Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 125 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
sūtasūta mahābhāga tvayā lokahitaiṣiṇā |
kathitaṃ kārtikākhyānaṃ bhuktimuktipradāyakam || 1 ||
[Analyze grammar]

adhunā māghamāhātmyaṃ vada no lomaharṣaṇe |
śrutena yena lokānāṃ saṃśayaḥ kṣīyate mahān || 2 ||
[Analyze grammar]

purā kena mahābhāga loke'sminsaṃprakāśitam |
māghasnānasya māhātmyaṃ setihāsaṃ tadādiśa || 3 ||
[Analyze grammar]

sūta uvāca |
sādhusādhu muniśreṣṭhā yūyaṃ kṛṣṇaparāyaṇaḥ |
yatpṛcchatha mudāyuktā bhaktyā kṛṣṇakathā muhuḥ || 4 ||
[Analyze grammar]

kathayiṣyāmi māghasya māhātmyaṃ puṇyavardhanam |
pāpaghnaṃ śṛṇvatāṃ puṃsāṃ snātānāṃ cāruṇodaye || 5 ||
[Analyze grammar]

ekadāpārvatī viprāḥ śaṃkaraṃ lokaśaṃkaram |
papraccha vinayopetā spṛṣṭvā taccaraṇāṃbujam || 6 ||
[Analyze grammar]

pārvatyuvāca |
devadeva mahādeva bhaktānāmabhayaprada |
prasīda nātha viśveśa yatpṛcche tadvadādhunā || 7 ||
[Analyze grammar]

śrutā nānāvidhā dharmāstvattaḥ pūrvaṃ mayā vibho |
adhunā śrotumicchāmi māhātmyaṃ māghajaṃ vada || 8 ||
[Analyze grammar]

tattu kena purā cīrṇaṃ ko vidhiḥ kā ca devatā |
tatsarvaṃ vistarādbrūhi yatastvaṃ bhaktavatsalaḥ || 9 ||
[Analyze grammar]

maheśa uvāca |
adhvarā'vabhṛthasnāta ṛṣibhiḥ kṛtamaṃgalaḥ |
pūjito nāgaraiḥ sarvaiḥ svapurānnirgato bahiḥ || 10 ||
[Analyze grammar]

dilīpo bhūbhṛtāṃ śreṣṭho mṛgayārasiko nṛpaḥ |
kautūhalasamāviṣṭa ākheṭavyūhasaṃvṛtaḥ || 11 ||
[Analyze grammar]

upānadrūḍhapādastu nīloṣṇīṣa uracchadī |
baddhagodhāṃgulitrāṇo dhanuṣpāṇiḥ sarīsṛpaḥ || 12 ||
[Analyze grammar]

baddhakṣudrāsidhānuṣkaistathābhūtaiśca pattibhiḥ |
gāṃdhāreṣu suramyeṣu vaneṣu vipuleṣu ca || 13 ||
[Analyze grammar]

ullaṃghitamahāsrotā yuvā paṃcāsyavikramaḥ |
mudā krīḍati taiḥ sārddhaṃ kuṃjeṣu mṛgayanmṛgān || 14 ||
[Analyze grammar]

hanyatāṃ hanyatāmeṣa mṛgo vaiṣa palāyate |
iti jalpansvabhṛtyeṣu svayamutpattya haṃti ca || 15 ||
[Analyze grammar]

itastataḥ punaryāti kvacitpaśyanvanasthalīm |
viṭapoḍḍīnasaṃtrasta līna kekikulākulām || 16 ||
[Analyze grammar]

hariṇīgaṇavitrastāṃ dhāvacchāvakadiṅmukhām |
kvacitpheravaphetkāratārārāvavibhīṣaṇām || 17 ||
[Analyze grammar]

khaḍgayūthaiḥ kvacillakṣmīṃ dadhānāmiva daṃtinām |
kvacitkoṭarasaṃdaṣṭolūkanādavinādinīm || 18 ||
[Analyze grammar]

mṛgāripadamudrābhirmudritāṃ ca kvacitkvacit |
śārdūlanakhanirbhinna rohidraktāruṇāṃ kvacit || 19 ||
[Analyze grammar]

pīvarastanabhārārta susnigdhamahiṣīgaṇaiḥ |
avarodhājirakṣoṇīṃ sūcayaṃtī manaḥ kvacit || 20 ||
[Analyze grammar]

kvacidvṛkṣaghanacchannāṃ vanyapuṣpasugaṃdhinīm |
kvacillatāgṛhadvārāṃ bhṛṃgaśabdasuśobhanām || 21 ||
[Analyze grammar]

ardhaniḥsṛtanirmoka nāgabhīmabṛhadvilām |
bileṣu līnājagarairbhīmāṃ nirmokasarpiṇīm || 22 ||
[Analyze grammar]

kvaciddāvānalajvālāṃ śilājyotiḥ suśobhanām |
phūtkāraśabdasaṃpūrṇāṃ mṛgavyāghrasamākulām || 23 ||
[Analyze grammar]

pravimuṃcañchunāṃ yūthaṃ śaśakeṣu kvacitkvacit |
palvaleṣu ca viśramya punaryāti vanāntaram || 24 ||
[Analyze grammar]

evaṃ vrajati rājendre vyādhavarge ca valgati |
kurvankolāhalaṃ tatra sāraṃgo nirgato vanāt || 25 ||
[Analyze grammar]

sphālavegakramākrāṃta durgamārgamahītalaḥ |
kadācidgaganārūḍhaḥ kadācidbhūmigocaraḥ || 26 ||
[Analyze grammar]

vakrasroto'tigaṃbhīraṃ kaṇṭakadrumasaṃkulam |
praviṣṭo viṣamāraṇyaṃ rājā'sau tatpadānugaḥ || 27 ||
[Analyze grammar]

dūrāddūrataraṃ gatvā deśāddeśaṃ ca nirjanam |
mṛgādarśanasaṃrambha saṃśuṣkagalakandharaḥ || 28 ||
[Analyze grammar]

tāmratālumukhaḥ svinnaḥ śrāṃtapattiḥ skhaladdhvaniḥ |
atītya dīrghamārgānsa tṛṣārto madhyage ravau || 29 ||
[Analyze grammar]

dadarśāgre tu kāsāraṃ spardhayaṃtamapāṃpatim |
ghanapādapatīrasthaṃ sutīrthaṃ vimalaṃ śubham || 30 ||
[Analyze grammar]

viśālaṃ vikacāṃbhojaṃ madhumattamadhuvratam |
padminīpatrapālāśacchannaṃ marakatairiva || 31 ||
[Analyze grammar]

svacchaṃdamucchalanmatsyaṃ svacchaṃ sādhumano yathā |
calajjalacarairmiśraṃ vīcirājivirājitam || 32 ||
[Analyze grammar]

aṃtargrāhagaṇakrūraṃ khalānāmiva mānasam |
kvacicchaivāladurgamyaṃ kṛpaṇasyaiva maṃdiram |
nānāvihaṅgasarvārtiṃ śamayaṃtaṃ divāniśam || 33 ||
[Analyze grammar]

dātāramiva sarvasvairāpannārtipraṇāśanam |
tarpayaṃtaṃ nijāṃbhobhiḥ śvāpadānsvapitṝniva || 34 ||
[Analyze grammar]

haraṃtaṃ sarvasaṃtāpaṃ himāṃśuriva cāhnikam |
taṃ dṛṣṭvābhūdgataglāniścātako jaladaṃ yathā || 35 ||
[Analyze grammar]

tatra pītajalo rājā kṛtamādhyāhnikakriyaḥ |
bhuktvā kheṭakamāṃsāni sahāyaiḥ sahito nṛpaḥ || 36 ||
[Analyze grammar]

uvāsa sarasastīre suramyāṃ kathayankathām |
tataḥ śarāsane bāṇaṃ kṛtvā rātrau sthitastarau || 37 ||
[Analyze grammar]

vyādhāḥ saṃdhānamāsthāya rurudhuḥ kakubhāṃ pathaḥ |
evaṃ sthiteṣu vīreṣu vane vistārya vāgurām || 38 ||
[Analyze grammar]

niśārdhe nirgataṃ yūthaṃ sūkarāṇāṃ taṭe taṭe |
caritvā sarasīkaṃdānpapāta vyādhasaṃkule || 39 ||
[Analyze grammar]

rājñā viddhāśca te kroḍā vyādhaiśca bahavo hatāḥ |
kṣaṇenaiva varāhāste viddhāḥ peturmahītale || 40 ||
[Analyze grammar]

tāndṛṣṭvā tumulaṃ nādaṃ vyādhāścakruḥ sudarpitāḥ |
dhāvaṃtaḥ pramudāyuktā militā yatra bhūpatiḥ || 41 ||
[Analyze grammar]

tānādāya bhaṭairbhūyo niḥsṛtaḥ sarasītaṭāt |
svapuraṃ gaṃtukāmo'sau dṛṣṭavānpathi tāpasam || 42 ||
[Analyze grammar]

brāhmaṇaṃ vṛddhahārītaṃ śaṃkhacakrasuśobhitam |
niyamairduṣkarairugraiḥ parikṣīṇakalevaram || 43 ||
[Analyze grammar]

asthiśeṣaṃ mahaddāṃtaṃ visphuratkarkaśatvacam |
dadhānaṃ hāriṇaṃ carma vasānaṃ mṛduvalkalam || 44 ||
[Analyze grammar]

kurvāṇaṃ naigamaṃ jāpyaṃ nakhalomajaṭādharam |
taṃ vanāśramiṇaṃ dṛṣṭvā mārgaṃ dattvā sasaṃbhramaḥ || 45 ||
[Analyze grammar]

praṇamya śirasā rājā kṛtapadmāṃjalisthitaḥ |
atha cainamalaṃkārairdvijo niścitya bhūmipam || 46 ||
[Analyze grammar]

uvāca śreyase hetoḥ paropakṛtivāṃcchayā |
kimarthaṃ gamyate rājankāle puṇyatame śubhe || 47 ||
[Analyze grammar]

māghamāse vihāyaiva prātaḥsnānaṃ sarovare |
pratyuvāca tato rājā nāhaṃ jāne dvijottama || 48 ||
[Analyze grammar]

māghasnānaphalaṃ kīdṛktanme kathaya vistarāt |
iti bhūpavacaḥ śrutvā prāha vaikhānaso muniḥ || 49 ||
[Analyze grammar]

bhagavāndyumaṇiḥ śīghramabhyudeti tamopahā |
snānakālo'yamasmākaṃ na kathā'vasaro nṛpa || 50 ||
[Analyze grammar]

snātvā gaccha vasiṣṭhaṃ taṃ pṛcchasva svakulaprabhum |
ityuktvā tāpaso maunī prātaḥsnānāya nirgataḥ || 51 ||
[Analyze grammar]

pratyāvṛtya dilīpo'pi tatra snātvā yathāvidhi |
punaḥ svanagarīṃ vīro gato'sau harṣapūritaḥ || 52 ||
[Analyze grammar]

antaḥpure nivedyātha vānaprasthakathāṃ punaḥ |
śvetāśvarathamāruhya suśvetacchatracāmaraḥ || 53 ||
[Analyze grammar]

sālaṃkāraḥ suvāsāśca saṃvṛtto maṃtribhiḥ saha |
jayaśabdānpunaḥ śṛṇvanstuto māgadhabaṃdibhiḥ || 54 ||
[Analyze grammar]

vasiṣṭhasyāśramaṃ yāta ṛṣivākyamanusmaran |
tatraiva natvā brahmarṣiṃ vinayācārapūrvakam || 55 ||
[Analyze grammar]

dattāsano gṛhītārghya āśīrbhiḥ samalaṃkṛtaḥ |
sānaṃdaṃ muninā pṛṣṭaḥ kuśalaṃ bhūpatiryadā || 56 ||
[Analyze grammar]

tadābravīdvaco rājā harṣayanmunimānasam |
so'pi vaikhānasenoktaṃ papraccha madhurākṛtiḥ || 57 ||
[Analyze grammar]

dilīpa uvāca |
bhagavaṃstvatprasādena śrutā vistarato mayā |
ācāro daṃḍanītiśca rājadharmāśca ye pare || 58 ||
[Analyze grammar]

caturṇāmapi varṇānāmāśramāṇāṃ ca yāḥ kriyāḥ |
dānāni tadvidhānāni yajñāśca vidhayastathā || 59 ||
[Analyze grammar]

vratāni tatpradiṣṭāni viṣṇorārādhanaṃ tathā |
adhunā śrotumicchāmi māghasnāne ca yatphalam |
vidheyaṃ yadvidhānena tanme brahmanmune vada || 60 ||
[Analyze grammar]

vasiṣṭha uvāca |
samyaguktaṃ paraṃ śreyo lokatrayahitāvaham |
nirmalīkaraṇaṃ tena muninā vanavāsinā || 61 ||
[Analyze grammar]

kaṭākṣaiḥ kāminīnāṃ te pratyāsannamakhaṃḍitāḥ |
kāmayaṃte mṛgārke te srotasi snātumeva ca || 62 ||
[Analyze grammar]

vinā vahniṃ vinā yajñamiṣṭāpūrtaṃ vinā priye |
vāṃcchaṃti sadgatiṃ snātuṃ prātarmāghe bahirjale || 63 ||
[Analyze grammar]

gobhūhiraṇyamāṇikya svarṇa dhenvādikāni ye |
adattvecchaṃti caikārṇe māghaṃ snātā narādhipa || 64 ||
[Analyze grammar]

triḥsaptāhavrataiḥ kṛcchraiḥ parākaiśca nijāṃ tanum |
aśoṣyecchaṃti ye svargaṃ tapasi snāṃtu te sadā || 65 ||
[Analyze grammar]

hareḥ pūjā ca vaiśākhe tapaḥ pūjā ca kārtike |
tapohomastathā dānaṃ trayaṃ māghe viśiṣyate || 66 ||
[Analyze grammar]

sānubaṃdho'tiparyāso dharādhīśo bhaveddhruvam |
kaivalyotpādakā buddhi yayā vā na bhavetpunaḥ || 67 ||
[Analyze grammar]

padadhryā varivasyā sā vihitā divyalocanaiḥ |
tadanannaṃ tapo dānaṃ māghemāsi nṛpottama || 68 ||
[Analyze grammar]

sakāmo vā prajā ye vā haraye tadvināpi vā |
kāyaśuddhivratī bhūtvā caturddhāsnānajaṃ phalam || 69 ||
[Analyze grammar]

nirannā aditiḥ sasnau māghe dvādaśavatsare |
putrāṃśca dvādaśādityānlabhe trailokyadīpakān || 70 ||
[Analyze grammar]

subhagā rohiṇī māghā dānaśīlātvaruṃdhatī |
śacī ca rūpasaṃpannā prāsāde saptabhūmike || 71 ||
[Analyze grammar]

vimalīkṛtaśobhāḍhyo nartakī lalitājire |
dvīpavarṇasamucchinne rūpavatstrījanākule || 72 ||
[Analyze grammar]

gītavāditranirghoṣe maṃgalācāraśobhite |
vedadhvanipavitre ca vidvadviprairalaṃkṛte || 73 ||
[Analyze grammar]

surārcanarate ramye sadātithiniṣevite |
muditāṃste vasaṃtīha yaiḥ snānaṃ makare ravau || 74 ||
[Analyze grammar]

yairdattaṃ bahu māghe ca murāriścārcitaḥ stutaḥ |
iṣṭavastuparityāgānniyamasya tu pālanāt || 75 ||
[Analyze grammar]

dharmasūtiḥ sadā māghaḥ pāpamūlaṃ nikṛṃtati |
kāmamūlaḥ phaladvārā niṣkāmo jñānadaḥ sadā || 76 ||
[Analyze grammar]

ye lokā jñānaśīlānāṃ ye lokā vipinaukasām |
ye lokā viṣṇubhaktānāṃ te māghasnāyināṃ sadā || 77 ||
[Analyze grammar]

devalokānnivartaṃte puṇyairanyaiḥ paraṃtapa |
kadācinna nivartaṃte māghasnānaratā narāḥ || 78 ||
[Analyze grammar]

māghe snātvā tu yo dhenuṃ dadyānmartyaḥ payasvinīm |
tasyā yāvaṃti romāṇi sarvāṃge ca nṛpottama || 79 ||
[Analyze grammar]

tāvadvarṣasahasrāṇi svargaloke mahīyate |
māghasnānaṃ prakurvāṇo yo dadyātsaguḍāṃstilān || 80 ||
[Analyze grammar]

pātakaṃ tasya prakṣālya nirmalo bhāti vai naraḥ |
sarveṣāṃ dhānyarāśīnāṃ tilāḥ pāpapraṇāśanāḥ || 81 ||
[Analyze grammar]

tasmānmāghe prayatnena tilā deyā nṛpottama |
māghasnānaṃ prakurvāṇo dadyādbrāhmaṇabhojanam || 82 ||
[Analyze grammar]

pitṝnsaṃtarpya śuddhātmā yāti viṣṇoḥ paraṃpadam |
tasmātsarvaprayatnena māgho dānena nīyate || 83 ||
[Analyze grammar]

adānaṃ na kṣipenmāghaṃ sarvadā nṛpasattama |
vittānusāraṃ jñātvā vai māghe dānaṃ sadā dadet || 84 ||
[Analyze grammar]

māghasnānaṃ tu yaḥ kuryādupānahakamaṃḍalūn |
dadāti brāhmaṇebhyaśca sa svarge tiṣṭhati dhruvam || 85 ||
[Analyze grammar]

māghasnānamayaṃ rājankurvāṇastapa uttamam |
dānaṃ vinā kṣipennaiva dānātsvargamavāpyate || 86 ||
[Analyze grammar]

dānena prāpyate svargo dānena prāpyate sukham |
dānena hīyate pāpaṃ mahāpātakajaṃ nṛpa || 87 ||
[Analyze grammar]

adānaṃ na tapo bhāti hyasūryaṃ gaganaṃ yathā |
asaṃtatikulaṃ yadvādācāreṇa vinā gṛham || 88 ||
[Analyze grammar]

nātaḥ parataraṃ kiṃcitpavitraṃ pāpanāśanam |
vidyādharāya saṃgītaṃ bhṛguṇā maṇiparvate || 89 ||
[Analyze grammar]

rājovāca |
brahmankadā bhṛgurvipro nijagāda mahīdhare |
tasmai dharmopadeśaṃ ca kathyatāṃ me kutūhalāt || 90 ||
[Analyze grammar]

vasiṣṭha uvāca |
dvādaśābdaṃ purā rājanna vavarṣa balāhakaḥ |
tenodvignāḥ prajāḥ kṣīṇā gatāḥ sarvā diśo daśa || 91 ||
[Analyze grammar]

khilībhūte tadā madhye himavadviṃdhyayornṛpa |
svāhāsvadhāvaṣaṭkāravedādhyayanavarjite || 92 ||
[Analyze grammar]

sopaplave tadā loke luptadharme ca niṣprabhe |
phalamūlānnapānīya śūnye vai bhūmimaṃḍale || 93 ||
[Analyze grammar]

viṃdhyapādatarucchanna ramyarevātaṭāśramāt |
sahaśiṣyaiśca nirgamya himādriṃ sa gato bhṛguḥ || 94 ||
[Analyze grammar]

tatra tiṣṭhati kailāsagireḥ paścimato giriḥ |
maṇikūṭa iti khyāto hemaratnaśiloccayaḥ || 95 ||
[Analyze grammar]

adho'dhasphaṭikaśveto madhye nīlaśilo giriḥ |
bhūtibhiḥ sarvataḥ śuklo nīlakaṃṭha ivābabhau || 96 ||
[Analyze grammar]

sarvatrāsau nīlaśilo hemarekhāṃtarāṃtaraḥ |
sphuradvidyullataḥ kṛṣṇo jīmūtaiva rājate || 97 ||
[Analyze grammar]

mūrdhni nīlaśilaḥ śaila adhaḥ kāṃcanamekhalaḥ |
nārāyaṇa ivābhāti parivīta ivāṃbaraḥ || 98 ||
[Analyze grammar]

amekhalā sunīlābho madhye madhye sitopalaḥ |
satārakamiva vyoma śuśubhe sa mahīdharaḥ || 99 ||
[Analyze grammar]

labdhvātmanastanuṃ śubhrāṃ dīptadivyauṣadhīdharaḥ |
bahudyotakaro bhāti dvitīya iva caṃdramāḥ || 100 ||
[Analyze grammar]

adhityakāsu saṃgītaiḥ kinnarīṇāṃ sakīcakaiḥ |
raṃbhāpatrapatākābhiḥ śobhate sa sadā'calaḥ || 101 ||
[Analyze grammar]

haritopalavaidūrya padmarāgaśitāśmanām |
rugraśmimaṃḍalaiḥ so'ga iṃdracāpairivāvṛtaḥ || 102 ||
[Analyze grammar]

sarvadhātumayairhemairnānāratnaiḥ praśobhitaḥ |
so'gnijvālairivātyuccaiḥ śṛṃgaiḥ sarvatra veṣṭitaḥ || 103 ||
[Analyze grammar]

tasyāgatya nitaṃbeṣu satṛṇā suśilāsu ca |
vidyādharyaḥ pradevaṃte svapatīnkāmaviklavāḥ || 104 ||
[Analyze grammar]

niruddhāṃtarmarunmārgā jitakleśā virāgiṇaḥ |
dhyāyaṃtyaharniśaṃ brahma ramyasānuguhāsu ca || 105 ||
[Analyze grammar]

sākṣasūtrakarāḥ siddhā ardhonmīlitalocanāḥ |
ārādhayaṃti bhūteśaṃ suṃdarīṣu darīṣu ca || 106 ||
[Analyze grammar]

maṃdārakusumāmoda surabhīkṛtadiṅmukhaḥ |
eṣa nirjhariṇī vāri jhaṃkāramukharaḥ sadā || 107 ||
[Analyze grammar]

upatyakāsu kheladbhirvanasthaiḥ kalabhairgajaiḥ |
kastūrīmṛgayūthaiśca cārucitramṛgaistathā || 108 ||
[Analyze grammar]

vilasaccāmarīvṛṃdairvicitraiḥ śvāpadaistathā |
nadatpārāvataiścaiva cakoraiścāpi kokilaiḥ || 109 ||
[Analyze grammar]

rājahaṃsamayūraiśca sadā ramyaḥ sa parvataḥ |
sevyamānaḥ sadā devairguhyakairapsarogaṇaiḥ || 110 ||
[Analyze grammar]

rājovāca |
bahvāścaryamayaḥ śailaḥ sarvasiddhisamāśrayaḥ |
bhagavankiyaducchrāyaḥ kiyadāyāmavistaraḥ || 111 ||
[Analyze grammar]

ṛṣiruvāca |
ṣaṭtriṃśadyojanocchrāyo mastake daśayojanaḥ |
āyāmavistarābhyāṃ sa mūle ṣoḍaśayojanaḥ || 112 ||
[Analyze grammar]

haricaṃdanamaṃdāracūtarājivirājitaḥ |
devadārudrumākīrṇaḥ saralārjunaśobhitaḥ || 113 ||
[Analyze grammar]

kālāgarulavaṃgaiśca nikuṃjaiśca latāgṛhaiḥ |
virājate giriśreṣṭhaḥ sadā puṣpaphalapradaḥ || 114 ||
[Analyze grammar]

taṃ dṛṣṭvā parvataṃ ramyaṃ tadā durbhikṣapīḍitaḥ |
bhṛguścakāra tatraiva vasatiṃ hṛṣṭamānasaḥ || 115 ||
[Analyze grammar]

tasminmanohare śaile kaṃdareṣu vaneṣu ca |
cirakālaṃ tapastepe tapaḥsu nirato bhṛguḥ |
evaṃ tiṣṭhati rājeṃdra dvije svāśramavāsini || 116 ||
[Analyze grammar]

avatīryāgatau śailāddvau vidyādharadaṃpatī |
samāgamya muniṃ natvā sthitau tāvatiduḥkhitau || 117 ||
[Analyze grammar]

tathāvidhau ca tau dṛṣṭvā maṃjuvākyaṃ dvijo'bravīt |
vada vidyādhara prītyā yuvāṃ kimatiduḥkhitau || 118 ||
[Analyze grammar]

śrutvā tasya munervākyaṃ prāha vidyādharo dvijam |
śrūyatāṃ tāpasaśreṣṭha mama duḥkhasya kāraṇam || 119 ||
[Analyze grammar]

sukṛtasya phalaṃ prāpya prāpto'smi tridaśālayam |
labdhvā'pi devatādehaṃ mukhaṃ vyāghrasya me'bhavat || 120 ||
[Analyze grammar]

na jāne karmaṇaḥ kasya vipāko'yamupasthitaḥ |
iti saṃsmṛtya saṃsmṛtya na lebhe śarma me manaḥ || 121 ||
[Analyze grammar]

anyacca śrūyatāṃ vipra yena me hyākulaṃ manaḥ |
jāyeyaṃ mama kalyāṇī madhuvāṇī surūpiṇī || 122 ||
[Analyze grammar]

nṛtyagītakalābhijñā sarvasadguṇaśālinī |
yasminkāle kumārīyaṃ tadā cā'malayānayā || 123 ||
[Analyze grammar]

vipaṃcīṃ parivādinyā taṃtrībhiḥ saptabhirbhṛśam |
vīṇāvādarasābhijñastoṣito nārado muniḥ || 124 ||
[Analyze grammar]

mugdhabhāvepi gāyaṃtyā tvanayā raktakaṃṭhayā |
vicitrasvaranādajño devarājo'pi toṣitaḥ || 125 ||
[Analyze grammar]

asyāḥ kautukabhinnāṃgyā vādayaṃtyā vipaṃcikām |
nānāvakragatisnigdhaṃ śrutvā taṃ paṃcamadhvanim || 126 ||
[Analyze grammar]

tutoṣodbhinnaromāṃco dhunvanmauli maheśvaraḥ |
śīlaudāryaguṇagrāmarūpayauvanasaṃpadā || 127 ||
[Analyze grammar]

nānayā sadṛśī nāke kācidasti nitaṃbinī |
kveyaṃ devamukhī rāmā kvāhaṃ vyāghramukhaḥ pumān || 128 ||
[Analyze grammar]

iti brahmansadāciṃtya dahyāmi hṛdi sarvadā |
iti vidyādharaproktaṃ śrutvā cekṣvākunaṃdanaḥ || 129 ||
[Analyze grammar]

trikālajño bhṛguḥ prāha prahasandivyalocanaḥ |
śṛṇu vidyādharaśreṣṭha vicitraṃ karmaṇāṃ phalam || 130 ||
[Analyze grammar]

prāpya prājñā na muhyaṃti muhyaṃtyajñānacetasaḥ |
makṣikāpadamātraṃ tu yathā hi viṣamaṃ viṣam || 131 ||
[Analyze grammar]

kriyātvavihitālpāpi vipāke dāruṇā tathā |
upoṣyaikādaśīṃ māghe tailābhyaṃgaḥ kṛtastvayā || 132 ||
[Analyze grammar]

dvādaśyāṃ prāgbhave dehe tena vyāghramukhobhavān |
upoṣyaikādaśīṃ puṇyāṃ dvādaśyāṃ tailasevanāt || 133 ||
[Analyze grammar]

kurūpaṃ prāptavāndehaṃ purāhyevaṃ purūravāḥ |
dṛṣṭvātmanaḥ kukāyaṃ sa tena duḥkhena duḥkhitaḥ || 134 ||
[Analyze grammar]

girirājaṃ samāgamya devatāsarasastaṭe |
sthitvā ca paramaprītyā śuciḥ snātaḥ kuśāsane || 135 ||
[Analyze grammar]

navanīlaghanaśyāmaṃ nalināyatalocanam |
śaṃkhacakragadāpadmadharaṃ pītāṃbarāvṛtam || 136 ||
[Analyze grammar]

kaustubhena virājaṃtaṃ vanamālādharaṃ harim |
ciṃtayanhṛdaye rājā nigrahītākhileṃdriyaḥ || 137 ||
[Analyze grammar]

māsatrayaṃ nirāhārastapastepe sudāruṇam |
alpena tapasā tuṣṭaḥ saptajanmakṛtārcanaḥ || 138 ||
[Analyze grammar]

saṃsmaraṃstasya bhūpasya tadā prādurabhūtsvayam |
māghasya śuklapakṣe tu dvādaśyāṃ makare ravau || 139 ||
[Analyze grammar]

śaṃkhādbhirabhiṣicyāśu mudā taṃ cakravartinam |
vāsudevo dadau tasmai smārayaṃstailaceṣṭitam || 140 ||
[Analyze grammar]

atīva suṃdaraṃ rūpaṃ kamanīyaṃ manoharam |
yena taṃ cakame devī urvaśī devanāyikā || 141 ||
[Analyze grammar]

itthaṃ labdhavaro rājā kṛtakṛtyaḥ puraṃ gataḥ |
iti karmagatiṃ jñātvā kiṃ vidyādhara khidyate || 142 ||
[Analyze grammar]

bhavānparijihīrṣuśceddānavasya virūpatām |
śīghraṃ madvacanādeva prācīnāghavināśanam || 143 ||
[Analyze grammar]

māghamāse kuru snānaṃ maṇikūṭanadījale |
munisiddhasurairjuṣṭe kathayiṣyāmi tadvidhim || 144 ||
[Analyze grammar]

tavabhāgyavaśānmāgho nikaṭaḥ paṃcame'hani |
pauṣasyaikādaśīṃ śuklāmārabhya sthaṃḍileśayaḥ || 145 ||
[Analyze grammar]

māsamekaṃ nirāhārastrikālaṃ snānamācara |
trikālamarcayanviṣṇuṃ tyaktabhogo jiteṃdriyaḥ || 146 ||
[Analyze grammar]

māghasyaikādaśīśuklā yāvadvidyādharottama |
tato nirdagdhapāpaṃ tvāṃ dvādaśyāṃ puṇyavāsare || 147 ||
[Analyze grammar]

abhiṣicya śivaistoyairmaṃtrapūtairahaṃ sura |
kāmavaktropamaṃ vaktraṃ kariṣyāmi tavānagha || 148 ||
[Analyze grammar]

devatāvadanobhūtvā tvaṃ vidyādharasattama |
anayā varavarṇinyā sārddhaṃ krīḍa yathāsukham || 149 ||
[Analyze grammar]

jñātamāghaprabhāvastvaṃ māghasnānaṃ sadā kuru |
yathāmanorathāvāptirjāyate tava sarvadā || 150 ||
[Analyze grammar]

ityuktaṃ bhṛguṇā tasmai sarvajñena mahātmanā |
vidyādharāya rājeṃdra punargāthā udāhṛtā || 151 ||
[Analyze grammar]

māghasnānairvipannāśa māghasnānairaghakṣayaḥ |
sarvayajñādhiko māghaḥ sarvadānaphalapradaḥ || 152 ||
[Analyze grammar]

māgho garjati yajñebhyo māgho yogācca garjati |
tīvrācca tapaso māgho bho vidyādhara garjati || 153 ||
[Analyze grammar]

puṣkare ca kurukṣetre brahmāvarte pṛthūdake |
avimukte prayāge ca gaṃgāsāgarasaṃgame || 154 ||
[Analyze grammar]

yatphalaṃ daśabhirvarṣaiḥ prāpyate niyamairnaraiḥ |
tatphalaṃ prāpyate māghe tryahasnānānna saṃśayaḥ || 155 ||
[Analyze grammar]

svargaloke ciraṃ rāgo yeṣāṃ manasi vartate |
yatra kvāpi jale taistu snātavyaṃ makare ravau || 156 ||
[Analyze grammar]

āyurārogyasaṃpattirūpasaubhāgyatā guṇāḥ |
yeṣāṃ manorathastaistu na tyājyaṃ māghamajjanam || 157 ||
[Analyze grammar]

ye ca bibhyaṃti narakādye daridrācca saṃcitāt |
sarvathā taiḥ prayatnena māghe kāryaṃ nimajjanam || 158 ||
[Analyze grammar]

dāridrya pāpadaurbhāgya paṃkaprakṣālanāya ca |
māghasnānānna cānyo'sti upāyo rājasattama || 159 ||
[Analyze grammar]

śraddhāhīnāni karmāṇi tathātyalpaphalāni vai |
phalaṃ dadāti saṃpūrṇaṃ māghasnānaṃ yathā tathā || 160 ||
[Analyze grammar]

akāmo vā sakāmo vā yatra kvāpi bahirjale |
ihāmutra ca duḥkhāni māghasnāyī na viṃdati || 161 ||
[Analyze grammar]

pakṣadvaye yathā caṃdro varddhate kṣīyate tathā |
pātakaṃ kṣīyate māghe puṇyarāśiśca vardhate || 162 ||
[Analyze grammar]

yathā ca khanyā jāyaṃte ratnāni vividhāni ca |
snānātpuṇyāni jāyaṃte narāṇāṃ māghatastathā || 163 ||
[Analyze grammar]

kāmadhenuryathā kāmaṃ ciṃtāmaṇistu ciṃtitam |
māghasnānaṃ dadātīha tadvatsarvānmanorathān || 164 ||
[Analyze grammar]

kṛte tapaḥ paraṃ jñānaṃ tretāyāṃ yajanaṃ tathā |
dvāpare tu kalau jñānaṃ māghaḥ sarvayugeṣu ca || 165 ||
[Analyze grammar]

sarveṣāmeva varṇānāmāśramāṇāṃ ca bhūpate |
māghasnānaṃ tu dharmasya dhārābhirabhivarṣati || 166 ||
[Analyze grammar]

vasiṣṭha uvāca |
iti vākyaṃ bhṛgoḥ śrutvā tasminnevāśrame suraḥ |
sahaiva bhṛguṇā māghe girau nirjhariṇī taṭe || 167 ||
[Analyze grammar]

yathoktavidhinā snānamakarodbhāryayā saha |
bhṛgoranugrahātso'tha saṃprāpya manasepsitam || 168 ||
[Analyze grammar]

devatāvadano bhūtvā mumude maṇiparvate |
ājagāma bhṛgurvidhyaṃ tamanugrāhya harṣitaḥ || 169 ||
[Analyze grammar]

maṇimayagirirāje snānamātreṇa māghe madanavadanarūpastatra vidyādharo'bhūt |
kṣapitaniyamadeho viṃdhyapādāvatīrṇo bhṛgurapi sahaśiṣyairājagāmātha revām || 170 ||
[Analyze grammar]

akhilabhuvanasāraṃ māghamāhātmyametaddvijavarabhṛguṇoktaṃ bhūpavidyādharāya |
vividhaphalavicitraṃ yaḥ śṛṇotīha nityaṃ rucirasakalakāmāndevavatprāpnuyātsaḥ || 171 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe māghamāhātmye vasiṣṭhadilīpasaṃvāde paṃcaviṃśatyadhikaśatatamo'dhyāyaḥ || 125 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 125

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: