Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 7 Chapter 16 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
bhūya eva dvijaśreṣṭha mahāviṣṇoḥ parātmanaḥ |
bravīmi śṛṇu māhātmyaṃ sarvaduḥkhavināśanam || 1 ||
[Analyze grammar]

brāhmaṇāḥ kṣattriyā vaiśyāḥ śūdrāścānyentyajāstathā |
haribhaktiṃ prapannā ye te kṛtārthā na saṃśayaḥ || 2 ||
[Analyze grammar]

harerabhakto vipro'pi vijñeyaḥ śvapacādhikaḥ |
haribhaktaḥ śvapāko'pi vijñeyo brāhmaṇādhikaḥ || 3 ||
[Analyze grammar]

sa kathaṃ brāhmaṇo yastu haribhaktivivarjitaḥ |
sa kathaṃ śvapaco yastu bhagavadbhaktimānasaḥ || 4 ||
[Analyze grammar]

avyājena yadā viṣṇuḥ śvapākenāpi pūjyate |
tadā paśyettamapyevaṃ caturvedadvijādhikam || 5 ||
[Analyze grammar]

purāsīccakriko nāma śabaro lokakarṣakṛt |
sujātivṛttihīnaśca yuge dvāparasaṃjñake || 6 ||
[Analyze grammar]

vipravādī jitakrodhaḥ parahiṃsāvivarjitaḥ |
dayālurddambhahīnaśca pitṛmātṛparāyaṇaḥ || 7 ||
[Analyze grammar]

na kṛto vaiṣṇavolāpo mokṣaśāstraṃ na ca śrutam |
tathāpi jātā taccitte haribhaktiracañcalā || 8 ||
[Analyze grammar]

hare keśava govinda vāsudeva janārdana |
ityādīni smarannityaṃ sa ca nāmānicakriṇaḥ || 9 ||
[Analyze grammar]

vanyaṃ phalaṃ ca yatkiñcitprāpnoti dvijasattama |
ādau dadāti tadvaktre nije śabaravaṃśajaḥ || 10 ||
[Analyze grammar]

tanmādhuryaṃ tato jñātvā vaktrānniṣkāsya tatpunaḥ |
dadāti haraye bhaktyā suprītaḥ prativāsaram || 11 ||
[Analyze grammar]

ucchiṣṭaṃ vāpyanucchiṣṭaṃ dvayameva na vetti saḥ |
nijajātisvabhāvo hi satataṃ mūrghni vartate || 12 ||
[Analyze grammar]

kadācitsa dvijaśreṣṭha kānanābhyaṃtare bhraman |
phalamekaṃ prāpya pakvaṃ priyālasyeti śākhinaḥ || 13 ||
[Analyze grammar]

athāsau harṣitastasya phalamaprāpya cakrikaḥ |
sa saṃraṃbheṇa jñātvā vai nijavaktrāṃtare dadau || 14 ||
[Analyze grammar]

sa dadau tatphalaṃ yāvannijavaktrāṃtare dvija |
praviveśa galaṃ tāvattatphalaṃ śṛṇu jaimine || 15 ||
[Analyze grammar]

tāvatsavyena hastena galarandhraṃ babaṃdha saḥ |
yatnādvidhṛtya savyena pāṇinā sakalaṃ dvija || 16 ||
[Analyze grammar]

cakrikaścintayāmāsa haribhaktiparāyaṇaḥ |
phalametadyadā tasmai na dadāmi murāraye || 17 ||
[Analyze grammar]

na jātaḥ ko'pi saṃsāre tadāhamiva pātakī |
hariṃ saṃciṃtya bahudhā sa cakāra matiṃ tataḥ || 18 ||
[Analyze grammar]

tathāpi tatphalaṃ tasya na niṣkrāṃtaṃ galāddvija |
harerekāṃtabhakto'sau chittvā paraśunā galam || 19 ||
[Analyze grammar]

ānīya tatphalaṃ pakvaṃ dadau devāya viṣṇave |
tatsannidhiṃ samāyātastameva hṛdi ciṃtayan || 20 ||
[Analyze grammar]

rudhirokṣitasarvāṅgaḥ patitaḥ kṣitimaṇḍale |
taṃ dṛṣṭvā bhagavānviṣṇurgatāsuṃ vyathito'bhavat || 21 ||
[Analyze grammar]

etasya sadṛśo bhakto mama ko'pi na vidyate |
yato nijagalaṃ chittvā mama saṃtoṣaṇaṃ kṛtam || 22 ||
[Analyze grammar]

yathā bhaktimatā'nena sātvikaṃ karma vai kṛtam |
yaddatvānṛṇyamāpnoti tathā vastukimasti me || 23 ||
[Analyze grammar]

dhanyo'yamatidhanyo'yaṃ dhanyo'yaṃ nātra saṃśayaḥ |
prāṇānapi parityajya mamasaṃtoṣaṇaṃ kṛtam || 24 ||
[Analyze grammar]

brahmatvaṃ vā śivatvaṃ vā cakritvaṃ vāpi dīyate |
tadāpyānṛṇyametasya bhaktasya na hi gamyate || 25 ||
[Analyze grammar]

ityuktvātyaṃta saṃtuṣṭo bhagavāngaruḍadhvajaḥ |
svahastakamalenāsya tato mastakamaspṛśat || 26 ||
[Analyze grammar]

taddhastakamalasparśācchabaro'sau gatavyathaḥ |
samuttasthau mahāsatvo nārāyaṇaparāyaṇaḥ || 27 ||
[Analyze grammar]

vyāsa uvāca |
tato'sya bhaktaśreṣṭhasya nijavastreṇa keśavaḥ |
putrasyeva pitā gātrarajaḥ prokṣitavāndvija || 28 ||
[Analyze grammar]

cakrikastaṃ samālokya mūrtimaṃtaṃ janārdanam |
vācā madhurayā'stauṣītprahvamastaḥ kṛtāñjaliḥ || 29 ||
[Analyze grammar]

cakrika uvāca |
govinda keśava hare jagadīśa viṣṇo jānāmi yadyapi na te stutiyogavākyam |
stotuṃ tathāpi rasanā mama vāṃchati tvāṃ svāminprasīda hara doṣamimaṃ pravṛddham || 30 ||
[Analyze grammar]

tyaktvā bhavaṃtamakhileśvaracakrapāṇe anyaṃ yajaṃti manujā jagatīha ye vai |
mūḍhāsta eva duritaprakaraikadhāma sānugrahastvamasi mayyapi deva yasmāt || 31 ||
[Analyze grammar]

jānāti deva bhavato bhavanaikanātha bhaktyaiva yadyapi nṛṇāṃbhavabaṃdhahartrīm |
ekāṃtapāpaśabarānvayalabdhajanmā viṣṇostathāpi bhagavānmayi suprasannaḥ || 32 ||
[Analyze grammar]

yasya prabho tava manojña karāraviṃdaṃ sparśaṃ caturmukhamukhā api devavṛndāḥ |
na prāpnuvaṃti viditasya mayādya labdhaṃ tvatto na ko'pi sadayo nijasevakeṣu || 33 ||
[Analyze grammar]

yena tvayā bhagavatā tridaśādyavairī kaṃsāsuro nimisutaḥ kṛtasarvapāpaḥ |
sendrāmaraprakaramartyahitāya pūrvaṃ tasmai namaḥ paramamaṃgaladāya tubhyam || 34 ||
[Analyze grammar]

yena tvayātibalinā yamalārjunau tau devottamena nihatau vasudevajena |
duṣṭaśca kālayavano yudhi dhenukaśca tasmai namo'stu navameghanibhāya tubhyam || 35 ||
[Analyze grammar]

śrīkṛṣṇadāmodarabho hyanaṃta yena tvayāmarapateracalā vibhūtiḥ |
pūrvaṃ kṛtā bhagavatā parameśvareṇa tasmai namo'stu yaduvaṃśaparāya tubhyam || 36 ||
[Analyze grammar]

pārijāto hṛto yena vijito'khaṃḍalastvayā |
līlājita maheśāya tasmai tubhyaṃ namonamaḥ || 37 ||
[Analyze grammar]

kṛtvā vṛkodaraṃ hetuṃ jarāsaṃdho nipātitaḥ |
bāṇāsurasya nihatā bāhavo ye tvayā hatāḥ || 38 ||
[Analyze grammar]

śiśupālo hato yena tasmai nityaṃ namonamaḥ |
bhūmerapahṛto bhārastvayā yena mahātmanā || 39 ||
[Analyze grammar]

kṣattriyānmāyayā hatvā tasmai nityaṃ namonamaḥ |
vyāsa uvāca |
iti tena stuto viṣṇuścakrikena mahātmanā || 40 ||
[Analyze grammar]

uvāca paramaprīto varaṃ vṛṇviti jaimine |
cakrika uvāca |
paraṃ brahma paraṃ dhāma paramātmankṛpāmaya || 41 ||
[Analyze grammar]

paśyāmi tvāmahaṃ sākṣādvaraiḥ kimaparairdvija |
na dhyātā bhavato mūrtiḥ pūjā ca na kṛtā tava || 42 ||
[Analyze grammar]

naivedyairdivyapuṣpaiśca divyadhūpaiḥ pradīpakaiḥ |
na te smṛtāni nāmāni kadācidbhavato mayā || 43 ||
[Analyze grammar]

tvatpādasalilaṃ svāminvidhṛtaṃ na hi mūrddhani |
na bhuktaṃ tava naivedyaṃ tvadvrataṃ na mayā kṛtam || 44 ||
[Analyze grammar]

tathāpyahamapaśyaṃ tvāṃ kiṃ karomyaparairvaraiḥ |
śabarānvayajanmāsmi sarvadharmabahiṣkṛtaḥ || 45 ||
[Analyze grammar]

tathāpi pādapadmaṃ te daivatairapi durllabham |
tadevādya mayā prāptaṃ varaiḥ kimaparairmama || 46 ||
[Analyze grammar]

tathāpi kamalākāṃta varaditsuryadā bhavān |
tvayi tiṣṭhatu me cittaṃ na majjettvadanugrahāt || 47 ||
[Analyze grammar]

śrībhagavānuvāca |
vacanā'mṛtavarṣeṇa tvadīyena mahāśaya |
saṃprāpya mahatīṃ tuṣṭiṃ mayā sevakapāpinā || 48 ||
[Analyze grammar]

yadidaṃ vatsa me dattaṃ tvayā kamalamuttamam |
anenātyaṃtatuṣṭo'smi bhaktiṃ gṛhṇāmi harṣitaḥ || 49 ||
[Analyze grammar]

vyāsa uvāca |
ityuktvā bhagavānviṣṇurbhaktigrāhī dayāmayaḥ |
tamāliṃgitavānbhaktaṃ caturbhirdīrghabāhubhiḥ || 50 ||
[Analyze grammar]

śrībhagavānuvāca |
tuṣṭo'smi bhavato bhaktyā vatsa cakrikasattama |
yadidaṃ vatsa me dattaṃ kṣipraṃ bhavati niścitam || 51 ||
[Analyze grammar]

bhūyo'pi taṃ mahābhaktamāliṅgya parameśvaraḥ |
tatraivāṃtarddadhe vipra viśvātmā viśvapālakaḥ || 52 ||
[Analyze grammar]

sa cakriko'tisaṃtuṣṭo haribhaktiparāyaṇaḥ |
putradārādikaṃ tyaktvā jagāma dvārakāṃ purīm || 53 ||
[Analyze grammar]

tatra caivaṃ samāsādya kṛpayā kamalāpateḥ |
āyuṣo'nte yayau mokṣaṃ devānāmapi durllabham || 54 ||
[Analyze grammar]

tasmādbhaktavaśo devo bhaktimātreṇa tuṣyati |
na ca stotrairna vittaiśca na tapobhirjapena ca || 55 ||
[Analyze grammar]

phalaṃ yadyapi cocchiṣṭaṃ dattaṃ tena dvijottama |
tathāpi tuṣṭavānviṣṇurjñātvā bhaktimacañcalām || 56 ||
[Analyze grammar]

tasmānnārāyaṇo devaḥ saṃsāre'sminmumukṣubhiḥ || 57 ||
[Analyze grammar]

ye yajaṃti dṛḍhayā kila bhaktyā vāsudevacaraṇāṃbujayugmam |
vāsavādivibudhapravarejyaṃ te vrajanti manujāḥ kila mokṣam || 58 ||
[Analyze grammar]

iti śrīpadmapurāṇe kriyāyogasāre ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 16

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: