Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
valgu citrapadaṃ ślakṣṇaṃ yājñaseni tvayā vacaḥ |
uktaṃ tacchrutamasmābhirnāstikyaṃ tu prabhāṣase || 1 ||
[Analyze grammar]

nāhaṃ dharmaphalānveṣī rājaputri carāmyuta |
dadāmi deyamityeva yaje yaṣṭavyamityuta || 2 ||
[Analyze grammar]

astu vātra phalaṃ mā vā kartavyaṃ puruṣeṇa yat |
gṛhānāvasatā kṛṣṇe yathāśakti karomi tat || 3 ||
[Analyze grammar]

dharmaṃ carāmi suśroṇi na dharmaphalakāraṇāt |
āgamānanatikramya satāṃ vṛttamavekṣya ca |
dharma eva manaḥ kṛṣṇe svabhāvāccaiva me dhṛtam || 4 ||
[Analyze grammar]

na dharmaphalamāpnoti yo dharmaṃ dogdhumicchati |
yaścainaṃ śaṅkate kṛtvā nāstikyātpāpacetanaḥ || 5 ||
[Analyze grammar]

ativādānmadāccaiva mā dharmamatiśaṅkithāḥ |
dharmātiśaṅkī puruṣastiryaggatiparāyaṇaḥ || 6 ||
[Analyze grammar]

dharmo yasyātiśaṅkyaḥ syādārṣaṃ vā durbalātmanaḥ |
vedācchūdra ivāpeyātsa lokādajarāmarāt || 7 ||
[Analyze grammar]

vedādhyāyī dharmaparaḥ kule jāto yaśasvini |
sthavireṣu sa yoktavyo rājabhirdharmacāribhiḥ || 8 ||
[Analyze grammar]

pāpīyānhi sa śūdrebhyastaskarebhyo viśeṣataḥ |
śāstrātigo mandabuddhiryo dharmamatiśaṅkate || 9 ||
[Analyze grammar]

pratyakṣaṃ hi tvayā dṛṣṭa ṛṣirgacchanmahātapāḥ |
mārkaṇḍeyo'prameyātmā dharmeṇa cirajīvitām || 10 ||
[Analyze grammar]

vyāso vasiṣṭho maitreyo nārado lomaśaḥ śukaḥ |
anye ca ṛṣayaḥ siddhā dharmeṇaiva sucetasaḥ || 11 ||
[Analyze grammar]

pratyakṣaṃ paśyasi hyetāndivyayogasamanvitān |
śāpānugrahaṇe śaktāndevairapi garīyasaḥ || 12 ||
[Analyze grammar]

ete hi dharmamevādau varṇayanti sadā mama |
kartavyamamaraprakhyāḥ pratyakṣāgamabuddhayaḥ || 13 ||
[Analyze grammar]

ato nārhasi kalyāṇi dhātāraṃ dharmameva ca |
rajomūḍhena manasā kṣeptuṃ śaṅkitumeva ca || 14 ||
[Analyze grammar]

dharmātiśaṅkī nānyasminpramāṇamadhigacchati |
ātmapramāṇa unnaddhaḥ śreyaso hyavamanyakaḥ || 15 ||
[Analyze grammar]

indriyaprītisaṃbaddhaṃ yadidaṃ lokasākṣikam |
etāvānmanyate bālo mohamanyatra gacchati || 16 ||
[Analyze grammar]

prāyaścittaṃ na tasyāsti yo dharmamatiśaṅkate |
dhyāyansa kṛpaṇaḥ pāpo na lokānpratipadyate || 17 ||
[Analyze grammar]

pramāṇānyativṛtto hi vedaśāstrārthanindakaḥ |
kāmalobhānugo mūḍho narakaṃ pratipadyate || 18 ||
[Analyze grammar]

yastu nityaṃ kṛtamatirdharmamevābhipadyate |
aśaṅkamānaḥ kalyāṇi so'mutrānantyamaśnute || 19 ||
[Analyze grammar]

ārṣaṃ pramāṇamutkramya dharmānaparipālayan |
sarvaśāstrātigo mūḍhaḥ śaṃ janmasu na vindati || 20 ||
[Analyze grammar]

śiṣṭairācaritaṃ dharmaṃ kṛṣṇe mā smātiśaṅkithāḥ |
purāṇamṛṣibhiḥ proktaṃ sarvajñaiḥ sarvadarśibhiḥ || 21 ||
[Analyze grammar]

dharma eva plavo nānyaḥ svargaṃ draupadi gacchatām |
saiva nauḥ sāgarasyeva vaṇijaḥ pāramṛcchataḥ || 22 ||
[Analyze grammar]

aphālo yadi dharmaḥ syāccarito dharmacāribhiḥ |
apratiṣṭhe tamasyetajjaganmajjedanindite || 23 ||
[Analyze grammar]

nirvāṇaṃ nādhigaccheyurjīveyuḥ paśujīvikām |
vighātenaiva yujyeyurna cārthaṃ kiṃcidāpnuyuḥ || 24 ||
[Analyze grammar]

tapaśca brahmacaryaṃ ca yajñaḥ svādhyāya eva ca |
dānamārjavametāni yadi syuraphalāni vai || 25 ||
[Analyze grammar]

nācariṣyanpare dharmaṃ pare paratare ca ye |
vipralambho'yamatyantaṃ yadi syuraphalāḥ kriyāḥ || 26 ||
[Analyze grammar]

ṛṣayaścaiva devāśca gandharvāsurarākṣasāḥ |
īśvarāḥ kasya hetoste careyurdharmamādṛtāḥ || 27 ||
[Analyze grammar]

phaladaṃ tviha vijñāya dhātāraṃ śreyasi dhruve |
dharmaṃ te hyācarankṛṣṇe taddhi dharmasanātanam || 28 ||
[Analyze grammar]

sa cāyaṃ saphalo dharmo na dharmo'phala ucyate |
dṛśyante'pi hi vidyānāṃ phalāni tapasāṃ tathā || 29 ||
[Analyze grammar]

tvayyetadvai vijānīhi janma kṛṣṇe yathā śrutam |
vettha cāpi yathā jāto dhṛṣṭadyumnaḥ pratāpavān || 30 ||
[Analyze grammar]

etāvadeva paryāptamupamānaṃ śucismite |
karmaṇāṃ phalamastīti dhīro'lpenāpi tuṣyati || 31 ||
[Analyze grammar]

bahunāpi hyavidvāṃso naiva tuṣyantyabuddhayaḥ |
teṣāṃ na dharmajaṃ kiṃcitpretya śarmāsti karma vā || 32 ||
[Analyze grammar]

karmaṇāmuta puṇyānāṃ pāpānāṃ ca phalodayaḥ |
prabhavaścāpyayaścaiva devaguhyāni bhāmini || 33 ||
[Analyze grammar]

naitāni veda yaḥ kaścinmuhyantyatra prajā imāḥ |
rakṣyāṇyetāni devānāṃ gūḍhamāyā hi devatāḥ || 34 ||
[Analyze grammar]

kṛśāṅgāḥ suvratāścaiva tapasā dagdhakilbiṣāḥ |
prasannairmānasairyuktāḥ paśyantyetāni vai dvijāḥ || 35 ||
[Analyze grammar]

na phalādarśanāddharmaḥ śaṅkitavyo na devatāḥ |
yaṣṭavyaṃ cāpramattena dātavyaṃ cānasūyatā || 36 ||
[Analyze grammar]

karmaṇāṃ phalamastīti tathaitaddharma śāśvatam |
brahmā provāca putrāṇāṃ yadṛṣirveda kaśyapaḥ || 37 ||
[Analyze grammar]

tasmātte saṃśayaḥ kṛṣṇe nīhāra iva naśyatu |
vyavasya sarvamastīti nāstikyaṃ bhāvamutsṛja || 38 ||
[Analyze grammar]

īśvaraṃ cāpi bhūtānāṃ dhātāraṃ mā vicikṣipaḥ |
śikṣasvainaṃ namasvainaṃ mā te bhūdbuddhirīdṛśī || 39 ||
[Analyze grammar]

yasya prasādāttadbhakto martyo gacchatyamartyatām |
uttamaṃ daivataṃ kṛṣṇe mātivocaḥ kathaṃcana || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 32

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: