Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vibhāṇḍaka uvāca |
rakṣāṃsi caitāni caranti putra rūpeṇa tenādbhutadarśanena |
atulyarūpāṇyatighoravanti vighnaṃ sadā tapasaścintayanti || 1 ||
[Analyze grammar]

surūparūpāṇi ca tāni tāta pralobhayante vividhairupāyaiḥ |
sukhācca lokācca nipātayanti tānyugrakarmāṇi munīnvaneṣu || 2 ||
[Analyze grammar]

na tāni seveta muniryatātmā satāṃ lokānprārthayānaḥ kathaṃcit |
kṛtvā vighnaṃ tāpasānāṃ ramante pāpācārāstapasastānyapāpa || 3 ||
[Analyze grammar]

asajjanenācaritāni putra pāpānyapeyāni madhūni tāni |
mālyāni caitāni na vai munīnāṃ smṛtāni citrojjvalagandhavanti || 4 ||
[Analyze grammar]

lomaśa uvāca |
rakṣāṃsi tānīti nivārya putraṃ vibhāṇḍakastāṃ mṛgayāṃ babhūva |
nāsādayāmāsa yadā tryaheṇa tadā sa paryāvavṛte''śramāya || 5 ||
[Analyze grammar]

yadā punaḥ kāśyapo vai jagāma phalānyāhartuṃ vidhinā śrāmaṇena |
tadā punarlobhayituṃ jagāma sā veśayoṣā munimṛśyaśṛṅgam || 6 ||
[Analyze grammar]

dṛṣṭvaiva tāmṛśyaśṛṅgaḥ prahṛṣṭaḥ saṃbhrāntarūpo'bhyapatattadānīm |
provāca caināṃ bhavato''śramāya gacchāva yāvanna pitā mamaiti || 7 ||
[Analyze grammar]

tato rājankāśyapasyaikaputraṃ praveśya yogena vimucya nāvam |
pralobhayantyo vividhairupāyairājagmuraṅgādhipateḥ samīpam || 8 ||
[Analyze grammar]

saṃsthāpya tāmāśramadarśane tu saṃtāritāṃ nāvamatīva śubhrām |
tīrādupādāya tathaiva cakre rājāśramaṃ nāma vanaṃ vicitram || 9 ||
[Analyze grammar]

antaḥpure taṃ tu niveśya rājā vibhāṇḍakasyātmajamekaputram |
dadarśa devaṃ sahasā pravṛṣṭamāpūryamāṇaṃ ca jagajjalena || 10 ||
[Analyze grammar]

sa lomapādaḥ paripūrṇakāmaḥ sutāṃ dadāvṛśyaśṛṅgāya śāntām |
krodhapratīkārakaraṃ ca cakre gobhiśca mārgeṣvabhikarṣaṇaṃ ca || 11 ||
[Analyze grammar]

vibhāṇḍakasyāvrajataḥ sa rājā paśūnprabhūtānpaśupāṃśca vīrān |
samādiśatputragṛddhī maharṣirvibhāṇḍakaḥ paripṛcchedyadā vaḥ || 12 ||
[Analyze grammar]

sa vaktavyaḥ prāñjalibhirbhavadbhiḥ putrasya te paśavaḥ karṣaṇaṃ ca |
kiṃ te priyaṃ vai kriyatāṃ maharṣe dāsāḥ sma sarve tava vāci baddhāḥ || 13 ||
[Analyze grammar]

athopāyātsa muniścaṇḍakopaḥ svamāśramaṃ mūlaphalāni gṛhya |
anveṣamāṇaśca na tatra putraṃ dadarśa cukrodha tato bhṛśaṃ saḥ || 14 ||
[Analyze grammar]

tataḥ sa kopena vidīryamāṇa āśaṅkamāno nṛpatervidhānam |
jagāma campāṃ pradidhakṣamāṇastamaṅgarājaṃ viṣayaṃ ca tasya || 15 ||
[Analyze grammar]

sa vai śrāntaḥ kṣudhitaḥ kāśyapastānghoṣānsamāsāditavānsamṛddhān |
gopaiśca tairvidhivatpūjyamāno rājeva tāṃ rātrimuvāsa tatra || 16 ||
[Analyze grammar]

saṃprāpya satkāramatīva tebhyaḥ provāca kasya prathitāḥ stha saumyāḥ |
ūcustataste'bhyupagamya sarve dhanaṃ tavedaṃ vihitaṃ sutasya || 17 ||
[Analyze grammar]

deśe tu deśe tu sa pūjyamānastāṃścaiva śṛṇvanmadhurānpralāpān |
praśāntabhūyiṣṭharajāḥ prahṛṣṭaḥ samāsasādāṅgapatiṃ purastham || 18 ||
[Analyze grammar]

saṃpūjitastena nararṣabheṇa dadarśa putraṃ divi devaṃ yathendram |
śāntāṃ snuṣāṃ caiva dadarśa tatra saudāminīmuccarantīṃ yathaiva || 19 ||
[Analyze grammar]

grāmāṃśca ghoṣāṃśca sutaṃ ca dṛṣṭvā śāntāṃ ca śānto'sya paraḥ sa kopaḥ |
cakāra tasmai paramaṃ prasādaṃ vibhāṇḍako bhūmipaternarendra || 20 ||
[Analyze grammar]

sa tatra nikṣipya sutaṃ maharṣiruvāca sūryāgnisamaprabhāvam |
jāte putre vanamevāvrajethā rājñaḥ priyāṇyasya sarvāṇi kṛtvā || 21 ||
[Analyze grammar]

sa tadvacaḥ kṛtavānṛśyaśṛṅgo yayau ca yatrāsya pitā babhūva |
śāntā cainaṃ paryacaradyathāvatkhe rohiṇī somamivānukūlā || 22 ||
[Analyze grammar]

arundhatī vā subhagā vasiṣṭhaṃ lopāmudrā vāpi yathā hyagastyam |
nalasya vā damayantī yathābhūdyathā śacī vajradharasya caiva || 23 ||
[Analyze grammar]

nāḍāyanī cendrasenā yathaiva vaśyā nityaṃ mudgalasyājamīḍha |
tathā śāntā ṛśyaśṛṅgaṃ vanasthaṃ prītyā yuktā paryacarannarendra || 24 ||
[Analyze grammar]

tasyāśramaḥ puṇya eṣo vibhāti mahāhradaṃ śobhayanpuṇyakīrteḥ |
atra snātaḥ kṛtakṛtyo viśuddhastīrthānyanyānyanusaṃyāhi rājan || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 113

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: