Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 53 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sukalovāca |
evaṃ dharmaṃ śrutaṃ pūrvaṃ purāṇeṣu tadā mayā |
patihīnā kathaṃ bhogaṃ kariṣye pāpaniścayā || 1 ||
[Analyze grammar]

kāṃtena tu vinā tena jīvaṃ kāye na dhāraye |
viṣṇuruvāca |
evamuktvā paraṃ dharmaṃ pativratamanuttamam || 2 ||
[Analyze grammar]

tāstu sakhyo varā nāryo harṣeṇa mahatānvitāḥ |
śrutvā dharmaṃ paraṃ puṇyaṃ nārīṇāṃ gatidāyakam || 3 ||
[Analyze grammar]

stuvaṃti tāṃ mahābhāgāṃ sukalāṃ dharmavatsalām |
brāhmaṇāśca surāḥ sarve puṇyastriyo narottama || 4 ||
[Analyze grammar]

tasyā dhyānaṃ prakurvaṃti patikāmaprabhāvataḥ |
atyarthaṃ dṛḍhatāmiṃdra suḥviciṃtya sureśvaraḥ || 5 ||
[Analyze grammar]

sukalāyāḥ paraṃ bhāvaṃ suvicāryāmareśvaraḥ |
cālaye dhairyamasyāśca patisnehaṃ na saṃśayaḥ || 6 ||
[Analyze grammar]

sasmāra manmathaṃ devaṃ tvaramāṇaḥ surādhipaḥ |
puṣpacāpaṃ sa saṃgṛhya mīnaketuḥ samāgataḥ || 7 ||
[Analyze grammar]

priyayā ca tayā yukto ratyā dṛṣṭamahābalaḥ |
baddhāṃjalipuṭo bhūtvā sahasrākṣamuvāca saḥ || 8 ||
[Analyze grammar]

kasmādahaṃ tvayā nātha adhunā saṃsmṛto vibho |
ādeśo dīyatāṃ medya sarvabhāvena mānada || 9 ||
[Analyze grammar]

iṃdra uvāca |
sukaleyaṃ mahābhāgā pativrataparāyaṇā |
śṛṇuṣva kāmadeva tvaṃ kuru sāhāyyamuttamam || 10 ||
[Analyze grammar]

niṣkarṣaya mahābhāgāṃ sukalāṃ puṇyamaṃgalām |
tacchrutvā vacanaṃ tasya śakrasya tamathābravīt || 11 ||
[Analyze grammar]

evamastu sahasrākṣa kariṣyāmi na saṃśayaḥ |
sāhāyyaṃ devadeveśa tava kautukakāraṇāt || 12 ||
[Analyze grammar]

evamuktvā mahātejāḥ kaṃdarpo munidurjayaḥ |
devāñjetuṃ samartho'haṃ samunīnṛṣisattamān || 13 ||
[Analyze grammar]

kiṃ punaḥ kāminīṃ deva yasyā aṃge na vai balam |
kāminīnāmahaṃ deva aṃgeṣu nivasāmyaham || 14 ||
[Analyze grammar]

bhāle kuceṣu netreṣu kacāgreṣu ca sarvadā |
nābhau kaṭyāṃ pṛṣṭhadeśe jaghane yonimaṃḍale || 15 ||
[Analyze grammar]

adhare daṃtabhāgeṣu kakṣāyāṃ hi na saṃśayaḥ |
aṃgeṣvevaṃ pratyaṃgeṣu sarvatra nivasāmyaham || 16 ||
[Analyze grammar]

nārī mama gṛhaṃ deva sadā tatra vasāmyaham |
tatrasthaḥ puruṣānsarvānmārayāmi na saṃśayaḥ || 17 ||
[Analyze grammar]

svabhāvenābalādeva saṃtaptā mama mārgaṇaiḥ |
pitaraṃ mātaraṃ dṛṣṭvā anyaṃ svajanabāṃdhavam || 18 ||
[Analyze grammar]

surūpaṃ saguṇaṃ deva mama bāṇā hatā satī |
calate nātra saṃdeho vipākaṃ naiva ciṃtayet || 19 ||
[Analyze grammar]

yoniḥ spaṃdeta nārīṇāṃ stanāgrau ca sureśvara |
nāsti dhairyaṃ sureśāna sukalāṃ nāśayāmyaham || 20 ||
[Analyze grammar]

iṃdra uvāca |
puruṣohaṃ bhaviṣyāmi rūpavānguṇavāndhanī |
kautukārthamimāṃ nārīṃ cālayāmi manobhava || 21 ||
[Analyze grammar]

naiva kāmānna saṃtrāsānna vā lobhānna kāraṇāt |
na vai mohānna vai krodhātsatyaṃ satyaṃ ratipriya || 22 ||
[Analyze grammar]

kathaṃ me dṛśyate tasyā mahatsatyaṃ pativratam |
niṣkarṣiṣya ito gatvā bhavanmohotra kāraṇam || 23 ||
[Analyze grammar]

evaṃ kāmaṃ ca saṃdiśya jagāma surarāṭsvayam |
ātmavikṛtisaṃbhūto rūpavānguṇavānsvayam || 24 ||
[Analyze grammar]

sarvābharaṇaśobhāṃgaḥ sarvabhogasamanvitaḥ |
bhogalīlāsamākīrṇaḥ sarvadaudāryasaṃyutaḥ || 25 ||
[Analyze grammar]

yatra sā tiṣṭhate devī kṛkalasya priyā nṛpa |
ātmalīlāṃ svarūpaṃ ca guṇaṃ bhāvaṃ pradarśayet || 26 ||
[Analyze grammar]

naiva paśyati sā taṃ tu puruṣaṃ rūpasaṃpadam |
yatrayatra vrajetsā hi tatra tāṃ paśyate nṛpa || 27 ||
[Analyze grammar]

sābhilāṣeṇa manasā tāmevaṃ paripaśyati |
kāmaceṣṭāṃ sahasrākṣo'darśayatsarvabhāvakaiḥ || 28 ||
[Analyze grammar]

catuṣpathe pathe tīrthe yatra devī prayāti sā |
tatratatra sahasrākṣastāmeva paripaśyati || 29 ||
[Analyze grammar]

iṃdreṇa preṣitā dūtī sukalāṃ prati sā gatā |
sukalāṃ sumahābhāgāṃ pratyuvāca prahasya vai || 30 ||
[Analyze grammar]

aho satyamahodhairyamaho kāṃtiraho kṣamā |
asyā rūpeṇa saṃsāre nāsti nārī varānanā || 31 ||
[Analyze grammar]

kā tvaṃ bhavasi kalyāṇi kasya bhāryā bhaviṣyasi |
yasya tvaṃ saguṇā bhāryā sa dhanyaḥ puṇyabhāgbhuvi || 32 ||
[Analyze grammar]

tasyāstu vacanaṃ śrutvā tāmuvāca manasvinī |
vaiśyajātyāṃ samutpanno dharmātmā satyavatsalaḥ || 33 ||
[Analyze grammar]

tasyāhaṃ hi priyā bhāryā satyasaṃdhasya dhīmataḥ |
kṛkalasyāpi vaiśyasya satyameva vadāmi te || 34 ||
[Analyze grammar]

mama bhartā sa dharmātmā tīrthayātrāṃ gataḥ sudhīḥ |
tasmingate mahābhāge mama bhartari saṃprati || 35 ||
[Analyze grammar]

atikrāṃtāḥ śṛṇuṣva tvaṃ trayaścaivāpi vatsarāḥ |
tatohaṃ duḥkhitā jātā vinā tena mahātmanā || 36 ||
[Analyze grammar]

etatte sarvamākhyātamātmavṛttāṃtameva te |
bhavatī pṛcchate māṃ kā bhaviṣyati vadasva me || 37 ||
[Analyze grammar]

sukalāyā vacaḥ śrutvā dūtyā ābhāṣitaṃ punaḥ |
māmevaṃ pṛcchase bhadre tatte sarvaṃ vadāmyaham || 38 ||
[Analyze grammar]

ahaṃ tavāṃtikaṃ prāptā kāryārthaṃ varavarṇini |
śrūyatāmabhidhāsyāmi śrutvā caivāva dhāryatām || 39 ||
[Analyze grammar]

gataste nirghṛṇo bhartā tvāṃ tyaktvā tu varānane |
kiṃ kariṣyasi tenāpi priyāghātakareṇa ca || 40 ||
[Analyze grammar]

yastvāṃ tyaktvā gataḥ pāpī sādhvyācārasamanvitām |
kiṃ vā sa te gato bāle tatra jīvati vai mṛtaḥ || 41 ||
[Analyze grammar]

kiṃ kariṣyati tenaivaṃ bhavatī khidyate vṛthā |
kasmānnāśayate cāṃgaṃ divyaṃ hemasamaprabham || 42 ||
[Analyze grammar]

bālye vayasi saṃprāpte mānavo na ca viṃdati |
ekaṃ sukhaṃ mahābhāge bālakrīḍāṃ vinā śubhe || 43 ||
[Analyze grammar]

vārddhake duḥkhasaṃprāptirjarā kāyaṃ prahiṃsayet |
tāruṇye bhujyate bhogaḥ sukhātsarvo varānane || 44 ||
[Analyze grammar]

yāvattiṣṭhati tāruṇyaṃ tāvadbhuṃjaṃti mānavāḥ |
sukhabhogādikaṃ sarvaṃ svecchayā ramate naraḥ || 45 ||
[Analyze grammar]

yāvattiṣṭhati tāruṇyaṃ tāvadbhogānprabhuṃjate |
vayasyapi gate bhadre tāruṇye kiṃ kariṣyati || 46 ||
[Analyze grammar]

saṃprāpte vārddhake devi kiṃcitkāryaṃ na sidhyati |
sthaviraściṃtayennityaṃ sukhakāryaṃ na gacchati || 47 ||
[Analyze grammar]

vayasyapi gate bāle kriyate setubaṃdhanam |
tādṛśoyaṃ bhavetkāyastāruṇye tu gate śubhe || 48 ||
[Analyze grammar]

tasmādbhuṃkṣva sukhenāpi pibasva madhumādhavīm |
kāmābāṇā dahaṃtyaṃgaṃ taveme cārulocane || 49 ||
[Analyze grammar]

ayamekaḥ samāyātaḥ puruṣo rūpavānguṇī |
ayaṃ hi puruṣavyāghraḥ sarvajño guṇavāndhanī || 50 ||
[Analyze grammar]

tavārthe nityasaṃyuktaḥ snehena varavarṇini |
sukalovāca |
bālyaṃ nāstyapi jīvasya tāruṇyaṃ nāsti jīvite || 51 ||
[Analyze grammar]

vṛddhatvaṃ nāsti caivāsya svayaṃsiddhaḥ susiddhidaḥ |
amaro nirjaro vyāpī susiddhaḥ sarvavittamaḥ || 52 ||
[Analyze grammar]

akāmaḥ kāmado loke ātmarūpeṇa vartate |
yathā gehasya saṃsthānaṃ tathā kāyasya dṛśyate || 53 ||
[Analyze grammar]

yathā vārddhakinā kāyastathā sūtreṇa maṃdiram |
anekakāṣṭhasaṃghātairnānā dārusamuccayaiḥ || 54 ||
[Analyze grammar]

mṛttikayodakenāpi samaṃtātpariṇāmayet |
lipitaṃ lepakaiḥ kāṣṭhaṃ citraṃ bhavati citrakaiḥ || 55 ||
[Analyze grammar]

prathamaṃ rūpamāyāti gṛhaṃ sūtreṇa sūtritam |
puṣṇaṃti ca svayaṃ tattu lepanādvai dine dine || 56 ||
[Analyze grammar]

vāyunāṃdolitaṃ nityaṃ gṛhaṃ ca malināyate |
madhyamo vartutaḥ kālo gṛhasya parikathyate || 57 ||
[Analyze grammar]

rūpahānirbhavettasya gṛhasvāmī vilepayet |
svecchayā ca gṛhasvāmī rūpavattvaṃ nayedgṛham || 58 ||
[Analyze grammar]

tāruṇyaṃ tasya gehasya dūtike parikathyate |
kāṣṭhasaṃghaiśca jīrṇatvaṃ bahukālaiḥ prayāti saḥ || 59 ||
[Analyze grammar]

sthānabhraṣṭāḥ prajāyaṃte mūlāgre pracalaṃti te |
na sahellepanābhāramādhāreṇa pratiṣṭhati || 60 ||
[Analyze grammar]

etadgṛhasya vārddhakyaṃ kathitaṃ śṛṇu dūtike |
patamānaṃ gṛhaṃ dṛṣṭvā gṛhasvāmī parityajet || 61 ||
[Analyze grammar]

gṛhamanyaṃ praveśāya prayātyeva hi satvaram |
tathā bālyaṃ ca tāruṇyaṃ nṛṇāṃ vṛddhatvameva ca || 62 ||
[Analyze grammar]

sa bālye bālarūpaśca jñānahīnaṃ prakārayet |
citrayetkāyamevāpi vastrālaṃkārabhūṣaṇaiḥ || 63 ||
[Analyze grammar]

lepanaiścaṃdanaiścānyaistāṃbūlaprabhavādibhiḥ |
kāyastaruṇatāṃ yāti atirūpo vijāyate || 64 ||
[Analyze grammar]

bāhyābhyaṃtaramevāpi rasaiḥ sarvaiḥ prapoṣayet |
tena poṣaṇabhāvena paripuṣṭaḥ prajāyate || 65 ||
[Analyze grammar]

jāyate māṃsavṛddhistu rasaiścāpi navottamā |
yāṃti vistaratāṃ rājannaṃgānyāpyāyitānyapi || 66 ||
[Analyze grammar]

pratyaṃgāni rasaiścaiva svaṃsvaṃ rūpaṃ prayāṃti vai |
daṃtādharau stanau bāhū kaṭipṛṣṭhamurū ubhe || 67 ||
[Analyze grammar]

hastapādatalau tadvadvṛddhitvaṃ pratipedire |
ubhābhyāmapi tānyeva vṛddhimāyāṃti tāni vai || 68 ||
[Analyze grammar]

aṃgāni rasamāṃsābhyāṃ surūpāṇi bhavaṃti te |
taiḥ svarūpairbhavenmartyo rasabaddhaśca dūtike || 69 ||
[Analyze grammar]

surūpaḥ kathyate martyo loke kena priyo bhavet |
viṣṭhāmūtrasya vai kośaḥ kāya eṣa ca dūtike || 70 ||
[Analyze grammar]

apavitraśarīroyaṃ sadā sravati nirghṛṇaḥ |
tasya kiṃ varṇyate rūpaṃ jalabudbudavacchubhe || 71 ||
[Analyze grammar]

yāvatpaṃcāśadvarṣāṇi tāvattiṣṭhati vai dṛḍhaḥ |
paścācca jāyate hānistasyaivāpi dinedine || 72 ||
[Analyze grammar]

daṃtāḥ śithilatāṃ yāṃti tathā lālāyate mukham |
cakṣurbhyāmapi paśyenna karṇābhyāṃ na śṛṇoti ca || 73 ||
[Analyze grammar]

gatiṃ kartuṃ na śaknoti hastapādaiśca dūtike |
akṣamo jāyate kāyo jarākālena pīḍitaḥ || 74 ||
[Analyze grammar]

tadrasaḥ śoṣamāyāti jarāgnitāpaśoṣitaḥ |
akṣamo jāyate dūti kena rūpatvamiṣyate || 75 ||
[Analyze grammar]

yathā jīrṇaṃ gṛhaṃ yāti kṣayamevaṃ na saṃśayaḥ |
tathā saṃkṣayamāyāti vārddhake tu kalevaram || 76 ||
[Analyze grammar]

mamarūpaṃ samāyātaṃ varṇasyevaṃ dine dine |
kenāhaṃ rūpasaṃyuktā kena rūpatvamiṣyate || 77 ||
[Analyze grammar]

yathā jīrṇaṃ gṛhaṃ yāti kenāsau puruṣo balī |
yasyārthamāgatā dūti bhavatī kena śaṃsati || 78 ||
[Analyze grammar]

kimu caiva tvayā dṛṣṭaṃ mamāṃge vada sāṃpratam |
tasyāṃgādiha hīnaṃ ca dūti nāstyadhikaṃ tathā || 79 ||
[Analyze grammar]

yathā tvaṃ ca tathāsauvai tathāhaṃ nātra saṃśayaḥ |
kasya rūpaṃ na vidyeta rūpavānnāsti bhūtale || 80 ||
[Analyze grammar]

ucchrāyāḥ patanāṃtāśca nagāstu girayaḥ śubhe |
kālena pīḍitā yāṃti tadvadbhūtāśca nānyathā || 81 ||
[Analyze grammar]

arūpo rūpavāndivya ātmā sarvagataḥ śuciḥ |
sthāvareṣveva sarveṣu jaṃgameṣu ca dūtike || 82 ||
[Analyze grammar]

eko nivasate śuddho ghaṭeṣvekaṃ yathodakam |
ghaṭanāśātprayātyekamekatvaṃ tvaṃ na budhyase || 83 ||
[Analyze grammar]

piṃḍanāśādayaṃ cātmā ekarūpo vijāyate |
ekaṃ rūpaṃ mayā dṛṣṭaṃ saṃsāre vasatā sadā || 84 ||
[Analyze grammar]

evaṃ vada svataṃ jñātvā yasyārthamiha cāgatā |
darśayasva apūrvaṃ me yadi bhoktumihecchasi || 85 ||
[Analyze grammar]

vyādhinā pīḍyamānasya kaphenāpi vṛtasya ca |
aṃgādvicalate śoṇaḥ sthānabhraṣṭobhijāyate || 86 ||
[Analyze grammar]

aṃgasaṃdhiṣu sarvāsu palatvaṃ cāṃtaraṃ gataḥ |
ekato nāśamāyāti svaṃ hi rūpaṃ parityajet || 87 ||
[Analyze grammar]

viṣṭhātvaṃ jāyate śīghraṃ kṛmibhiśca bhavetkila |
tadvadduḥkhakaraṃ vāpi nijarūpaṃ parityajet || 88 ||
[Analyze grammar]

śrūyatāṃ jāyate paścātkṛmidurgaṃdhasaṃkulam |
jāyaṃte tatra vai yūkāḥ kṛmayo vā na saṃśayaḥ || 89 ||
[Analyze grammar]

sakṛmiḥ kurute sphoṭaṃ kaṃḍūṃ ca paridāruṇām |
vyathāmutpādayedyūkā sarvāṃgaṃ paricālayet || 90 ||
[Analyze grammar]

nakhāgrairghṛṣyamāṇā sā kaṃḍūḥ śāṃtā prajāyate |
tadvattaiśca śṛṇuṣvaiva suratasya na saṃśayaḥ || 91 ||
[Analyze grammar]

bhuṃjatyeva rasānmartyaḥ subhikṣānpibate punaḥ |
vāyunā tena prāṇena pākasthānaṃ praṇīyate || 92 ||
[Analyze grammar]

yadbhaktaṃ prāṇibhirdūti pākasthānaṃ gataṃ punaḥ |
sarvaṃ tatpihitaṃ tatra vāyurvai pātayenmalam || 93 ||
[Analyze grammar]

sārabhūto rasastatra tadraktaśca prajāyate |
nirmalaḥ śuddhavīryastu brahmasthānaṃ prayāti ca || 94 ||
[Analyze grammar]

ākṛṣṭaḥ sa samānena nītastenāpi vāyunā |
sthānaṃ na labhate vīryaṃ caṃcalatvena vartate || 95 ||
[Analyze grammar]

prāṇināṃ hi kapāleṣu kṛmayaḥ saṃti paṃca vai |
dvāvetau karṇamūle tu netrasthāne tataḥ punaḥ || 96 ||
[Analyze grammar]

kaniṣṭhāṃgulimānena raktapucchāśca dūtike |
navanītasya varṇena kṛṣṇapucchā na saṃśayaḥ || 97 ||
[Analyze grammar]

teṣāṃ nāmāpi bhadre tvaṃ matto nigaditaṃ śṛṇu |
piṃgalī śṛṃkhalī nāma dvau kṛmī karṇamūlayoḥ || 98 ||
[Analyze grammar]

capalaḥ pippalaścaiva dvāvetau nāsikāgrayoḥ |
śṛṃgalī jaṃgalī cānyau netrayoraṃtarasthitau || 99 ||
[Analyze grammar]

kṛmīṇāṃ śatapaṃcāśattādṛgbhūtā na saṃśayaḥ |
bhālāṃtevasthitāḥ sarve rājikāyāḥ pramāṇataḥ || 100 ||
[Analyze grammar]

kapālarogiṇaḥ sarve vikurvaṃti na saṃśayaḥ |
keśadvayaṃ mukhe tasya vidyate śṛṇu dūtike || 101 ||
[Analyze grammar]

prāṇināṃ saṃkṣayaṃ viddhi tatkṣaṇe hi na saṃśayaḥ |
svasthāne saṃsthitasyāpi prājāpatyasya vai mukhe || 102 ||
[Analyze grammar]

tadvīryaṃ rasarūpeṇa patate nātra saṃśayaḥ |
mukhena pibate vīryaṃ tena mattaḥ prajāyate || 103 ||
[Analyze grammar]

tālumadhyapradeśe ca caṃcalatvena vartate |
iḍā ca piṃgalā nāḍī suṣumṇākhyā ca saṃsthitā || 104 ||
[Analyze grammar]

subalenāpi tasyaiva nāḍikā jālapaṃjare |
kāmakaṃḍūrbhaveddūti sarveṣāṃ prāṇināṃ kila || 105 ||
[Analyze grammar]

puṃsaśca sphurate liṃgaṃ nāryā yoniśca dūtike |
strīpuṃsau saṃpramattau tu vrajataḥ saṃgamaṃ tataḥ || 106 ||
[Analyze grammar]

kāyena kāyasaṃghṛṣṭirmaithunena hi jāyate |
kṣaṇamātraṃ sukhaṃ kāye punaḥ kaṃḍūśca tādṛśī || 107 ||
[Analyze grammar]

sarvatra dṛśyate dūti bhāva evaṃvidhaḥ kila |
vraja tvamātmanaḥ sthānaṃ naivāstyatra apūrvatā || 108 ||
[Analyze grammar]

apūrvaṃ nāsti me kiṃcitkaromyeva na saṃśayaḥ || 109 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne sukalācaritre |
tripaṃcāśattamo'dhyāyaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 53

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: