Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 54 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

viṣṇuruvāca |
evamuktā gatā dūtī tayā sukalayā tadā |
samāsena susaṃproktamavadhārya puraṃdaraḥ || 1 ||
[Analyze grammar]

tadarthaṃ bhāṣitaṃ tasyāḥ satyadharmasamanvitam |
ālocya sāhasaṃ dhairyaṃ jñānameva puraṃdaraḥ || 2 ||
[Analyze grammar]

īdṛśaṃ hi vadetkā hi nārī bhūtvā mahītale |
yogarūpaṃ susaṃśiṣṭaṃ nyāyodaiḥ kṣālitaṃ vacaḥ || 3 ||
[Analyze grammar]

pavitreyaṃ mahābhāgā satyarūpā na saṃśayaḥ |
trailokyasya samastasya dhuraṃ dhartuṃ bhavetkṣamā || 4 ||
[Analyze grammar]

etadarthaṃ vicāryaiva jiṣṇuḥ kaṃdarpamabravīt |
tvayā saha gamiṣyāmi draṣṭuṃ tāṃ kṛkalapriyām || 5 ||
[Analyze grammar]

pratyuvāca sahasrākṣaṃ manmatho baladarpitaḥ |
gamyatāṃ tatra deveśa yatrāste sā pativratā || 6 ||
[Analyze grammar]

mānaṃ vīryaṃ balaṃ dhairyaṃ tasyāḥ satyaṃ pativratam |
gatvāhaṃ nāśayiṣyāmi kiyanmātrā sureśvara || 7 ||
[Analyze grammar]

samākarṇya sahasrākṣo vacanaṃ manmathasya ca |
bho bhonaṃga śṛṇuṣva tvamadhikaṃ bhāṣitaṃ mudhā || 8 ||
[Analyze grammar]

sudṛḍhā satyavīryeṇa susthirā dharmakarmabhiḥ |
sukaleyamajeyā vai tatra te pauruṣaṃ nahi || 9 ||
[Analyze grammar]

ityākarṇya tataḥ kruddho manmathastvindramabravīt |
ṛṣīṇāṃ devatānāṃ ca balaṃ mayā praṇāśitam || 10 ||
[Analyze grammar]

asyā balaṃ kiyanmātraṃ bhavatā mama kathyate |
paśyatastava deveśa nāśayiṣyāmi tāṃ striyam || 11 ||
[Analyze grammar]

navanītaṃ yathā cāgnestejo dṛṣṭvā dravaṃ vrajet |
tathemāṃ drāvayiṣyāmi svena rūpeṇa tejasā || 12 ||
[Analyze grammar]

gaccha tatra mahatkāryamupasthaṃ sāṃprataṃ dhruvam |
kasmātkutsasi me tejastrailokyasya vināśanam || 13 ||
[Analyze grammar]

viṣṇuruvāca |
ākarṇya vākyaṃ tu manobhavasya etāmasādhyāṃ tava kāmajāne |
dhairyaṃ samudyamya ca puṇyadehāṃ puṇyena puṇyāṃ bahupuṇyacārām || 14 ||
[Analyze grammar]

paśyāmi te pauruṣamugravīryamito hi gatvā tu dhanuṣmatā vai |
tenāpi sārdhaṃ prajagāma bhūyo ratyā ca dūtyā ca pativratāṃ tām || 15 ||
[Analyze grammar]

ekāṃ supuṇyāṃ svagṛhasthitāṃ tāṃ dhyānena patyuścaraṇe niyuktām |
yathā suyogī pravidhāya cittaṃ vikalpahīnaṃ na ca kalpayeta || 16 ||
[Analyze grammar]

atyadbhutaṃ rūpamanaṃtatejoyutaṃ cakārātha satīpramoham |
nīlāṃcitaṃ bhogayutaṃ mahātmā jhaṣadhvajaścaiva puraṃdaraśca || 17 ||
[Analyze grammar]

dṛṣṭvā sulīlaṃ puruṣaṃ mahāṃtaṃ caraṃtamevaṃ parikāmabhāvam |
jāyā hi vaiśyasya mahātmanastu mene na sā rūpayutaṃ guṇajñam || 18 ||
[Analyze grammar]

aṃbho yathā padmadale gataṃ vai prayāti muktāphalakasya kīrtim |
tadvatsvabhāvaḥ parisatyayukto jajñe ca tasyāstu pativratāyāḥ || 19 ||
[Analyze grammar]

anena dūtī paripreṣitā purā yāmāṃ yuvatyā ha guṇajñamenam |
līlāsvarūpaṃ bahudhātmabhāvaṃ mamaiṣa sarvaṃ paridarśayecca || 20 ||
[Analyze grammar]

mamaiva kālaṃ prabalaṃ viciṃtyāgato hi me kāṃtaguṇaiśca satkhalaḥ |
ratyāsametastu kathaṃ ca jīvetsatyāśmabhāreṇa pramarditaśca || 21 ||
[Analyze grammar]

mamāpi bhāvaṃ parigṛhya kāṃto jīvetkiyānvāpi subuddhiyuktaḥ |
śūnyo hi kāyo mama cāsti sadyaśceṣṭāvihīno mṛtakalpa eva || 22 ||
[Analyze grammar]

kāyasya grāmasya prajāḥ pranaṣṭāḥ suvikriyākhyaṃ parigṛhya karma |
mamādhikenāpi samaṃ sukāṃtaṃ sa ūrddhvaśobhāmanayacca kāmaḥ || 23 ||
[Analyze grammar]

yadāmṛto balavānharṣayuktaḥ svayaṃdṛśā vai parinṛtyamānaḥ |
tathā anenāpi prabhāṣayedbhutaṃ yo māṃ hi vāñchatyapi bhoktukāmaḥ || 24 ||
[Analyze grammar]

evaṃ vicāryaiva tadā mahāsatī satyākhyarajjvā dṛḍhabaddhacetanā |
gṛhaṃ svakīyaṃ praviveśa sā tadā tattasyabhāvaṃ niyamena vettum || 25 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne sukalācaritrecatuḥpaṃcāśattamo'dhyāyaḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 54

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: