Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
yājñasenyā vacaḥ śrutvā bhīmaseno'tyamarṣaṇaḥ |
niḥśvasannupasaṃgamya kruddho rājānamabravīt || 1 ||
[Analyze grammar]

rājyasya padavīṃ dharmyāṃ vraja satpuruṣocitām |
dharmakāmārthahīnānāṃ kiṃ no vastuṃ tapovane || 2 ||
[Analyze grammar]

naiva dharmeṇa tadrājyaṃ nārjavena na caujasā |
akṣakūṭamadhiṣṭhāya hṛtaṃ duryodhanena naḥ || 3 ||
[Analyze grammar]

gomāyuneva siṃhānāṃ durbalena balīyasām |
āmiṣaṃ vighasāśena tadvadrājyaṃ hi no hṛtam || 4 ||
[Analyze grammar]

dharmaleśapraticchannaḥ prabhavaṃ dharmakāmayoḥ |
arthamutsṛjya kiṃ rājandurgeṣu paritapyase || 5 ||
[Analyze grammar]

bhavato'nuvidhānena rājyaṃ naḥ paśyatāṃ hṛtam |
ahāryamapi śakreṇa guptaṃ gāṇḍīvadhanvanā || 6 ||
[Analyze grammar]

kuṇīnāmiva bilvāni paṅgūnāmiva dhenavaḥ |
hṛtamaiśvaryamasmākaṃ jīvatāṃ bhavataḥ kṛte || 7 ||
[Analyze grammar]

bhavataḥ priyamityevaṃ mahadvyasanamīdṛśam |
dharmakāme pratītasya pratipannāḥ sma bhārata || 8 ||
[Analyze grammar]

karśayāmaḥ svamitrāṇi nandayāmaśca śātravān |
ātmānaṃ bhavataḥ śāstre niyamya bharatarṣabha || 9 ||
[Analyze grammar]

yadvayaṃ na tadaivaitāndhārtarāṣṭrānnihanmahi |
bhavataḥ śāstramādāya tannastapati duṣkṛtam || 10 ||
[Analyze grammar]

athaināmanvavekṣasva mṛgacaryāmivātmanaḥ |
avīrācaritāṃ rājanna balasthairniṣevitām || 11 ||
[Analyze grammar]

yāṃ na kṛṣṇo na bībhatsurnābhimanyurna sṛñjayaḥ |
na cāhamabhinandāmi na ca mādrīsutāvubhau || 12 ||
[Analyze grammar]

bhavāndharmo dharma iti satataṃ vratakarśitaḥ |
kaccidrājanna nirvedādāpannaḥ klībajīvikām || 13 ||
[Analyze grammar]

durmanuṣyā hi nirvedamaphalaṃ sarvaghātinam |
aśaktāḥ śriyamāhartumātmanaḥ kurvate priyam || 14 ||
[Analyze grammar]

sa bhavāndṛṣṭimāñśaktaḥ paśyannātmani pauruṣam |
ānṛśaṃsyaparo rājannānarthamavabudhyase || 15 ||
[Analyze grammar]

asmānamī dhārtarāṣṭrāḥ kṣamamāṇānalaṃ sataḥ |
aśaktāneva manyante tadduḥkhaṃ nāhave vadhaḥ || 16 ||
[Analyze grammar]

tatra cedyudhyamānānāmajihmamanivartinām |
sarvaśo hi vadhaḥ śreyānpretya lokāṃllabhemahi || 17 ||
[Analyze grammar]

atha vā vayamevaitānnihatya bharatarṣabha |
ādadīmahi gāṃ sarvāṃ tathāpi śreya eva naḥ || 18 ||
[Analyze grammar]

sarvathā kāryametannaḥ svadharmamanutiṣṭhatām |
kāṅkṣatāṃ vipulāṃ kīrtiṃ vairaṃ praticikīrṣatām || 19 ||
[Analyze grammar]

ātmārthaṃ yudhyamānānāṃ vidite kṛtyalakṣaṇe |
anyairapahṛte rājye praśaṃsaiva na garhaṇā || 20 ||
[Analyze grammar]

karśanārtho hi yo dharmo mitrāṇāmātmanastathā |
vyasanaṃ nāma tadrājanna sa dharmaḥ kudharma tat || 21 ||
[Analyze grammar]

sarvathā dharmanityaṃ tu puruṣaṃ dharmadurbalam |
jahatastāta dharmārthau pretaṃ duḥkhasukhe yathā || 22 ||
[Analyze grammar]

yasya dharmo hi dharmārthaṃ kleśabhāṅna sa paṇḍitaḥ |
na sa dharmasya vedārthaṃ sūryasyāndhaḥ prabhāmiva || 23 ||
[Analyze grammar]

yasya cārthārthamevārthaḥ sa ca nārthasya kovidaḥ |
rakṣate bhṛtako'raṇyaṃ yathā syāttādṛgeva saḥ || 24 ||
[Analyze grammar]

ativelaṃ hi yo'rthārthī netarāvanutiṣṭhati |
sa vadhyaḥ sarvabhūtānāṃ brahmaheva jugupsitaḥ || 25 ||
[Analyze grammar]

satataṃ yaśca kāmārthī netarāvanutiṣṭhati |
mitrāṇi tasya naśyanti dharmārthābhyāṃ ca hīyate || 26 ||
[Analyze grammar]

tasya dharmārthahīnasya kāmānte nidhanaṃ dhruvam |
kāmato ramamāṇasya mīnasyevāmbhasaḥ kṣaye || 27 ||
[Analyze grammar]

tasmāddharmārthayornityaṃ na pramādyanti paṇḍitāḥ |
prakṛtiḥ sā hi kāmasya pāvakasyāraṇiryathā || 28 ||
[Analyze grammar]

sarvathā dharmamūlo'rtho dharmaścārthaparigrahaḥ |
itaretarayonī tau viddhi meghodadhī yathā || 29 ||
[Analyze grammar]

dravyārthasparśasaṃyoge yā prītirupajāyate |
sa kāmaścittasaṃkalpaḥ śarīraṃ nāsya vidyate || 30 ||
[Analyze grammar]

arthārthī puruṣo rājanbṛhantaṃ dharmamṛcchati |
arthamṛcchati kāmārthī na kāmādanyamṛcchatī || 31 ||
[Analyze grammar]

na hi kāmena kāmo'nyaḥ sādhyate phalameva tat |
upayogātphalasyeva kāṣṭhādbhasmeva paṇḍitaḥ || 32 ||
[Analyze grammar]

imāñśakunikānrājanhanti vaitaṃsiko yathā |
etadrūpamadharmasya bhūteṣu ca vihiṃsatām || 33 ||
[Analyze grammar]

kāmāllobhācca dharmasya pravṛttiṃ yo na paśyati |
sa vadhyaḥ sarvabhūtānāṃ pretya ceha ca durmatiḥ || 34 ||
[Analyze grammar]

vyaktaṃ te vidito rājannartho dravyaparigrahaḥ |
prakṛtiṃ cāpi vetthāsya vikṛtiṃ cāpi bhūyasīm || 35 ||
[Analyze grammar]

tasya nāśaṃ vināśaṃ vā jarayā maraṇena vā |
anarthamiti manyante so'yamasmāsu vartate || 36 ||
[Analyze grammar]

indriyāṇāṃ ca pañcānāṃ manaso hṛdayasya ca |
viṣaye vartamānānāṃ yā prītirupajāyate |
sa kāma iti me buddhiḥ karmaṇāṃ phalamuttamam || 37 ||
[Analyze grammar]

evameva pṛthagdṛṣṭvā dharmārthau kāmameva ca |
na dharmapara eva syānna cārthaparamo naraḥ |
na kāmaparamo vā syātsarvānseveta sarvadā || 38 ||
[Analyze grammar]

dharmaṃ pūrvaṃ dhanaṃ madhye jaghanye kāmamācaret |
ahanyanucaredevameṣa śāstrakṛto vidhiḥ || 39 ||
[Analyze grammar]

kāmaṃ pūrvaṃ dhanaṃ madhye jaghanye dharmamācaret |
vayasyanucaredevameṣa śāstrakṛto vidhiḥ || 40 ||
[Analyze grammar]

dharmaṃ cārthaṃ ca kāmaṃ ca yathāvadvadatāṃ vara |
vibhajya kāle kālajñaḥ sarvānseveta paṇḍitaḥ || 41 ||
[Analyze grammar]

mokṣo vā paramaṃ śreya eṣa rājansukhārthinām |
prāptirvā buddhimāsthāya sopāyaṃ kurunandana || 42 ||
[Analyze grammar]

tadvāśu kriyatāṃ rājanprāptirvāpyadhigamyatām |
jīvitaṃ hyāturasyeva duḥkhamantaravartinaḥ || 43 ||
[Analyze grammar]

viditaścaiva te dharmaḥ satataṃ caritaśca te |
jānate tvayi śaṃsanti suhṛdaḥ karmacodanām || 44 ||
[Analyze grammar]

dānaṃ yajñaḥ satāṃ pūjā vedadhāraṇamārjavam |
eṣa dharmaḥ paro rājanphalavānpretya ceha ca || 45 ||
[Analyze grammar]

eṣa nārthavihīnena śakyo rājanniṣevitum |
akhilāḥ puruṣavyāghra guṇāḥ syuryadyapītare || 46 ||
[Analyze grammar]

dharmamūlaṃ jagadrājannānyaddharmādviśiṣyate |
dharmaścārthena mahatā śakyo rājanniṣevitum || 47 ||
[Analyze grammar]

na cārtho bhaikṣacaryeṇa nāpi klaibyena karhicit |
vettuṃ śakyaḥ sadā rājankevalaṃ dharmabuddhinā || 48 ||
[Analyze grammar]

pratiṣiddhā hi te yācñā yayā sidhyati vai dvijaḥ |
tejasaivārthalipsāyāṃ yatasva puruṣarṣabha || 49 ||
[Analyze grammar]

bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā |
kṣatriyasya viśeṣeṇa dharmastu balamaurasam || 50 ||
[Analyze grammar]

udārameva vidvāṃso dharmaṃ prāhurmanīṣiṇaḥ |
udāraṃ pratipadyasva nāvare sthātumarhasi || 51 ||
[Analyze grammar]

anubudhyasva rājendra vettha dharmānsanātanān |
krūrakarmābhijāto'si yasmādudvijate janaḥ || 52 ||
[Analyze grammar]

prajāpālanasaṃbhūtaṃ phalaṃ tava na garhitam |
eṣa te vihito rājandhātrā dharmaḥ sanātanaḥ || 53 ||
[Analyze grammar]

tasmādvicalitaḥ pārtha loke hāsyaṃ gamiṣyasi |
svadharmāddhi manuṣyāṇāṃ calanaṃ na praśasyate || 54 ||
[Analyze grammar]

sa kṣātraṃ hṛdayaṃ kṛtvā tyaktvedaṃ śithilaṃ manaḥ |
vīryamāsthāya kaunteya dhuramudvaha dhuryavat || 55 ||
[Analyze grammar]

na hi kevaladharmātmā pṛthivīṃ jātu kaścana |
pārthivo vyajayadrājanna bhūtiṃ na punaḥ śriyam || 56 ||
[Analyze grammar]

jihvāṃ dattvā bahūnāṃ hi kṣudrāṇāṃ lubdhacetasām |
nikṛtyā labhate rājyamāhāramiva śalyakaḥ || 57 ||
[Analyze grammar]

bhrātaraḥ pūrvajātāśca susamṛddhāśca sarvaśaḥ |
nikṛtyā nirjitā devairasurāḥ pāṇḍavarṣabha || 58 ||
[Analyze grammar]

evaṃ balavataḥ sarvamiti buddhvā mahīpate |
jahi śatrūnmahābāho parāṃ nikṛtimāsthitaḥ || 59 ||
[Analyze grammar]

na hyarjunasamaḥ kaścidyudhi yoddhā dhanurdharaḥ |
bhavitā vā pumānkaścinmatsamo vā gadādharaḥ || 60 ||
[Analyze grammar]

sattvena kurute yuddhaṃ rājansubalavānapi |
na pramāṇena notsāhātsattvastho bhava pāṇḍava || 61 ||
[Analyze grammar]

sattvaṃ hi mūlamarthasya vitathaṃ yadato'nyathā |
na tu prasaktaṃ bhavati vṛkṣacchāyeva haimanī || 62 ||
[Analyze grammar]

arthatyāgo hi kāryaḥ syādarthaṃ śreyāṃsamicchatā |
bījaupamyena kaunteya mā te bhūdatra saṃśayaḥ || 63 ||
[Analyze grammar]

arthena tu samo'nartho yatra labhyeta nodayaḥ |
na tatra vipaṇaḥ kāryaḥ kharakaṇḍūyitaṃ hi tat || 64 ||
[Analyze grammar]

evameva manuṣyendra dharmaṃ tyaktvālpakaṃ naraḥ |
bṛhantaṃ dharmamāpnoti sa buddha iti niścitaḥ || 65 ||
[Analyze grammar]

amitraṃ mitrasaṃpannaṃ mitrairbhindanti paṇḍitāḥ |
bhinnairmitraiḥ parityaktaṃ durbalaṃ kurute vaśe || 66 ||
[Analyze grammar]

sattvena kurute yuddhaṃ rājansubalavānapi |
nodyamena na hotrābhiḥ sarvāḥ svīkurute prajāḥ || 67 ||
[Analyze grammar]

sarvathā saṃhataireva durbalairbalavānapi |
amitraḥ śakyate hantuṃ madhuhā bhramarairiva || 68 ||
[Analyze grammar]

yathā rājanprajāḥ sarvāḥ sūryaḥ pāti gabhastibhiḥ |
atti caiva tathaiva tvaṃ savituḥ sadṛśo bhava || 69 ||
[Analyze grammar]

etaddhyapi tapo rājanpurāṇamiti naḥ śrutam |
vidhinā pālanaṃ bhūmeryatkṛtaṃ naḥ pitāmahaiḥ || 70 ||
[Analyze grammar]

apeyātkila bhāḥ sūryāllakṣmīścandramasastathā |
iti loko vyavasito dṛṣṭvemāṃ bhavato vyathām || 71 ||
[Analyze grammar]

bhavataśca praśaṃsābhirnindābhiritarasya ca |
kathāyuktāḥ pariṣadaḥ pṛthagrājansamāgatāḥ || 72 ||
[Analyze grammar]

idamabhyadhikaṃ rājanbrāhmaṇā guravaśca te |
sametāḥ kathayantīha muditāḥ satyasaṃdhatām || 73 ||
[Analyze grammar]

yanna mohānna kārpaṇyānna lobhānna bhayādapi |
anṛtaṃ kiṃciduktaṃ te na kāmānnārthakāraṇāt || 74 ||
[Analyze grammar]

yadenaḥ kurute kiṃcidrājā bhūmimavāpnuvan |
sarvaṃ tannudate paścādyajñairvipuladakṣiṇaiḥ || 75 ||
[Analyze grammar]

brāhmaṇebhyo dadadgrāmāngāśca rājansahasraśaḥ |
mucyate sarvapāpebhyastamobhya iva candramāḥ || 76 ||
[Analyze grammar]

paurajānapadāḥ sarve prāyaśaḥ kurunandana |
savṛddhabālāḥ sahitāḥ śaṃsanti tvāṃ yudhiṣṭhira || 77 ||
[Analyze grammar]

śvadṛtau kṣīramāsaktaṃ brahma vā vṛṣale yathā |
satyaṃ stene balaṃ nāryāṃ rājyaṃ duryodhane tathā || 78 ||
[Analyze grammar]

iti nirvacanaṃ loke ciraṃ carati bhārata |
api caitatstriyo bālāḥ svādhyāyamiva kurvate || 79 ||
[Analyze grammar]

sa bhavānrathamāsthāya sarvopakaraṇānvitam |
tvaramāṇo'bhiniryātu ciramarthopapādakam || 80 ||
[Analyze grammar]

vācayitvā dvijaśreṣṭhānadyaiva gajasāhvayam |
astravidbhiḥ parivṛto bhrātṛbhirdṛḍhadhanvibhiḥ |
āśīviṣasamairvīrairmarudbhiriva vṛtrahā || 81 ||
[Analyze grammar]

amitrāṃstejasā mṛdnannasurebhya ivārihā |
śriyamādatsva kaunteya dhārtarāṣṭrānmahābala || 82 ||
[Analyze grammar]

na hi gāṇḍīvamuktānāṃ śarāṇāṃ gārdhravāsasām |
sparśamāśīviṣābhānāṃ martyaḥ kaścana saṃsahet || 83 ||
[Analyze grammar]

na sa vīro na mātaṅgo na sadaśvo'sti bhārata |
yaḥ saheta gadāvegaṃ mama kruddhasya saṃyuge || 84 ||
[Analyze grammar]

sṛñjayaiḥ saha kaikeyairvṛṣṇīnāmṛṣabheṇa ca |
kathaṃ svidyudhi kaunteya rājyaṃ na prāpnuyāmahe || 85 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 34

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: