Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
aṣṭādaśo'dhyāyaḥ |
śrī kṛṣṇamūrtiḥ |
śrībhagavān |
yādavasyātha kṛṣṇasya nirmāṇamadhunocyate |
kalyāṇalakṣaṇayutaṃ tribhaṅgaṃ siṃhaviṣṭare || 1 ||
[Analyze grammar]

tiṣṭhantaṃ rukmiṇītasyabhāmābhyāṃ sahitaṃ prabhum |
īṣatkuñcitavāmāṅghriṃ susthitetaramadbhutam || 2 ||
[Analyze grammar]

meghaśyāmaṃ viśālākṣaṃ pītavastraṃ caturbhujam |
devīsavyabhujanyastavāmahastasaroruham || 3 ||
[Analyze grammar]

devībhyāṃ dvibhujanyasta |
adhomukhaṃ tu hastāgraṃ nābhisūtrasamanvitam |
vāmetarakaraspṛṣṭakrīḍāyaṣṭimanoharam || 4 ||
[Analyze grammar]

tatkaraṃ kaṭisūtrānta mudaste tu karadvayam |
śaṅkhacakradharaṃ kuryāddvibhujaṃ vā yathoditam || 5 ||
[Analyze grammar]

muddhṛte ca karadvaye |
śrīvatsāṅkaṃ prasannābhaṃ vareṇyaṃ mukuṭojvalam |
baddhālakabharaṃ vāpi bhāge divye prakalpayet || 6 ||
[Analyze grammar]

rukmiṇīṃ dakṣiṇe pārśve satyabhāmāmathottare |
vinatānandanaṃ vāpi satyāsthāne prakalpayet || 7 ||
[Analyze grammar]

āsīnaṃ vā sukhaṃ sārdhaṃ devībhyāṃ saha viṣṭare |
vāhastena varadaṃ dakṣiṇenābhayapradam || 8 ||
[Analyze grammar]

yadvā śayīta nṛpavatparyaṅke śobhite bhṛśam |
bhogīndraśayane vāpi mahāparyaṅkamaṇḍite || 9 ||
[Analyze grammar]

pṛṣṭhato maulipārśva tu rukmiṇīṃ kārayetsudhīḥ |
satyabhāmā bhavetpādasaṃvāhanasamudyatā || 10 ||
[Analyze grammar]

saṃvahayaṃtyau vā devyau hastābhyāṃ pādapaṅkajam |
tārkṣyārūḍhaṃ caturbāhuṃ bibhrāṇaṃ śarakārmukam || 11 ||
[Analyze grammar]

mukhyābhyāmaparābhyāṃ ca śaṅkhaṃ cakraṃ caturmukha |
āropya satyabhāmāṃ vā vāmotsaṅge caturbhujam || 12 ||
[Analyze grammar]

āruhya yāntaṃ pakṣīndraṃ dvibhujaṃ vā yathāruci |
yadvā'rjunasya sārathyaṃ kurvāṇaṃ parikalpayet || 13 ||
[Analyze grammar]

rathasthitaṃ caturbāhuṃ pratodapragrahau dadhat |
vāmahastena mukhyena dakṣiṇena kareṇa tu || 14 ||
[Analyze grammar]

kapidhvajāya prahvāya paravidyāmudīrayan |
aparābhyāṃ ca hastābhyāṃ śaṅkhacakradharaṃ prabhum || 15 ||
[Analyze grammar]

kirīṭinaṃ viśālākṣaṃ śrīvatsāṅkitavakṣanam |
dvibhujaṃ baddhakeśaṃ vā kuryātkamalasambhava || 16 ||
[Analyze grammar]

pārthaṃ ca prāṃjaliṃ prahvaṃ seṣuṃ seṣudhikārmukam |
kirīṭinaṃ śyāmavarṇaṃ kalpayetsyandhanasthitam || 17 ||
[Analyze grammar]

viśvarūpaṃ tu vā kuryātkeśavaṃ keśisūdanam |
bṛndāvanagataṃ kṛṣṇaṃ gavāmanucaraṃ prabhum || 18 ||
[Analyze grammar]

īṣatkuñcitavāmāṅghrimitareṇa ṛju sthitam |
gacchantamapi gāyantaṃ vaṃśena paramādbhutam || 19 ||
[Analyze grammar]

īkṣamāṇaṃ manāksavye pārśve puṣpāvataṃsitam |
vicitrapuṣpagrathitavanamālāvibhūṣitam || 20 ||
[Analyze grammar]

barhibarhaiśca rucirairvatsadāmavibhūṣaṇaiḥ |
bhūṣitaṃ devagandharvasiddhacāraṇasevitam || 21 ||
[Analyze grammar]

kadambamūle vā madhyaṃdine kṛtvā pratiṣṭhitam |
vyatyāsena sthitaṃ padbhyāṃ vāmena ṛjunā sthitam || 22 ||
[Analyze grammar]

dakṣiṇaprapade nānyapṛṣṭhabhāgaspṛśā sthitam |
gobhissavatsairhariṇaiḥ pakṣibhiśca samāvṛtam || 23 ||
[Analyze grammar]

nāṅghri |
ṛṣibhirdevagandharvaiḥ kinnarādyaiśca sevitam |
phaṇīndraṃ kāliyaṃ yadvā phaṇāpañcakasaṃyutam || 24 ||
[Analyze grammar]

purataḥ paruṣākāraṃ nāgākāraṃ ca pṛṣṭhataḥ |
kṛtāñjaliṃ durādharṣamākramya śirasi sthitam || 25 ||
[Analyze grammar]

vāmapādena gṛhṇantaṃ pucchaṃ vāmena pāṇinā |
dakṣiṇābhayadaṃ hastaṃ nṛtyantaṃ kārayedbudhaḥ || 26 ||
[Analyze grammar]

dakṣiṇenāpyabhayadam |
athavā kṛtatāṭaṃkaṃ kurvāṇaṃ nāṭyamadbhutam |
mahiṣītaṃ nāgarājasya bhikṣamāṇāṃ svakaṃ patim || 27 ||
[Analyze grammar]

athavetyardhaṃ bahuṣu na dṛśyate. devyorgṛhītvā hastābhyāṃ karāgraṃ madhyataḥ sthitam |
nṛtyantaṃ bahusāhapragopakanyābhirāvṛtam || 29 ||
[Analyze grammar]

devyau gṛhītvā |
navanītāya nṛtyantaṃ sarvena ṛjunā sthitam |
uddhṛtya dakṣiṇaṃ pādaṃ viparītamathāpi vā || 30 ||
[Analyze grammar]

kārayedvāmahastaṃ tu cubukāntasamucchrayam |
abhītidaṃ dakṣiṇena varadaṃ vā yathāruci || 31 ||
[Analyze grammar]

prasārayedvāmahastaṃ |
madhyataḥ stananābhyoścha varado hasta iṣyate |
yādavendreṇa kṛṣṇena kriḍayā yadyathāśritam || 32 ||
[Analyze grammar]

kalpayitvā vapuntattadārādhyāṃ vibhavārthibhiḥ |
ekaberavibhānāṃ cet sthāpayedbrahmaṇaḥ pade || 33 ||
[Analyze grammar]

karmārcādīni bimbāni kalpayedraghuvīravat |
rukmiṇīsyabhāmābhyāṃ saha pīṭhe prakalpayet || 34 ||
[Analyze grammar]

rukmiṇī kanakaprakhyā satyā'nyā śyāmalā bhavet |
karaṇḍikāmakuṭinī yadvā dhammilladhāriṇī || 35 ||
[Analyze grammar]

satyākhyā |
satyabhāmā kare padmaṃ dhārayeddakṣiṇe param |
ūrau viśrāmayedanyaṃ dhārayedanyathā'thavā || 36 ||
[Analyze grammar]

yathoktataravinyāsakalpanaṃ kamalāsana |
bālye'pi yā yā devī syātyā sā kalpyā yathāvidhi || 37 ||
[Analyze grammar]

kalpimūrtiḥ |
nirmāṇamadhunā vakṣye kalki viṣṇormahātmanaḥ |
piṅgaśmaśruṃ vivṛttākṣaṃ raktābhaṃ hayavahanam || 38 ||
[Analyze grammar]

dvibhujaṃ carmavasanaṃ khaḍgakheṭakadhāriṇam |
jaṭāmukuṭasaṃyuktaṃ brahmalakṣmyā virājitam || 39 ||
[Analyze grammar]

paiśāce yānakaṃ kuryāddivye bhāge sthitirbhavet |
yadvā caturbhujaṃ kuryānmukhyābhyāṃ khaḍgakheṭakau || 40 ||
[Analyze grammar]

aparābhyāṃ śaṅkhacakraṃ hastābhyāṃ dadhataṃ harim |
āsane kheṭakaṃ kha़ḍgaṃ na kurvīta kadācana || 41 ||
[Analyze grammar]

abhayaṃ varadaṃ caiva karayugmaṃ prakalpayet |
śayanaṃ neṣyate tanya kalpiviṣṇo rmahātmanaḥ || 42 ||
[Analyze grammar]

ekaberavidhānaṃ cetkalpayedbrahmaṇaḥ pade |
āsīnāṃ sthānakaṃ caiva bhāge divye prakalpayet || 43 ||
[Analyze grammar]

tasya dakṣiṇapārśve tu yājñavalkyaṃ purohitam |
nāradaṃ dakṣiṇe pārśve bhittibhūmiṣu devatāḥ || 44 ||
[Analyze grammar]

bhāge |
kalpayejjaṅgamān bimbān dvijānvā caturbhujān |
abhayaṃ varadaṃ caiva dvau bhūjau parikalpayet || 45 ||
[Analyze grammar]

caturbhuje śaṅkhacakre dvayoraparayorbhavet |
karmabiṃbasāmānyalakṣaṇam. |
śrīvatsevāṅkitoraskān jaṭāmukuṭasaṃyutān || 46 ||
[Analyze grammar]

kirīṭino vā kurvīta karmabimbāṃśca lohajān |
viṣṇoraṃśāvatārāṇāṃ kamān rcādyāstu kautukāḥ || 47 ||
[Analyze grammar]

dyarthāśca |
kalpanīyāścaturhastāḥ dvibhujā vā yathāruci |
daśatālena mīyantevarāhādyāścamūrtayaḥ || 48 ||
[Analyze grammar]

bāhyāṃścābhyantarāṃścaiva parivārān prakalpayet |
ādimūrteryathā tadvat na viśeṣostikaścana || 49 ||
[Analyze grammar]

lakṣmīnārāyaṇamūrtiḥ |
lakṣmīnārāyaṇaṃ kuryādbhujāṣṭakasamanvitam |
yadvā caturbhujaṃ śaṅkhacakrādyāyudhabhūṣitam || 50 ||
[Analyze grammar]

vāmabhāge tu hastābhyāṃ varadaṃ paṅkajaṃ tu vā |
itarābhyāṃ ca hastābhyāmabhayaṃ cakrameva vā || 51 ||
[Analyze grammar]

abhinnālakṣminārāyaṇamūrtiḥ |
vapuṣo dakṣiṇe bhāge viṣṇurvāme saroruhā |
pīnastanataṭo vāmaśśrī vatsāṅkastathetaraḥ || 52 ||
[Analyze grammar]

dakṣiṇo bhāgo viṣṇorvāmaḥ tiśīrṣaṃ ca tripādaṃ ca catuśśṛṅgaṃ caturmukha || 54 ||
[Analyze grammar]

dviśīrṣaṃcatipādaṃ ca caturaṅgam |
saptahastaṃ japā tulyaṃ vanamālāvibhūṣitam |
abhītido mukhyahasto dakṣiṇo'nyo varapradaḥ || 55 ||
[Analyze grammar]

sāmyam |
pañcautarakarāśca sruksruvādyāyudhabhūṣitāḥ |
ekadvityrādimūrtibhedaḥ |
ekamūrtirvāsudve lakṣmīnārāyaṇaḥ paraḥ || 56 ||
[Analyze grammar]

tau dvimūrtistrimūrtistu satyaścācyutapūruṣau |
caturmurtirvāsudevo bhavetsaṅkarṣaṇa stathā || 57 ||
[Analyze grammar]

pradyumnaścāniruddhaśca pañcamūrtimataśśṛṇu |
satyācyutau tathānantaḥ vāsudevaśca pūruṣaḥ || 58 ||
[Analyze grammar]

ṣaṇmūrtirannādhipatiśśaktīśaḥ kālanemijit |
trailokyamohano yajñavarāhā śceti paṃcamaḥ || 59 ||
[Analyze grammar]

śaṅkhodaro nṛsiṃhaśca saptamūrtirathocyate |
catasro vāsudevādi mūrtayaḥ pūrvamīritāḥ || 60 ||
[Analyze grammar]

pūṣādayastathā tisrassaptamūrtirudāhṛtā |
hayagrīvo mukundaśca babhruścaiva vṛṣākapiḥ || 61 ||
[Analyze grammar]

śauriśca dāśārhaścaiva vaikuṇṭhaḥ puruṣastathā |
aṣṭamūrtiriti proktonavamūrtarathaucyate || 62 ||
[Analyze grammar]

dāḷahaścaiva |
catasraḥ kathitāḥ pūrvaṃ vāsudevādaya stathā |
nārāyaṇo hayagrīvo viṣṇurvṛharisūkarau || 63 ||
[Analyze grammar]

ṣa़ḍanneśādayaḥ proktāḥ vāsudevādimūrtayaḥ |
catasro daśamūrtissyādādimūrtirimā daśaḥ || 64 ||
[Analyze grammar]

syādekādaśamūrtissyātproktā dvādaśamūrtayaḥ |
catasro viṃśatiścaiva mūrtayaḥ pūrvamīnitāḥ || 65 ||
[Analyze grammar]

pañcamūrtipratiṣṭhāvidhiḥ |
paṃcamūrti samudīryate |
sthāpayedvāsudevābhyāṃ mūrtiṃ garbhaṃ gṛhe sudhīḥ || 66 ||
[Analyze grammar]

pratiṣṭhāyā |
divye bhāgethavā brāhme bahiḥ prāgdiśi pūruṣam |
satyamūrtiṃ dakṣiṇasyāṃ pratīcyāmacyutaṃ yathā || 67 ||
[Analyze grammar]

anantākhyamutīcīne calāṃ vā yativā'calām |
dhāmne'ntarvāsudevassyāccaturmūrtiṣu pūrvavat || 68 ||
[Analyze grammar]

saṅkarṣaṇaṃ dakṣiṇasyāṃ bahirdiśi niveśayet |
pradyumnaṃ ca pratīcīne kauberyāmaniruddhakam || 69 ||
[Analyze grammar]

yāṃ yāṃ diśamadhiṣṭhāya sthitāḥ pūrvo ktamūrtayaḥ |
tattaddigābhimukhyena kalpayetkamalāsana || 70 ||
[Analyze grammar]

dvāraṃ vātāyanaṃ vāpi kuryādbhittiṃna kalpayet |
śaṅkhacakragadāyuktā mukhyairabhayadā karaiḥ || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 18

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: