Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ prayātaḥ kauśikyāḥ pāṇḍavo janamejaya |
ānupūrvyeṇa sarvāṇi jagāmāyatanānyuta || 1 ||
[Analyze grammar]

sa sāgaraṃ samāsādya gaṅgāyāḥ saṃgame nṛpa |
nadīśatānāṃ pañcānāṃ madhye cakre samāplavam || 2 ||
[Analyze grammar]

tataḥ samudratīreṇa jagāma vasudhādhipaḥ |
bhrātṛbhiḥ sahito vīraḥ kaliṅgānprati bhārata || 3 ||
[Analyze grammar]

lomaśa uvāca |
ete kaliṅgāḥ kaunteya yatra vaitaraṇī nadī |
yatrāyajata dharmo'pi devāñśaraṇametya vai || 4 ||
[Analyze grammar]

ṛṣibhiḥ samupāyuktaṃ yajñiyaṃ giriśobhitam |
uttaraṃ tīrametaddhi satataṃ dvijasevitam || 5 ||
[Analyze grammar]

samena devayānena pathā svargamupeyuṣaḥ |
atra vai ṛṣayo'nye'pi purā kratubhirījire || 6 ||
[Analyze grammar]

atraiva rudro rājendra paśumādattavānmakhe |
rudraḥ paśuṃ mānavendra bhāgo'yamiti cābravīt || 7 ||
[Analyze grammar]

hṛte paśau tadā devāstamūcurbharatarṣabha |
mā parasvamabhidrogdhā mā dharmānsakalānnaśīḥ || 8 ||
[Analyze grammar]

tataḥ kalyāṇarūpābhirvāgbhiste rudramastuvan |
iṣṭyā cainaṃ tarpayitvā mānayāṃ cakrire tadā || 9 ||
[Analyze grammar]

tataḥ sa paśumutsṛjya devayānena jagmivān |
atrānuvaṃśo rudrasya taṃ nibodha yudhiṣṭhira || 10 ||
[Analyze grammar]

ayātayāmaṃ sarvebhyo bhāgebhyo bhāgamuttamam |
devāḥ saṃkalpayāmāsurbhayādrudrasya śāśvatam || 11 ||
[Analyze grammar]

imāṃ gāthāmatra gāyannapaḥ spṛśati yo naraḥ |
devayānastasya panthāścakṣuścaiva prakāśate || 12 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato vaitaraṇīṃ sarve pāṇḍavā draupadī tathā |
avatīrya mahābhāgā tarpayāṃ cakrire pitṝn || 13 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
upaspṛśyaiva bhagavannasyāṃ nadyāṃ tapodhana |
mānuṣādasmi viṣayādapetaḥ paśya lomaśa || 14 ||
[Analyze grammar]

sarvāṃllokānprapaśyāmi prasādāttava suvrata |
vaikhānasānāṃ japatāmeṣa śabdo mahātmanām || 15 ||
[Analyze grammar]

lomaśa uvāca |
triśataṃ vai sahasrāṇi yojanānāṃ yudhiṣṭhira |
yatra dhvaniṃ śṛṇoṣyenaṃ tūṣṇīmāssva viśāṃ pate || 16 ||
[Analyze grammar]

etatsvayaṃbhuvo rājanvanaṃ ramyaṃ prakāśate |
yatrāyajata kaunteya viśvakarmā pratāpavān || 17 ||
[Analyze grammar]

yasminyajñe hi bhūrdattā kaśyapāya mahātmane |
saparvatavanoddeśā dakṣiṇā vai svayaṃbhuvā || 18 ||
[Analyze grammar]

avāsīdacca kaunteya dattamātrā mahī tadā |
uvāca cāpi kupitā lokeśvaramidaṃ prabhum || 19 ||
[Analyze grammar]

na māṃ martyāya bhagavankasmaiciddātumarhasi |
pradānaṃ moghametatte yāsyāmyeṣā rasātalam || 20 ||
[Analyze grammar]

viṣīdantīṃ tu tāṃ dṛṣṭvā kaśyapo bhagavānṛṣiḥ |
prasādayāṃ babhūvātha tato bhūmiṃ viśāṃ pate || 21 ||
[Analyze grammar]

tataḥ prasannā pṛthivī tapasā tasya pāṇḍava |
punarunmajjya salilādvedīrūpā sthitā babhau || 22 ||
[Analyze grammar]

saiṣā prakāśate rājanvedī saṃsthānalakṣaṇā |
āruhyātra mahārāja vīryavānvai bhaviṣyasi || 23 ||
[Analyze grammar]

ahaṃ ca te svastyayanaṃ prayokṣye yathā tvamenāmadhirokṣyase'dya |
spṛṣṭā hi martyena tataḥ samudrameṣā vedī praviśatyājamīḍha || 24 ||
[Analyze grammar]

agnirmitro yonirāpo'tha devyo viṣṇo retastvamamṛtasya nābhiḥ |
evaṃ bruvanpāṇḍava satyavākyaṃ vedīmimāṃ tvaṃ tarasādhiroha || 25 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ kṛtasvastyayano mahātmā yudhiṣṭhiraḥ sāgaragāmagacchat |
kṛtvā ca tacchāsanamasya sarvaṃ mahendramāsādya niśāmuvāsa || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 114

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: