Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

draupadyuvāca |
nāvamanye na garhe ca dharmaṃ pārtha kathaṃcana |
īśvaraṃ kuta evāhamavamaṃsye prajāpatim || 1 ||
[Analyze grammar]

ārtāhaṃ pralapāmīdamiti māṃ viddhi bhārata |
bhūyaśca vilapiṣyāmi sumanāstannibodha me || 2 ||
[Analyze grammar]

karma khalviha kartavyaṃ jātenāmitrakarśana |
akarmāṇo hi jīvanti sthāvarā netare janāḥ || 3 ||
[Analyze grammar]

ā mātṛstanapānācca yāvacchayyopasarpaṇam |
jaṅgamāḥ karmaṇā vṛttimāpnuvanti yudhiṣṭhira || 4 ||
[Analyze grammar]

jaṅgameṣu viśeṣeṇa manuṣyā bharatarṣabha |
icchanti karmaṇā vṛttimavāptuṃ pretya ceha ca || 5 ||
[Analyze grammar]

utthānamabhijānanti sarvabhūtāni bhārata |
pratyakṣaṃ phalamaśnanti karmaṇāṃ lokasākṣikam || 6 ||
[Analyze grammar]

paśyāmi svaṃ samutthānamupajīvanti jantavaḥ |
api dhātā vidhātā ca yathāyamudake bakaḥ || 7 ||
[Analyze grammar]

svakarma kuru mā glāsīḥ karmaṇā bhava daṃśitaḥ |
kṛtyaṃ hi yo'bhijānāti sahasre nāsti so'sti vā || 8 ||
[Analyze grammar]

tasya cāpi bhavetkāryaṃ vivṛddhau rakṣaṇe tathā |
bhakṣyamāṇo hyanāvāpaḥ kṣīyate himavānapi || 9 ||
[Analyze grammar]

utsīderanprajāḥ sarvā na kuryuḥ karma cedyadi |
api cāpyaphalaṃ karma paśyāmaḥ kurvato janān |
nānyathā hyabhijānanti vṛttiṃ loke kathaṃcana || 10 ||
[Analyze grammar]

yaśca diṣṭaparo loke yaścāyaṃ haṭhavādakaḥ |
ubhāvapasadāvetau karmabuddhiḥ praśasyate || 11 ||
[Analyze grammar]

yo hi diṣṭamupāsīno nirviceṣṭaḥ sukhaṃ svapet |
avasīdetsudurbuddhirāmo ghaṭa ivāmbhasi || 12 ||
[Analyze grammar]

tathaiva haṭhabuddhiryaḥ śaktaḥ karmaṇyakarmakṛt |
āsīta na ciraṃ jīvedanātha iva durbalaḥ || 13 ||
[Analyze grammar]

akasmādapi yaḥ kaścidarthaṃ prāpnoti pūruṣaḥ |
taṃ haṭheneti manyante sa hi yatno na kasyacit || 14 ||
[Analyze grammar]

yaccāpi kiṃcitpuruṣo diṣṭaṃ nāma labhatyuta |
daivena vidhinā pārtha taddaivamiti niścitam || 15 ||
[Analyze grammar]

yatsvayaṃ karmaṇā kiṃcitphalamāpnoti pūruṣaḥ |
pratyakṣaṃ cakṣuṣā dṛṣṭaṃ tatpauruṣamiti smṛtam || 16 ||
[Analyze grammar]

svabhāvataḥ pravṛtto'nyaḥ prāpnotyarthānakāraṇāt |
tatsvabhāvātmakaṃ viddhi phalaṃ puruṣasattama || 17 ||
[Analyze grammar]

evaṃ haṭhācca daivācca svabhāvātkarmaṇastathā |
yāni prāpnoti puruṣastatphalaṃ pūrvakarmaṇaḥ || 18 ||
[Analyze grammar]

dhātāpi hi svakarmaiva taistairhetubhirīśvaraḥ |
vidadhāti vibhajyeha phalaṃ pūrvakṛtaṃ nṛṇām || 19 ||
[Analyze grammar]

yaddhyayaṃ puruṣaḥ kiṃcitkurute vai śubhāśubham |
taddhātṛvihitaṃ viddhi pūrvakarmaphalodayam || 20 ||
[Analyze grammar]

kāraṇaṃ tasya deho'yaṃ dhātuḥ karmaṇi karmaṇi |
sa yathā prerayatyenaṃ tathāyaṃ kurute'vaśaḥ || 21 ||
[Analyze grammar]

teṣu teṣu hi kṛtyeṣu viniyoktā maheśvaraḥ |
sarvabhūtāni kaunteya kārayatyavaśānyapi || 22 ||
[Analyze grammar]

manasārthānviniścitya paścātprāpnoti karmaṇā |
buddhipūrvaṃ svayaṃ dhīraḥ puruṣastatra kāraṇam || 23 ||
[Analyze grammar]

saṃkhyātuṃ naiva śakyāni karmāṇi puruṣarṣabha |
agāranagarāṇāṃ hi siddhiḥ puruṣahaitukī || 24 ||
[Analyze grammar]

tile tailaṃ gavi kṣīraṃ kāṣṭhe pāvakamantataḥ |
dhiyā dhīro vijānīyādupāyaṃ cāsya siddhaye || 25 ||
[Analyze grammar]

tataḥ pravartate paścātkaraṇeṣvasya siddhaye |
tāṃ siddhimupajīvanti karmaṇāmiha jantavaḥ || 26 ||
[Analyze grammar]

kuśalena kṛtaṃ karma kartrā sādhu viniścitam |
idaṃ tvakuśaleneti viśeṣādupalabhyate || 27 ||
[Analyze grammar]

iṣṭāpūrtaphalaṃ na syānna śiṣyo na gururbhavet |
puruṣaḥ karmasādhyeṣu syāccedayamakāraṇam || 28 ||
[Analyze grammar]

kartṛtvādeva puruṣaḥ karmasiddhau praśasyate |
asiddhau nindyate cāpi karmanāśaḥ kathaṃ tviha || 29 ||
[Analyze grammar]

sarvameva haṭhenaike diṣṭenaike vadantyuta |
puruṣaprayatnajaṃ kecittraidhametannirucyate || 30 ||
[Analyze grammar]

na caivaitāvatā kāryaṃ manyanta iti cāpare |
asti sarvamadṛśyaṃ tu diṣṭaṃ caiva tathā haṭhaḥ |
dṛśyate hi haṭhāccaiva diṣṭāccārthasya saṃtatiḥ || 31 ||
[Analyze grammar]

kiṃciddaivāddhaṭhātkiṃcitkiṃcideva svakarmataḥ |
puruṣaḥ phalamāpnoti caturthaṃ nātra kāraṇam |
kuśalāḥ pratijānanti ye tattvaviduṣo janāḥ || 32 ||
[Analyze grammar]

tathaiva dhātā bhūtānāmiṣṭāniṣṭaphalapradaḥ |
yadi na syānna bhūtānāṃ kṛpaṇo nāma kaścana || 33 ||
[Analyze grammar]

yaṃ yamarthamabhiprepsuḥ kurute karma pūruṣaḥ |
tattatsaphalameva syādyadi na syātpurākṛtam || 34 ||
[Analyze grammar]

tridvārāmarthasiddhiṃ tu nānupaśyanti ye narāḥ |
tathaivānarthasiddhiṃ ca yathā lokāstathaiva te || 35 ||
[Analyze grammar]

kartavyaṃ tveva karmeti manoreṣa viniścayaḥ |
ekāntena hyanīho'yaṃ parābhavati pūruṣaḥ || 36 ||
[Analyze grammar]

kurvato hi bhavatyeva prāyeṇeha yudhiṣṭhira |
ekāntaphalasiddhiṃ tu na vindatyalasaḥ kvacit || 37 ||
[Analyze grammar]

asaṃbhave tvasya hetuḥ prāyaścittaṃ tu lakṣyate |
kṛte karmaṇi rājendra tathānṛṇyamavāpyate || 38 ||
[Analyze grammar]

alakṣmīrāviśatyenaṃ śayānamalasaṃ naram |
niḥsaṃśayaṃ phalaṃ labdhvā dakṣo bhūtimupāśnute || 39 ||
[Analyze grammar]

anarthaṃ saṃśayāvasthaṃ vṛṇvate muktasaṃśayāḥ |
dhīrā narāḥ karmaratā na tu niḥsaṃśayaṃ kvacit || 40 ||
[Analyze grammar]

ekāntena hyanartho'yaṃ vartate'smāsu sāṃpratam |
na tu niḥsaṃśayaṃ na syāttvayi karmaṇyavasthite || 41 ||
[Analyze grammar]

atha vā siddhireva syānmahimā tu tathaiva te |
vṛkodarasya bībhatsorbhrātrośca yamayorapi || 42 ||
[Analyze grammar]

anyeṣāṃ karma saphalamasmākamapi vā punaḥ |
viprakarṣeṇa budhyeta kṛtakarmā yathā phalam || 43 ||
[Analyze grammar]

pṛthivīṃ lāṅgalenaiva bhittvā bījaṃ vapatyuta |
āste'tha karṣakastūṣṇīṃ parjanyastatra kāraṇam || 44 ||
[Analyze grammar]

vṛṣṭiścennānugṛhṇīyādanenāstatra karṣakaḥ |
yadanyaḥ puruṣaḥ kuryātkṛtaṃ tatsakalaṃ mayā || 45 ||
[Analyze grammar]

taccedaphalamasmākaṃ nāparādho'sti naḥ kvacit |
iti dhīro'nvavekṣyaiva nātmānaṃ tatra garhayet || 46 ||
[Analyze grammar]

kurvato nārthasiddhirme bhavatīti ha bhārata |
nirvedo nātra gantavyo dvāvetau hyasya karmaṇaḥ |
siddhirvāpyatha vāsiddhirapravṛttirato'nyathā || 47 ||
[Analyze grammar]

bahūnāṃ samavāye hi bhāvānāṃ karma sidhyati |
guṇābhāve phalaṃ nyūnaṃ bhavatyaphalameva vā |
anārambhe tu na phalaṃ na guṇo dṛśyate'cyuta || 48 ||
[Analyze grammar]

deśakālāvupāyāṃśca maṅgalaṃ svasti vṛddhaye |
yunakti medhayā dhīro yathāśakti yathābalam || 49 ||
[Analyze grammar]

apramattena tatkāryamupadeṣṭā parākramaḥ |
bhūyiṣṭhaṃ karmayogeṣu sarva eva parākramaḥ || 50 ||
[Analyze grammar]

yaṃ tu dhīro'nvavekṣeta śreyāṃsaṃ bahubhirguṇaiḥ |
sāmnaivārthaṃ tato lipsetkarma cāsmai prayojayet || 51 ||
[Analyze grammar]

vyasanaṃ vāsya kāṅkṣeta vināśaṃ vā yudhiṣṭhira |
api sindhorgirervāpi kiṃ punarmartyadharmiṇaḥ || 52 ||
[Analyze grammar]

utthānayuktaḥ satataṃ pareṣāmantaraiṣaṇe |
ānṛṇyamāpnoti naraḥ parasyātmana eva ca || 53 ||
[Analyze grammar]

na caivātmāvamantavyaḥ puruṣeṇa kadācana |
na hyātmaparibhūtasya bhūtirbhavati bhārata || 54 ||
[Analyze grammar]

evaṃ saṃsthitikā siddhiriyaṃ lokasya bhārata |
citrā siddhigatiḥ proktā kālāvasthāvibhāgataḥ || 55 ||
[Analyze grammar]

brāhmaṇaṃ me pitā pūrvaṃ vāsayāmāsa paṇḍitam |
so'smā arthamimaṃ prāha pitre me bharatarṣabha || 56 ||
[Analyze grammar]

nītiṃ bṛhaspatiproktāṃ bhrātṝnme'grāhayatpurā |
teṣāṃ sāṃkathyamaśrauṣamahametattadā gṛhe || 57 ||
[Analyze grammar]

sa māṃ rājankarmavatīmāgatāmāha sāntvayan |
śuśrūṣamāṇāmāsīnāṃ pituraṅke yudhiṣṭhira || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 33

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: