam. dakṣiṇaṃ dakṣiṇetaram |
kaṭispṛśaṃ karaṃ kuryādvaradaṃ vā yathāruci || 81 ||
[Analyze grammar]

dakṣiṇottarayorbhittyauḥ parivārā yathāpuram |
rāmasya bhrūpradeśāntaṃ bharataṃ parikalpayet || 82 ||
[Analyze grammar]

lakṣmaṇaṃ ca kapolāntaṃ cubukāntamathāpi vā |
śatrughnaṃ kaṇṭhamadhyāntaṃ sarve cāpaśarānvitāḥ || 83 ||
[Analyze grammar]

bhaṅgādayaśca tadvatsyuḥ keśa bandhasanvitāḥ |
mukhadviguṇā yāmamadhyardhaṃ vā samunnatam || 84 ||
[Analyze grammar]

varma. kabarīvālakai ryutā || 89 ||
[Analyze grammar]

kabalījālakai |
bibhrāṇā vāmahastena narasīruhakuṭmalam |
ūrupradeśaviśrāntavāmetarabhujā'thavā || 90 ||
[Analyze grammar]

ūrupradeśaviśrāntasavyahastasaroruha |
savyeta reṇa bibrāṇā raktakañcukabandhanā || 91 ||
[Analyze grammar]

jānupradeśa. dhammillasaṃyutā devyo bharatādeścaturmukha |
hanūmānvāranākāraḥ kartavyo hevasannibhaḥ || 93 ||
[Analyze grammar]

saṃpūllasaṃyutā devyo raktaveṣāḥ munmānaṃ tyraṃśameva vā |
mupānattyraṃśa |
ardhaṃ vā pādamathavā yathāvibhavamunnatiḥ || 96 ||
[Analyze grammar]

sugrīvaṃ vānarākāraṃ rāmabāhusamucchrayam |
prāñjaliṃ vetrasahitaṃ sthitaṃ mukuṭadhāriṇam || 97 ||
[Analyze grammar]

sāñjaliṃ vastraṃ |
hārādibhūṣaṇai ryuktaṃ kuryātkanakapiṅgalam |
aṅgadaṃ vānarākāraṃ rāmamānārdhamunnatam || 98 ||
[Analyze grammar]

kṛtāñjalipuṭaṃ vetrakṣurikāmaulidhāriṇam |
keśabandhayutaṃ vāpi bandhujīvasamadyutim || 99 ||
[Analyze grammar]

vibhīṣaṇaṃ mahākāyaṃ ghoraṃ kālāyasaprabhaṃ |
daṃṣṭrākarālavadanaṃ bhrukuṭīkuṭilekṣaṇam || 100 ||
[Analyze grammar]

raktākṣaṃ mukuṭopetaṃ kṛtāñjalipuṭaṃ sthitam |
rāmasya bāhuparyantaṃ samucchrāyaṃ prakalpayet || 101 ||
[Analyze grammar]

kṛtāṃjalipuṭaṃ saumyaṃ niṣādādhipatiṃ guham |
nīla nīrada saṅkāśaṃ rāmamānārdhamunnatam || 102 ||
[Analyze grammar]

jīmūta |
svātantyraṃ pāratantyraṃ ca raghavasyobhayaṃ bhavet |
divye bhāge'thavā brāhme garbhagehe sthito yadi || 103 ||
[Analyze grammar]

svatantro rāghavaḥ proktaḥ pade pūrvodite yadi |
caturbhujo garbagehe kalpitaḥ kamalāsana || 104 ||
[Analyze grammar]

viśeṣāt |
paścādvimānaśobhārthaṃ kalpitaḥ paravānayam |
svatantre rāghave bhimbhān karmādyarthaṃ prakalpayet || 105 ||
[Analyze grammar]

anyāṃstatsadṛśaṃ rāmaṃ lakṣmaṇaṃ janakatmajām |
siṃhāsane sahaikasmin prabhayā ca pariṣkṛtān || 108 ||
[Analyze grammar]

yadvā caturbhujānkuryā tkarmādyarcāṃ caturmu |
viśeṣāt. senāpatiṃ kṛtvā viṣvaksenapade nyaset || 120 ||
[Analyze grammar]

senāpatiṃ cāpi |
guho vā tatra saṃsthāpyo viṣvakseno'thavā svayam |
rāmasya purataḥ kalpyaḥ mārutirmukhamaṇḍape || 121 ||
[Analyze grammar]

garuḍo vā yathāpūrvaṃ parivārān prakalpayet |
rāmasya balabhadrasya lakṣaṇaṃ vakṣyate'dhunā || 122 ||
[Analyze grammar]

dvibhujaṃ dhavalaṃ divye bhāge'tha parikalpayet |
musalaṃ lāṅgalaṃ caiva prasavyetarahastayoḥ || 123 ||
[Analyze grammar]

bibhrāṇamathavā nyastavāmahastaṃ kaṭisthale |
dakṣiṇābhayadaṃ yadvā caturbhujamudāyudham || 124 ||
[Analyze grammar]

halaṃ ca dakṣiṇe haste vāme ca musalāyudham |
dhārayantaṃ vibhuṃ nilavasanaṃ śaṅkhacakriṇam || 125 ||
[Analyze grammar]

kirīṭinaṃ baddhakeśamathavā vāmapārśvataḥ |
revatīṃ kalpayeddevīṃ dakṣiṇe vā yathāruci || 126 ||
[Analyze grammar]

karaṇḍikāmakuṭinīmathavā kabarīdharām |
asitāṃ pāratantrya ca svātantrya ca yathāpuram || 127 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 17

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: