Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 7 Chapter 15 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
nārāyaṇasya māhātmyaṃ punarvacmi śṛṇu dvija |
yacchrutvā sarvapāpebhyo mukto bhavati mānavaḥ || 1 ||
[Analyze grammar]

viṣṇvaṃśabhūtaṃ sakalaṃ jagadetaddivajottama |
tasmādviṣṇumayaṃ dhīrāḥ paśyaṃti paramārthinaḥ || 2 ||
[Analyze grammar]

brahmaśaṃkararudrādyā viṣṇvaṃśāḥ sakalāḥ surāḥ |
tasmātsamastadevārcā viṣṇumekaṃ prapadyate || 3 ||
[Analyze grammar]

smaratāṃ viṣṇunāmāni sarvapāpaharāṇi ca |
yenakenāpyupāyena vidyate nāśubhaṃ kvacit || 4 ||
[Analyze grammar]

sarvameva dvijaśreṣṭha karmaṇā pāpamucyate |
anapāyi idaṃ viṣṇoḥ smaraṇaṃ pāpanāśanam || 5 ||
[Analyze grammar]

svapanbhuñjanvadaṃstiṣṭhannuttiṣṭhaṃśca vrajaṃstathā |
smaredavirataṃ viṣṇuṃ mumukṣurvaiṣṇavojanaḥ || 6 ||
[Analyze grammar]

uttuṃgairmunibhiḥ sarvaiḥ smaraṇe kamalāpateḥ |
na kālaniyamaḥ proktaḥ sarvaduḥkhavināśanaḥ || 7 ||
[Analyze grammar]

nāmaprabhāvaṃ viprarṣe keśavasya mahātmanaḥ |
bravīmyahaṃ samāsena setihāsaṃ niśāmaya || 8 ||
[Analyze grammar]

āsītsa paraśurnāma pūrvaṃ kṛtayuge śuciḥ |
vaiśyo vaiśyakulaśreṣṭhaḥ samastaguṇapāragaḥ || 9 ||
[Analyze grammar]

sa vaiśyo daivayogena prathame vayasi dvija |
jagāma vaśatāṃ mṛtyoḥ kāsaśvāsagadārditaḥ || 10 ||
[Analyze grammar]

jīvaṃtī nāma tatpatnī sumadhyā navayauvanā |
mṛte bhartari tātasya jagāma nilayaṃ yataḥ || 11 ||
[Analyze grammar]

sā jīvaṃtī dvijaśreṣṭha navayauvanagarvitā |
gatiṃ cakāra jāreṣu bādhyamānāpi bāṃdhavaiḥ || 12 ||
[Analyze grammar]

vratasya niyamaṃ vāpi gṛhavyāpārameva ca |
jārānuraktacittā sā tatyājya navayauvanā || 13 ||
[Analyze grammar]

aṃdhīkṛtā sā kāmena suśroṇī pīvarastanī |
dharmamārgaṃ dvijaśreṣṭha na kadāciddadarśa ha || 14 ||
[Analyze grammar]

duḥśīlāṃ caiva tāṃ dṛṣṭvā tatpitā dharmatatparaḥ |
apakīrtibhayādbhīrurityāhātyaṃta kopavān || 15 ||
[Analyze grammar]

duṣṭe pāpini madvaṃśe sarvadoṣavivarjite |
āsādya janma kimiti kriyate pātakaṃ tvayā || 16 ||
[Analyze grammar]

yadi te pātake cittaṃ hyadituṃ naiva ehi vai |
abhadre gaccha sadanājjahīhi mama maṃdiram || 17 ||
[Analyze grammar]

tāteneti niruktā sā krodhāruṇitalocanā |
piturgehaṃ parityajya sājagāma yathāsukham || 18 ||
[Analyze grammar]

atha sā svecchayā nārī bhramaṃtī jārakāṃkṣayā |
veśyāvṛttiṃ samāśritya tasthau lajjāvivarjitā || 19 ||
[Analyze grammar]

puliṃdaḥ śabaro vāpi cāṇḍālo vāpi tadgṛham |
āyāti tasyāstenāpi mudā krīḍati sā'satī || 20 ||
[Analyze grammar]

paralokabhayaṃ vipra kadācidapi cetasā |
na ciṃtayāmāsa ca sā vāranārī yathākramāt || 21 ||
[Analyze grammar]

kadācidbrāhmaṇaśreṣṭha kaścidvyādhastadālaye |
śukaśāvaṃ samādāya vikrayārthaṃ samāyayau || 22 ||
[Analyze grammar]

sāpi vārāṅganā taṃ ca śukaśāvakamuttamam |
jagṛhe paramaprītyā dhanaiḥ saṃpūjya lubdhakam || 23 ||
[Analyze grammar]

tadyogyāhāradānena vārastrī nityameva sā |
śukasya poṣaṇaṃ cakre tasya jātakutūhalā || 24 ||
[Analyze grammar]

vārāṃganānapatyā sā tameva śukaśāvakam |
matvā putramivātmānaṃ cakre tatpratipālanam || 25 ||
[Analyze grammar]

so'pi pakṣī dvijaśreṣṭha nityameva tadājñayā |
jñātivaccittavātsalya vyavahāraṃ karoti ca || 26 ||
[Analyze grammar]

tato'sau labdhabhāvaśca śuko gaṇikayā tadā |
rāmeti satataṃ nāma pāṭhyate suṃdarākṣaram || 27 ||
[Analyze grammar]

rāmanāma paraṃ brahma sarvadevādhikaṃ mahat |
samastapātakadhvaṃsi sa śukastu sadā paṭhan || 28 ||
[Analyze grammar]

rāmoccāraṇamātreṇa tayośca śukaveśyayoḥ |
vinaṣṭamabhavatpāpaṃ sarvameva sudāruṇam || 29 ||
[Analyze grammar]

kadācidvāramukhyā sā śuko'pi ca dvijottama |
ubhāvapi ca paṃcatvamekakāle gatau tataḥ || 30 ||
[Analyze grammar]

samānetuṃ tatastau tu vihitākhilapātakau |
kiṃkarānpreṣayāmāsa caṃḍādyāndharmarāṭtataḥ || 31 ||
[Analyze grammar]

tataste kiṃkarāḥ sarve caṃḍādyāḥ ativeginaḥ |
yamājñayā samāyātāḥ pāśamudgarapāṇayaḥ || 32 ||
[Analyze grammar]

ānetuṃ tau samāyātāḥ sarve viṣṇuparākramāḥ |
pāśabaddhau tu tau dṛṣṭvā patitau viṣṇukiṃkarāḥ || 33 ||
[Analyze grammar]

ūcurvākyamidaṃ kruddhā yamadūtānsurāsadān || 34 ||
[Analyze grammar]

viṣṇudūtā ūcuḥ |
aho citramidaṃ vākyaṃ yamadūtā mukhācchrutam || 35 ||
[Analyze grammar]

bhaktāvapi hareretau daṃḍyau bhāskarasūnunā |
aho caritraṃ duṣṭānāṃ kadācidapi nottamam || 36 ||
[Analyze grammar]

yatnādapi yato hiṃsāṃ kurvaṃti satataṃ satām |
duṣṭānāṃ kṛtapāpānāṃ caritramidamadbhutam || 37 ||
[Analyze grammar]

niṣpāpamapi paśyanti puṇyātmāno'khilaṃ jagat |
pāpinastu na paśyanti kṛtapāpamivākhilam || 38 ||
[Analyze grammar]

śrutvā puṇyātmanāṃ puṇyamabhitṛpyaṃti dharmiṇaḥ |
tṛpyaṃti pātakaṃ śrutvā pāpināṃ pāpino janāḥ || 39 ||
[Analyze grammar]

pāpacarcāṃ samākarṇya yathā tṛpyaṃti pāpinaḥ |
na tṛpyanti yathā prāpya svarṇabhāraśatānyapi || 40 ||
[Analyze grammar]

aho balavatī māyā mahāviṣṇormahātmanaḥ |
ātmapīḍākaramapi pāpaṃ kurvaṃti te dvija || 41 ||
[Analyze grammar]

vyāsa uvāca |
ityuktvā viṣṇudūtāste viṣṇubhakti parāyaṇāḥ |
chinnavaṃtastayorvipra baṃdhanaṃ cakradhārayā || 42 ||
[Analyze grammar]

tatastu śamanapreṣyāḥ kruddhāste vahnisaṃnnibhāḥ |
vavarṣuḥ sahasā tatra jvaladaṃgārasaṃcayān || 43 ||
[Analyze grammar]

daṃḍa uvāca |
vihitaṃ ca mayāpyevaṃ śukaṃ veśyāṃ ca pāpinīm |
netuṃ yūyaṃ samāyātā ityadbhutamivābhavat || 44 ||
[Analyze grammar]

nūnametau yadā netuṃ yūyamicchatasattamāḥ |
tadā kuruta saṃgrāmamasmābhiḥ saha saṃprati || 45 ||
[Analyze grammar]

ityuktvā rāmadūtāste balino vidhṛtāyudhāḥ |
siṃhanādairdiśaḥ sarve pūrayāmāsuruddhatāḥ || 46 ||
[Analyze grammar]

viṣṇudūtā mahātmānaḥ supratīkādayastathā |
śaṅkhanādaiḥ sulalitaiścakruḥ śabdamayaṃ jagat || 47 ||
[Analyze grammar]

yāmyaistato mahādūtairdhanurmuktaiḥ śilīmukhaiḥ |
chāditā viṣṇudūtāste saṃgrāme'tyaṃtadāruṇe || 48 ||
[Analyze grammar]

śūlānyadhyakṣipuḥ kecicchaktiṃ kecinmahārṇave |
keciccharasahasrāṇi keciccakrāṇi te ruṣā || 49 ||
[Analyze grammar]

tairmuktāni mahāstrāṇi viṣṇudūtā mahāmarāḥ |
bāṇānvicūrṇayāmāsurgadāpraharaṇādibhiḥ || 50 ||
[Analyze grammar]

tato bhāgavatairetairyāmyānāṃ cakradhārayā |
keṣāṃciccaraṇāśchinnāḥ keṣāṃcidbāhavastathā || 51 ||
[Analyze grammar]

kecidvicchinnaśirasaḥ kecinnirbhinnavakṣasaḥ |
atyadbhuta kṣatāḥ kecidvyāsyāḥ peturgatāsavaḥ || 52 ||
[Analyze grammar]

chinnaikacaraṇāḥ kecitkecicchinnaikapāṇayaḥ |
saṃtyajya sahasā yāmyāḥ saṃgrāmācca pradudruvuḥ || 53 ||
[Analyze grammar]

tānālokya tato dūtānpalāyanaparāyaṇān |
praviveśa ruṣā caṃḍaḥ saṃgrāmaṃ dhṛtamudgaraḥ || 54 ||
[Analyze grammar]

yamadūtagaṇaśreṣṭhaścaṃḍo'tyaṃta pratāpavān |
tāḍayāmāsa śataśo mudgarairviṣṇukiṅkarān || 55 ||
[Analyze grammar]

atha bhāgavatā dūtā niśitāyudhavarṣaṇaiḥ |
vavarṣustarasā kruddhāstaṃ caṃḍaṃ caṃḍavikramam || 56 ||
[Analyze grammar]

mudgareṇa tataścaṇḍo viṣṇudūtānpṛthakpṛthak |
tāḍayāmāsa vigaladraktasaṃsiktavigrahaḥ || 57 ||
[Analyze grammar]

caṃḍena tāḍitāstena dūtā bhagavato yudhi |
tyaktasatvāḥ pṛṣṭhabhāgaṃ suprakāśasya vai yayuḥ || 58 ||
[Analyze grammar]

suprakāśastataḥ kruddho japāpuṣpanibhekṣaṇaḥ |
praviveśa raṇe yuddhaṃ gadāpāṇirmahābalaḥ || 59 ||
[Analyze grammar]

tāḍayāmāsa saṃkruddho viṣṇutulyaparākramaḥ |
mudgarāccaṃḍahastācca prekṣya janabhayapradāt || 60 ||
[Analyze grammar]

samuttasthau mahābhīṣmaḥ sadhūmaḥ pūtigandhavān |
sa mudgareṇa caṃḍena tāḍitastasya veginā || 61 ||
[Analyze grammar]

sphuliṃgā varṣaṇaṃ sadyo mumocātyaṃtabhītidam |
tataḥ kruddhena caṃḍo'sau tenaiva mudgareṇa ca || 62 ||
[Analyze grammar]

tāḍayāmāsa viprarṣe suprakāśaṃ mahābalam |
suprakāśastato vipra vyathāṃ vismṛtya kopavān || 63 ||
[Analyze grammar]

gadayā tāḍayāmāsa caṃḍaṃ śamanakiṃkaram |
tena pratāḍitaścaṃḍastatra raktaḥ pariplutaḥ || 64 ||
[Analyze grammar]

papāta mūrcchito bhūmau bālārka iva jaimine |
yāmyadūtāstataste ca caṃḍamādāya mūrcchitam || 65 ||
[Analyze grammar]

hāhākāraṃ prakurvaṃto yuddhādbhītāḥ pradudruvuḥ |
viṣṇudūtāstato vipra sarve cātipraharṣitāḥ || 66 ||
[Analyze grammar]

atha śaṃkhānsamādadhmurjaimine dvijasattama |
yamadūtāstataste ca śoṇitaughapariplutāḥ || 67 ||
[Analyze grammar]

yamasyasannidhiṃ jagmuḥ kraṃdaṃto bhayavihvalāḥ || 68 ||
[Analyze grammar]

yamadūtā ūcuḥ |
sūryaputra mahābāho tavājñākāriṇo vayam |
tathāpi viṣṇudūtairnaḥ kṛtā durgatirīdṛśī || 69 ||
[Analyze grammar]

mahāpātakināṃ śreṣṭhau prabho yadyapi tau khalu |
rāmanāmaprabhāveṇa gatau nārāyaṇālayam || 70 ||
[Analyze grammar]

bhavatā daṃḍanīyā ye durātmānaḥ kṛtainasaḥ |
te'pi viṣṇupuraṃ yāṃti prabhutvaṃ tava kiṃ tadā || 71 ||
[Analyze grammar]

nāsmākaṃ viṣṇudūtātstaiḥ kṛtaḥ paribhavastvayam |
tavaiva kevalaṃ nātha yato vai kiṃkarā vayam || 72 ||
[Analyze grammar]

yama uvāca |
dūtāḥ smaraṃtau tau rāma rāmanāmākṣaradvayam |
tadā na me daṃḍanīyau tayornārāyaṇaḥ prabhuḥ || 73 ||
[Analyze grammar]

saṃsāre nāsti tatpāpaṃ yadrāmasmaraṇairapi |
na yāti saṃkṣayaṃ sadyo dṛḍhaṃ śṛṇuta kiṃkarāḥ || 74 ||
[Analyze grammar]

ye mānavāḥ pratidinaṃ madhusūdanasya nāmāni ghoraduritaughavināśanāni |
bhaktyā smaraṃti vibudhapravarārcitasya te pāpino'pi hi bhaṭā mama naiva daṃḍyāḥ || 75 ||
[Analyze grammar]

govinda keśava hare jagadīśa viṣṇo nārāyaṇapraṇatavatsalamādhaveti |
bhaktyā vadaṃti puruṣāḥ satataṃ kṣitau ye daṃḍyā na te mama bhaṭā atipāpino'pi || 76 ||
[Analyze grammar]

bhaktārtināśanasureśvaradīnabaṃdho lakṣmīpate sakalapāpavināśakārin |
etadvadāṃtasatataṃ bhuvi ye manuṣyāste pāpino'pi na bhaṭā mama daṃḍanīyāḥ || 77 ||
[Analyze grammar]

dāmodareśvaramukhāmaravṛndasevya śrīvāsudeva puruṣottama mādhaveti |
yeṣāṃ vadaṃti vadaneṣu sadaiva śabdā dūtā namāmyahamapi prativāsaraṃ tān || 78 ||
[Analyze grammar]

nārāyaṇasya jagadekapatermurāreścarcāsu cittamatihārddi nṛṇāṃ ca yeṣām |
teṣāmahaṃ ca satataṃ subhaṭā hyadhīno ye te praphullakamalekṣaṇarūpabhājaḥ || 79 ||
[Analyze grammar]

ye viṣṇupūjanaratā haribhaktabhaktā ekādaśīvrataratāḥ kapaṭairvihīnāḥ |
ye viṣṇupādasalilaṃ śirasā vahaṃti te pāpino'pi na bhaṭā mama daṃḍanīyāḥ || 80 ||
[Analyze grammar]

ye bhuñjate bhagavato madhusūdanasya naivedyaśeṣamakhilaughavināśakāri |
ye karṇayośca śirasicchadanaṃ tulasyā nityaṃ vahaṃti ca bhaṭāḥ praṇamāmyahaṃ tān || 81 ||
[Analyze grammar]

ye kṛṣṇapādakamalārcanatatparāśca ye brāhmaṇārcanaratā guṇasevinaśca |
ye dīnalokahṛdayātisukhapradāśca teṣāmahaṃ satatameva bhaṭā adhīnaḥ || 82 ||
[Analyze grammar]

ye satyavākyakathaneṣu sadānuraktā lokapriyāśca śaraṇāgatalokapālāḥ |
paśyaṃti ye ca satataṃ viṣavatparasvaṃ te mānavā mama bhaṭā na hi daṃḍanīyāḥ || 83 ||
[Analyze grammar]

ye cānnadānaniratāḥ salilapradāśca bhūmipradā nikhilalokahitaiṣiṇaśca |
ye vṛttihīnajanatṛptikarāḥ praśāṃtā dūtā na te khalu kadāpi ca daṃḍanīyāḥ || 84 ||
[Analyze grammar]

ye jñātipoṣaṇaratāḥ priyavādinaśca ye dambhakopamadamatsarahīnacittāḥ |
ye pāpadṛṣṭirahitā vijiteṃdriyāśca teṣāmahaṃ na vidadhāmi kadāpi carcām || 85 ||
[Analyze grammar]

vyāsa uvāca |
evaṃ prabodhitāstena yamena yamakiṃkarāḥ |
jñātavaṃto jagadbhartuḥ prabhāvamatulaṃ hareḥ || 86 ||
[Analyze grammar]

viṣṇornāmāni viprendra sarvadevādhikāni vai |
teṣāṃ madhye tu tattvajñā rāmanāmavaraṃ smṛtam || 87 ||
[Analyze grammar]

rāmetyakṣarayugmaṃ hi sarvaṃ maṃtrādhikaṃ dvija |
yaduccāraṇamātreṇa pāpī yāti parāṅgatim || 88 ||
[Analyze grammar]

rāmanāmaprabhāvaṃ hi sarvadevaprapūjanam |
maheśa eva jānāti nānyo jānāti jaimine || 89 ||
[Analyze grammar]

viṣṇornāmasahasrāṇāṃ paṭhanāllabhate phalam |
tatphalaṃ labhate martyo rāmanāmasmarannapi || 90 ||
[Analyze grammar]

aho citraṃ manuṣyāṇāṃ caritramidamucyate |
rāmeti muktidaṃ nāma na smaraṃti durāśayāḥ || 91 ||
[Analyze grammar]

vaktuṃ śramo na cālpo'pi śrotumatyaṃtasundaram |
tathāpi rāmarāmeti na vadaṃti durāśayāḥ || 92 ||
[Analyze grammar]

atyaṃtaduḥkhalabhyāpi muktirjagati mānavaiḥ |
labhyate rāmanāmnaiva karmāsti kimataḥ param || 93 ||
[Analyze grammar]

tāvattiṣṭhaṃti pāpāni deheṣu dehināṃ vara |
rāmarāmeti yāvadvai na smaraṃti sukhapradam || 94 ||
[Analyze grammar]

śrāddhe ca tarpaṇe caiva balidāne tathotsave |
yajñe dāne vrate caiva devatārādhane'pi ca || 95 ||
[Analyze grammar]

anyeṣvapi ca kāryeṣu vaidikeṣu vicakṣaṇaḥ |
smaredyastatphalaprepsū rāmarāmeti bhaktitaḥ || 96 ||
[Analyze grammar]

namo rāmāyeti viprendra mantramoṅkārapūrvakam |
ṣaḍakṣaraṃ japedyastu sāyujyaṃ prāpyate hareḥ || 97 ||
[Analyze grammar]

ṣaḍakṣareṇa maṃtreṇa haripūjanakṛnnaraḥ |
sarvānkāmānavāpnoti prasādāccakrapāṇinaḥ || 98 ||
[Analyze grammar]

mṛtyukāle dvijaśreṣṭha rāmarāmeti yaḥ smaret |
sa pāpiṣṭho'pi paramaṃ mokṣamāpnoti mānavaḥ || 99 ||
[Analyze grammar]

rāmeti nāma yātrāyāṃ ye smaraṃti manīṣiṇaḥ |
sarvasiddhirbhavetteṣāṃ yātrāyāṃ nātra saṃśayaḥ || 100 ||
[Analyze grammar]

araṇye prāṃtarevāpi śmaśāne yo bhayānake |
rāmanāmasmarettasya vidyaṃte nāpado dvija || 101 ||
[Analyze grammar]

rājadvāre tathā durge videśe dasyusaṃmukhe |
duḥsvapnadarśane caiva grahapīḍāsu jaimine || 102 ||
[Analyze grammar]

autpātike bhaye caiva vātarogabhaye tathā |
rāmanāma smaranmartyo labhate nāśubhaṃ kvacit || 103 ||
[Analyze grammar]

rāmanāma dvijaśreṣṭha sarvāśubhanivāraṇam |
kāmadaṃ mokṣadaṃ caiva smartavyaṃ satataṃ budhaiḥ || 104 ||
[Analyze grammar]

rāmanāmeti viprarṣe yasminna smaryate kṣaṇe |
kṣaṇaḥ sa eva vyarthaḥ syātsatyameva mayocyate || 105 ||
[Analyze grammar]

smaraṃto harināmāni nāvasīdaṃti mānavāḥ || 106 ||
[Analyze grammar]

janmakoṭiduritakṣayamicchuḥ saṃpadaṃ ca labhate bhuvi martyaḥ |
viṣṇunāma satataṃ bhuvi bhaktyā mokṣadātimadhuraṃ smarati sma || 107 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 15

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: