Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 7 Chapter 14 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
mārgaśīrṣe dvijaśreṣṭha mahālakṣmyā samanvitam |
pūjayedavyayaṃ viṣṇuṃ bhaktibhāvena vaiṣṇavaḥ || 1 ||
[Analyze grammar]

mlecchadeśe ca vipreṃdra tathaiva patitālaye |
durgaṃdhaiśca parivyāpte sthāne viṣṇuṃ na pūjyet || 2 ||
[Analyze grammar]

pākhaṃḍānāṃ samīpe ca mahāpātakināṃ tathā |
asatyabhāṣiṇāṃ caiva na kuryādviṣṇupūjanam || 3 ||
[Analyze grammar]

kraṃdatāṃ sannidhau cāpi kalahānapi kurvatām |
tathopahasatāṃ sthāne na kuryātpūjanaṃ hareḥ || 4 ||
[Analyze grammar]

pratigraharatānāṃ ca sthāne viṣṇuṃ na pūjayet |
kṛpaṇānāṃ gṛhe caiva paravittābhilāṣiṇām || 5 ||
[Analyze grammar]

tathā kapaṭavṛttīnāṃ na kuryādviṣṇupūjanam |
nārāyaṇārcane vipra paraṃ bhaktiparāyaṇaḥ || 6 ||
[Analyze grammar]

anyacittaṃ parityajya haridhyānaparo bhavet |
hāhākāraṃ ca niśvāsaṃ vismayaṃ sa dvijottama || 7 ||
[Analyze grammar]

pākhaṃḍajanasaṃbhāṣaṃ na kuryāddharipūjanam |
ananyamānaso bhūtvā devadevaṃ jagadgurum || 8 ||
[Analyze grammar]

bhasmanyapi ca yatpuṣpaṃ dīyate labhate harau |
ciṃtāgamaśataśrāṃtaḥ śilācakreṣvapi dvija || 9 ||
[Analyze grammar]

puṣpaṃ dadāti yanmartyo na labhedatha tatprabhuḥ |
ananyamānaso bhūtvā bhaktyā viṣṇuṃ yajedbudhaḥ || 10 ||
[Analyze grammar]

bhrāṃtacittena yatkarma kriyate tacca niṣphalam |
sarvakarma manodhīnaṃ manodhīnaṃ jagattrayam || 11 ||
[Analyze grammar]

tasmānmano dṛḍhīkṛtya pūjayetkamalāpatim |
pūjānyatra mano'nyatra bhavedyasya dvijottama || 12 ||
[Analyze grammar]

na ca tasya phaletkāryaṃ kalpakoṭiśatairapi |
yatnādvihitaśauco'pi viṣṇupūjāparo'pi ca || 13 ||
[Analyze grammar]

manaḥśuddhivihīnaśceccāṃḍāla iva gamyate |
abhaktyā yattapastaptaṃ suciraṃ vidhinā dvija || 14 ||
[Analyze grammar]

bhavennirarthakaṃ sarvaṃ kevalaṃ kāyaśodhanam |
merupramāṇakaṃ svarṇaṃ brāhmaṇāya kuṭuṃbine || 15 ||
[Analyze grammar]

dattamabhyarthanāśāya abhaktyā śreyase'pi ca |
tasmādekamanā bhūtvā bhaktiśraddhāsamanvitaḥ || 16 ||
[Analyze grammar]

savāstukādi śākaṃ ca dadyātsadasi vaiṣṇave |
nāraṃgasya phalaṃ divyaṃ supakvaṃ yastu yacchati || 17 ||
[Analyze grammar]

keśavāya dvijaśreṣṭha so'smābhirabhipūjyate |
yatnena nūtanaṃ vastu priyaṃ bhagavato hareḥ || 18 ||
[Analyze grammar]

tadevāgrayaṇe māsi bhaktyā dadyānmurāraye |
pauṣe māsi samāyāte śrīkṛṣṇaṃ varadaṃ prabhum || 19 ||
[Analyze grammar]

devamikṣurasairdivyaiḥ snāpayedvaiṣṇavo janaḥ |
yaḥ snāpayati viprendra viṣṇumikṣurasaiḥ prabhum || 20 ||
[Analyze grammar]

iha bhuṃkte sukhaṃ sarvaṃ mṛto yātīkṣusāgaram |
yo dadyādikṣunaivedyaṃ devadevāya viṣṇave || 21 ||
[Analyze grammar]

so'pi tatphalamāpnoti kimanyairbahubhāṣitaiḥ |
sudugdhapṛthukaṃ pauṣe dadhibhirvā samanvitam || 22 ||
[Analyze grammar]

datvā murāraye martyaḥ sarvānkāmānavāpnuyāt |
sarvaiḥ purātanaṃ vastraṃ dūrīkṛtya murāraye || 23 ||
[Analyze grammar]

śītasya vāraṇārthāya dadyādvastraṃ ca nūtanam |
pauṣasaṃkramaṇe vipra salakṣmīkāya viṣṇave || 24 ||
[Analyze grammar]

dadyānmumukṣurmanujo daśavarṇaṃ ca pīṭhakam |
yastu śaṅkhadhvaniṃ kuryātsaṃpūjya kamalāpatim || 25 ||
[Analyze grammar]

tasya puṇyaphalaṃ vacmi śṛṇu vatsa samāhitaḥ |
agamyāgamanādyaiśca vimuktaḥ sarvapātakaiḥ || 26 ||
[Analyze grammar]

aṃte viṣṇupuraṃ gatvā viṣṇunā saha modate |
vainateyāṃkitāṃ ghaṃṇṭāṃ yastu vādayate hareḥ || 27 ||
[Analyze grammar]

pūjākāle dvijaśreṣṭha tasya puṇyaṃ vadāmyaham |
abhakṣyabhakṣaṇādyaiśca vimuktaḥ sarvapātakaiḥ || 28 ||
[Analyze grammar]

prayāti maṃdiraṃ viṣṇo rathamāruhya śobhanam |
tatra bhuktvākhilānkāmānkalpakoṭiśatāvadhi || 29 ||
[Analyze grammar]

punarāgatya dharaṇīṃ caturvedī dvijottamaḥ |
tatra bhuktvākhilānkāmānkalpakoṭiśatāvadhi || 30 ||
[Analyze grammar]

punarviṣṇupuraṃ gatvā mokṣaṃ prāpnotyanuttamam |
vīṇāṃ vādayate yastu pūjākāle jagatpateḥ || 31 ||
[Analyze grammar]

paṃḍitānāmagraṇīḥ syātsa martyaḥ pratijanmani |
mṛdaṃgavādyakṛdyastu pūjāyāṃ kaiṭabhadviṣaḥ || 32 ||
[Analyze grammar]

tasya prasanno bhagavāndadātyabhimataṃ phalam |
ḍamaruṃ ḍiḍimaṃ caiva jharjharīṃ madhurīṃ tathā || 33 ||
[Analyze grammar]

paṭahaṃ duṃdubhiṃ caiva kāhalaṃ siṃdhuvārakam |
kāṃsyaṃ ca karatālaṃ ca veṇuṃ vādayate tu yaḥ || 34 ||
[Analyze grammar]

pūjākāle mahāviṣṇostasya puṇyaṃ niśāmaya |
steyārthaiḥ pātakairmukto maṃdiraṃ yāti cakriṇaḥ || 35 ||
[Analyze grammar]

paramaṃ jñānamāsādya tatraiva parimucyate |
kalaśabdaṃ ca yaḥ kuryātpūjākāle jagadguroḥ || 36 ||
[Analyze grammar]

mukhavādyaṃ ca viprendra tasya puṇyaṃ mayocyate |
koṭikoṭikulairyuktaḥ prayāti mandiraṃ hareḥ || 37 ||
[Analyze grammar]

jñānamāsādya tatraiva mokṣamakṣayyamāpnuyāt |
viṣṇorāyatane yastu bhaktiyuktaḥ pranṛtyati || 38 ||
[Analyze grammar]

sa yāti brāhmaṇaśreṣṭha tadviṣṇoḥ paramaṃ padam |
yastu gāyati gītāni bhaktyā nārāyaṇāgrataḥ || 39 ||
[Analyze grammar]

sa nṛpatvamavāpnoti gandharvāṇāṃ pureṣu ca |
stauti stotrairjagannāthaṃ bhaktyā ca vaiṣṇavo janaḥ || 40 ||
[Analyze grammar]

tasya prasanno bhagavānsarvānkāmānprayacchati |
māsemāse hariṃ yastu vidhinānena pūjayet || 41 ||
[Analyze grammar]

acireṇaiva viprarṣe prasādayati so'cyutaḥ || 42 ||
[Analyze grammar]

jagadudadhimimaṃ ye tartumicchaṃti martyāḥ pracurataragabhīraṃ sarvaduḥkhapradaṃ ca |
paramapuruṣapādāṃbhojayugmaṃ manojñaṃ tridaśanivaha sevyaṃte ca sarve yajaṃtu || 43 ||
[Analyze grammar]

iti śrīpadmapurāṇe kriyāyogasāre bhagavatpūjāmāhātmyaṃnāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 14

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: