Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 124 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

īśvara uvāca |
prabodhinyāśca māhātmyaṃ pāpaghnaṃ puṇyavarddhanam |
muktidaṃ tatvabuddhīnāṃ śṛṇuṣva surasattama || 1 ||
[Analyze grammar]

tāvadgarjati senāni gaṃgā bhāgīrathī kṣitau |
yāvannāyāti pāpaghnī kārtike haribodhinī || 2 ||
[Analyze grammar]

tāvadgacchaṃti tīrthāni āsamudra sarāṃsi ca |
yāvatprabodhinī viṣṇostithirnāyāti kārtike || 3 ||
[Analyze grammar]

aśvamedhasahasrāṇi rājasūyaśatāni ca |
ekenaivopavāsena prabodhinyāṃ yathā'bhavat || 4 ||
[Analyze grammar]

durlabhaṃ caiva duṣprāpyaṃ trailokye sacarācare |
tadapi prārthitaṃ vipra dadāti pratibodhinī || 5 ||
[Analyze grammar]

aiśvaryaṃ saṃsṛtiṃ jñānaṃ rājyaṃ ca sukhasaṃpadam |
dadātyupoṣitā vipra helayā haribodhinī || 6 ||
[Analyze grammar]

merumaṃdaratulyāni pāpānyupārjitāni ca |
ekenaivopavāsena dahate haribodhinī || 7 ||
[Analyze grammar]

upavāsaṃ prabodhinyāṃ yaḥ karoti svabhāvataḥ |
vidhinā naraśārdūla yathoktaṃ labhate phalam || 8 ||
[Analyze grammar]

pūrvajanmasahasreṣu pāpaṃ yatsamupārjitam |
jāgareṇa prabodhinyāṃ dahyate tūlarāśivat || 9 ||
[Analyze grammar]

śṛṇu ṣaṇmukha vakṣyāmi jāgarasya ca lakṣaṇam |
yasya vijñānamātreṇa durlabho na janārdanaḥ || 10 ||
[Analyze grammar]

gītaṃ vādyaṃ ca nṛtyaṃ ca purāṇapaṭhanaṃ tathā |
dhūpaṃ dīpaṃ ca naivedyaṃ puṣpaṃ gaṃdhānulepanam || 11 ||
[Analyze grammar]

phalamarghyaṃ ca śraddhā ca dānamiṃdriyasaṃyamam |
satyānvitaṃ vinidraṃ ca mudāyuktaṃ kriyānvitam || 12 ||
[Analyze grammar]

sāścarcaṃ caiva sotsāhamālasyādivivarjitam |
pradakṣiṇādisaṃyuktaṃ namaskārapuraḥsaram || 13 ||
[Analyze grammar]

nīrājanasamāyuktamanirviṇṇena cetasā |
yāme yāme mahābhāga kurvannīrājanaṃ hareḥ || 14 ||
[Analyze grammar]

etairguṇaiḥ samāyuktaṃ kuryājjāgaraṇaṃ vibhoḥ |
ekāgramānaso yastu na punarjāyate bhuvi || 15 ||
[Analyze grammar]

ya evaṃ kurute bhaktyā vittaśāṭhyavivarjitaiḥ |
jāgaraṃ vāsare viṣṇornīyate paramāṃ gatim || 16 ||
[Analyze grammar]

puruṣasūktena yo nityaṃ kārtike arcayeddharim |
varṣakoṭisahasrāṇi pūjitastena keśavaḥ || 17 ||
[Analyze grammar]

yathoktena vidhānena paṃcarātroditena vai |
kārtike tvarcayennityaṃ muktibhāgī bhavennaraḥ || 18 ||
[Analyze grammar]

namonārāyaṇāyeti kārtike yo'rcayeddharim |
sa mukto nārakairduḥkhaiḥ padaṃ gacchatyanāmayam || 19 ||
[Analyze grammar]

harernāmasahasraṃ ca gajarājasya mokṣaṇam |
kārtike paṭhate yastu punarjanma na viṃdati || 20 ||
[Analyze grammar]

yugakoṭisahasrāṇi manvaṃtaraśatāni ca |
dvādaśyāṃ kārtike māsi jāgarī vasate divi || 21 ||
[Analyze grammar]

kule tasya ca saṃjātāḥ śataśo'tha sahasraśaḥ |
prāpnuvaṃti padaṃ viṣṇostasmātkurvīta jāgaram || 22 ||
[Analyze grammar]

kārtike paścime yāme stavaṃ gānaṃ karoti yaḥ |
śvetadvīpe tu vasate pitṛbhiḥ saha bhāmini || 23 ||
[Analyze grammar]

naivedyadānaṃ haraye kārtike dinasaṃkṣaye |
yugāni vasate svarge tāvaṃti munisattamāḥ || 24 ||
[Analyze grammar]

akṣayaṃ muniśārdūla mālatīkamalārcanam |
arcayeddevadeveśaṃ sa yāti paramaṃ padam || 25 ||
[Analyze grammar]

kārtike śuklapakṣe tu kṛtvā hyekādaśīṃ naraḥ |
prātardattvā śubhānkuṃbhānsa yāti mama maṃdiram || 26 ||
[Analyze grammar]

kārttikeya uvāca |
bhagavannucyatāṃ puṇyaṃ vratānāṃ paramaṃ vratam |
kartavyaṃ kārtike māsi bhavatā bhīṣmapaṃcakam || 27 ||
[Analyze grammar]

vidhānaṃ tasya ca phalaṃ tathaiva surasattama |
kathayasva prasādānme munīnāṃ ca pitāmaha || 28 ||
[Analyze grammar]

īśvara uvāca |
pravakṣyāmi mahāpuṇyaṃ vrataṃ vidhimatāṃ varaḥ |
bhīṣmeṇaitadyataḥ prāptaṃ vrataṃ paṃcadinātmakam || 29 ||
[Analyze grammar]

sakāśādvāsudevasya tenoktaṃ bhīṣmapaṃcakam |
vratasyāsya guṇānvaktuṃ kaḥ śaktaḥ keśavādṛte || 30 ||
[Analyze grammar]

kārttike śuklapakṣe tu śṛṇu dharmaṃ purātanam |
vasiṣṭhabhṛgugargādyaiścīrṇaṃ kṛtayugādiṣu || 31 ||
[Analyze grammar]

aṃbarīṣeṇa bhogādyaiścīrṇaṃ tretāyugādiṣu |
brāhmaṇairbrahmacaryeṇa japahomakriyādibhiḥ || 32 ||
[Analyze grammar]

kṣatriyaiśca tathā vaiśyaiḥ satyaśaucaparāyaṇaiḥ |
duṣkaraṃ satyahīnānāmaśakyaṃ bālacetasām || 33 ||
[Analyze grammar]

duṣkaraṃ bhīṣmamityāhurna śakyaṃ prākṛtairnaraiḥ |
yastatkaroti vipreṃdra tena sarvaṃ kṛtaṃ bhavet || 34 ||
[Analyze grammar]

vrataṃ caitanmahāpuṇyaṃ mahāpātakanāśanam |
ato naraiḥ prayatnena karttavyaṃ bhīṣmapaṃcakam || 35 ||
[Analyze grammar]

kārtikasyāmalepakṣe snātvā samyagvidhānataḥ |
ekādaśyāṃ tu gṛhṇīyādvrataṃ paṃcadinātmakam || 36 ||
[Analyze grammar]

prātaḥ snātvā viśeṣeṇa madhyāhne ca tathā vratī |
nadyāṃ nirjharagarte vā samālabhya ca gomayam || 37 ||
[Analyze grammar]

yavavrīhitilaiḥ samyakpitṝnsaṃtarpayetkramāt |
snātvā maunaṃ naraḥ kṛtvā dhautavāsā dṛḍhavrataḥ || 38 ||
[Analyze grammar]

bhīṣmāyodakadānaṃ ca arghyaṃ caiva prayatnataḥ |
pūjā bhīṣmasya karttavyā dānaṃ dadyātprayatnataḥ || 39 ||
[Analyze grammar]

paṃcaratnaṃ viśeṣeṇa dattvā viprāya yatnataḥ |
vāsudevo'pi saṃpūjyo lakṣmīyuktaḥ sadā prabhuḥ || 40 ||
[Analyze grammar]

paṃcake pūjayitvā tu koṭikalpāni tuṣyati |
yatkiṃcitkriyate sarvaṃ paṃcadhātuprakalpayet || 41 ||
[Analyze grammar]

saṃvatsaravratānāṃ ca labhate sakalaṃ phalam |
kṛtvā tūdakadānaṃ tu tathārghyasya ca dāpanam || 42 ||
[Analyze grammar]

maṃtreṇānena yaḥ kuryānmuktibhāgī bhavennaraḥ || 43 ||
[Analyze grammar]

vaiyāghrapādagotrāya sāṃkṛte pravarāya ca |
aputrāya dadāmyetadudakaṃ bhīṣmavarmaṇe || 44 ||
[Analyze grammar]

vasūnāmavatārāya śaṃtanorātmajāya ca |
arghyaṃ dadāmi bhīṣmāya ājanmabrahmacāriṇe || 45 ||
[Analyze grammar]

anena vidhinā yastu paṃcakaṃ tu samāpayet |
aśvamedhasamaṃ puṇyaṃ prāpnotyatra na saṃśayaḥ || 46 ||
[Analyze grammar]

paṃcāhamapi kartavyaṃ niyamaṃ ca prayatnataḥ |
niyamena vinā putra na bhāvyaṃ vratakarmaṇā || 47 ||
[Analyze grammar]

uttarāyaṇahīnāya bhīṣmāya pradadau hariḥ |
uttarāyaṇahīno'pi śuddhiṃ lagnaṃ vinā śubhāḥ || 48 ||
[Analyze grammar]

tataḥ saṃpūjayeddevaṃ sarvapāpaharaṃ harim |
anaṃtaraṃ prayatnena kartavyaṃ bhīṣmapaṃcakam || 49 ||
[Analyze grammar]

snāpayeta jalairbhaktyā madhukṣīraghṛtena ca |
tathaiva paṃcagavyena gaṃdhacaṃdanavāriṇā || 50 ||
[Analyze grammar]

caṃdanena sugaṃdhena kuṃkumenātha keśavam |
karpūrośīramiśreṇa lepayedgaruḍadhvajam || 51 ||
[Analyze grammar]

arcayedruciraiḥ puṣpairgaṃdhadhūpasamanvitaiḥ |
gugguluṃ ghṛtaṃsaṃyuktaṃ dahetkṛṣṇāya bhaktimān || 52 ||
[Analyze grammar]

dīpakaṃ tu divārātrau dadyātpaṃcadinādiṣu |
naivedyaṃ devadevasya paramānnaṃ nivedayet || 53 ||
[Analyze grammar]

evamabhyarcayeddevaṃ saṃsmṛtya ca praṇamya ca |
oṃ namo vāsudevāya japedaṣṭottaraṃ śatam || 54 ||
[Analyze grammar]

juhuyācca ghṛtābhyaktaistilavrīhiyavādibhiḥ |
ṣaḍakṣareṇa maṃtreṇa svāhākārānvitena ca || 55 ||
[Analyze grammar]

upāsya paścimāṃ saṃdhyāṃ praṇamya garuḍadhvajam |
japitvā pūrvavanmaṃtraṃ kṣitiśāyī bhavedvratī || 56 ||
[Analyze grammar]

sarvametadvidhānaṃ tu kāryaṃ paṃcadināni tu |
viśeṣo'tra vrate hyasminyadanyūnaṃ śṛṇuṣva tat || 57 ||
[Analyze grammar]

prathame'hni hareḥ pādau pūjayetkamalairvratī |
dvitīye bilvapatreṇa jānudeśaṃ samarcayet || 58 ||
[Analyze grammar]

tatonupūjayecchīrṣaṃ mālatyā cakrapāṇinaḥ |
kārtikyāṃ devadevasya bhaktyā tadgatamānasaḥ || 59 ||
[Analyze grammar]

arcitvā taṃ hṛṣīkeśamekādaśyāṃ samāsataḥ |
niṣprāśya gomayaṃ samyagekādaśyāmupāvaset || 60 ||
[Analyze grammar]

gomūtraṃ maṃtravadbhūmau dvādaśyāṃ prāśayedvratī |
kṣīraṃ caiva trayodaśyāṃ caturdaśyāṃ tathā dadhi || 61 ||
[Analyze grammar]

saṃprāśya kāyaśuddhyarthaṃ laṃghayitvā caturdinam |
paṃcame divase snātvā vidhivatpūjya keśavam || 62 ||
[Analyze grammar]

bhojayedbrāhmaṇānbhaktyā tebhyo dadyācca dakṣiṇām |
pāpabuddhiṃ parityajya brahmacaryeṇa dhīmatā || 63 ||
[Analyze grammar]

madyaṃ māṃsaṃ parityajya maithunaṃ pāpakāriṇam |
śākāhāreṇa munyannaiḥ kṛṣṇārcanaparo naraḥ || 64 ||
[Analyze grammar]

tato naktaṃ samāśnīyātpaṃcagavyapuraḥ saram |
evaṃ samyaksamāptasya yathoktaṃ phalamāpnuyāt || 65 ||
[Analyze grammar]

madyapo yatpibenmadyaṃ janmano maraṇāṃtikam |
etadbhīṣmavrataṃ kṛtvā prāpnoti paramaṃ padam || 66 ||
[Analyze grammar]

strībhirbrāhmaṇavākyena kartavyaṃ dharmavarddhanam |
vidhavābhiśca kartavyaṃ mokṣasaukhyābhivṛddhaye || 67 ||
[Analyze grammar]

sarvakāmasamṛddhyarthaṃ puṇyārthamapi pāvake |
nityasnāne tathā dāne ye kārtikamupāsate || 68 ||
[Analyze grammar]

vaiśvadevaśca kartavyo viṣṇudhyānaparāyaṇaiḥ |
ārogya putrado vatsa mahāpātakanāśanaḥ || 69 ||
[Analyze grammar]

tīrtheṣu kārtikaṃ kuryātsarvayatnena ṣaṇmukha |
saṃvatsaravratānāṃ tu samāptiḥ kārtike matā || 70 ||
[Analyze grammar]

pāpasya pratimā kāryā raudravastrāti bhīṣaṇā |
khaḍgahastā viniṣkrāṃtā lohadaṃṣṭrākarālinī || 71 ||
[Analyze grammar]

tilaprasthopari sthāpyā kṛṣṇavastrābhiveṣṭitā |
raktapuṣpakṛtāpīḍā jvalatkāṃcanakuṃḍalā || 72 ||
[Analyze grammar]

saṃpūjya parayā bhaktyā dharmarājasya nāmabhiḥ |
imamuccārayenmaṃtraṃ gṛhītakusumāṃjaliḥ || 73 ||
[Analyze grammar]

yadanyajanmani kṛtamiha janmani vā punaḥ |
pāpaṃ praśamamāyātu tava pādaprasādataḥ || 74 ||
[Analyze grammar]

evaṃ saṃpūjya vidhivatpratimāṃ tāṃ ca kāṃcanīm |
kṛtvā pūjāṃ yathāśaktyā viprāṇāṃ vedavādinām || 75 ||
[Analyze grammar]

prītaye devadevasya kṛṣṇasyākliṣṭakarmaṇaḥ |
brāhmaṇāya pradātavyaṃ dharmo me prīyatāmiti || 76 ||
[Analyze grammar]

vācakāya pradātavyā yathāśaktyā ca dakṣiṇā |
dadyāddhiraṇyaṃ gāścaiva kṛṣṇo me prīyatāmiti || 77 ||
[Analyze grammar]

kṛtakṛtya sthito bhūtvā viraktaḥ saṃyato bhavet |
anyeṣāmapi dātavyaṃ svaśaktyā dānamuttamam || 78 ||
[Analyze grammar]

śāṃtacitto niraparādhaḥ paraṃ padamavāpnuyāt |
nīlotpaladalaśyāmaścaturdaṃṣṭraścaturbhujaḥ || 79 ||
[Analyze grammar]

aṣṭapādaikanayanaḥ śaṃkukarṇaḥ kharasvanaḥ |
jaḍī dvijihvastāmrākṣo mṛgarājatanucchadaḥ || 80 ||
[Analyze grammar]

ciṃtanīyo mahādevo yasya rūpaṃ na vidyate |
idaṃ bhīṣmeṇa kathitaṃ śaratalpagatena me || 81 ||
[Analyze grammar]

tadetatte mayākhyātaṃ duṣkaraṃ bhīṣmapaṃcakaṃ |
dhanyaṃ puṇyaṃ pāpaharaṃ yudhiṣṭhira mahāvratam |
yatkṛtvā brahmahā goghnaḥ sarvapāpaiḥ pramucyate || 82 ||
[Analyze grammar]

yadbhīṣmapaṃcakamiti prathitaṃ pṛthivyāmekādaśīprabhṛtipaṃcadaśī niruddham |
uktaṃ na bhojanaparasya tadā niṣedhastasminvrate śubhaphalaṃ pradadāti viṣṇuḥ || 83 ||
[Analyze grammar]

sūta uvāca |
etatsarvādhikaṃ puṇyaṃ durlabhaṃ bhuvane kṛtam |
idaṃ guhyaṃ mayākhyātaṃ śāstrasārasamuccayam || 84 ||
[Analyze grammar]

surāṇāṃ gopitaṃ sarvamatiguhyaṃ ca mokṣadam |
śrutvā caikapade devi agamyāgamane ratāḥ || 85 ||
[Analyze grammar]

kanyāvikrī svasāvikrī hyubhayaṃ tu vimocayet |
mokṣadaṃ ca idaṃ śāstraṃ prakāśaṃ netare jane || 86 ||
[Analyze grammar]

śrutvā caikapade yastu mokṣaṃ gacchati mānavaḥ |
gopanīyaṃ prayatnena ye cāpi tyāgino narāḥ || 87 ||
[Analyze grammar]

na teṣāṃ kathyate puṇyaṃ satyaṃ satyaṃ ca ṣaṇmukha |
ityetatsarvamākhyātaṃ kārtikasya tu yatphalam || 88 ||
[Analyze grammar]

śrīviṣṇuruvāca |
kathitaṃ devadevena putrāya hitakāmyayā |
pitustadvākyamākarṇya ṣaṇmukho harṣanirbharaḥ || 89 ||
[Analyze grammar]

ūcuḥ prāṃjalayaḥ sarve taṃ devaṃ jagadāyuṣam |
kṛtakṛtyā vayaṃ jātāḥ śrutvā kārtikajaṃ phalam || 90 ||
[Analyze grammar]

aparaṃ nāsti śrotavyaṃ prāptaṃ me janmanaḥ phalam |
māhātmyametadākarṇya pūjayedyastu pāṭhakam || 91 ||
[Analyze grammar]

gobhūhiraṇyavastraiśca viṣṇutulyo yato hi saḥ |
vācake pūjite yasmādviṣṇurbhavati pūjitaḥ || 92 ||
[Analyze grammar]

tathā taṃ pūjayennityaṃ yadīcchetsaphalaṃ śubham |
dharmaśāstraṃ purāṇaṃ ca vedavidyādikaṃ ca yat || 93 ||
[Analyze grammar]

pustakaṃ vācakāyaiva dātavyaṃ dharmamicchatā |
purāṇavidyā dātāro hyanaṃtaphalabhojinaḥ || 94 ||
[Analyze grammar]

yaḥ paṭheta idaṃ bhaktyā śrutvā caivāvadhārayet |
mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati || 95 ||
[Analyze grammar]

dhanaṃ dhānyaṃ yaśaḥ putrānāyurārogyameva ca |
māhātmyaśravaṇādeva labhyate ca na saṃśayaḥ || 96 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahastrasaṃhitāyāmuttarakhaṃḍe kārtikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde caturviṃśatyadhikaśatatamodhyāyaḥ || 124 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 124

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: