Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
kirmīrasya vadhaṃ kṣattaḥ śrotumicchāmi kathyatām |
rakṣasā bhīmasenasya kathamāsītsamāgamaḥ || 1 ||
[Analyze grammar]

vidura uvāca |
śṛṇu bhīmasya karmedamatimānuṣakarmaṇaḥ |
śrutapūrvaṃ mayā teṣāṃ kathānteṣu punaḥ punaḥ || 2 ||
[Analyze grammar]

itaḥ prayātā rājendra pāṇḍavā dyūtanirjitāḥ |
jagmustribhirahorātraiḥ kāmyakaṃ nāma tadvanam || 3 ||
[Analyze grammar]

rātrau niśīthe svābhīle gate'rdhasamaye nṛpa |
pracāre puruṣādānāṃ rakṣasāṃ bhīmakarmaṇām || 4 ||
[Analyze grammar]

tadvanaṃ tāpasā nityaṃ śeṣāśca vanacāriṇaḥ |
dūrātpariharanti sma puruṣādabhayātkila || 5 ||
[Analyze grammar]

teṣāṃ praviśatāṃ tatra mārgamāvṛtya bhārata |
dīptākṣaṃ bhīṣaṇaṃ rakṣaḥ solmukaṃ pratyadṛśyata || 6 ||
[Analyze grammar]

bāhū mahāntau kṛtvā tu tathāsyaṃ ca bhayānakam |
sthitamāvṛtya panthānaṃ yena yānti kurūdvahāḥ || 7 ||
[Analyze grammar]

daṣṭoṣṭhadaṃṣṭraṃ tāmrākṣaṃ pradīptordhvaśiroruham |
sārkaraśmitaḍiccakraṃ sabalākamivāmbudam || 8 ||
[Analyze grammar]

sṛjantaṃ rākṣasīṃ māyāṃ mahārāvavirāviṇam |
muñcantaṃ vipulaṃ nādaṃ satoyamiva toyadam || 9 ||
[Analyze grammar]

tasya nādena saṃtrastāḥ pakṣiṇaḥ sarvatodiśam |
vimuktanādāḥ saṃpetuḥ sthalajā jalajaiḥ saha || 10 ||
[Analyze grammar]

saṃpradrutamṛgadvīpimahiṣarkṣasamākulam |
tadvanaṃ tasya nādena saṃprasthitamivābhavat || 11 ||
[Analyze grammar]

tasyoruvātābhihatā tāmrapallavabāhavaḥ |
vidūrajātāśca latāḥ samāśliṣyanta pādapān || 12 ||
[Analyze grammar]

tasminkṣaṇe'tha pravavau māruto bhṛśadāruṇaḥ |
rajasā saṃvṛtaṃ tena naṣṭarkṣamabhavannabhaḥ || 13 ||
[Analyze grammar]

pañcānāṃ pāṇḍuputrāṇāmavijñāto mahāripuḥ |
pañcānāmindriyāṇāṃ tu śokavega ivātulaḥ || 14 ||
[Analyze grammar]

sa dṛṣṭvā pāṇḍavāndūrātkṛṣṇājinasamāvṛtān |
āvṛṇottadvanadvāraṃ maināka iva parvataḥ || 15 ||
[Analyze grammar]

taṃ samāsādya vitrastā kṛṣṇā kamalalocanā |
adṛṣṭapūrvaṃ saṃtrāsānnyamīlayata locane || 16 ||
[Analyze grammar]

duḥśāsanakarotsṛṣṭaviprakīrṇaśiroruhā |
pañcaparvatamadhyasthā nadīvākulatāṃ gatā || 17 ||
[Analyze grammar]

momuhyamānāṃ tāṃ tatra jagṛhuḥ pañca pāṇḍavāḥ |
indriyāṇi prasaktāni viṣayeṣu yathā ratim || 18 ||
[Analyze grammar]

atha tāṃ rākṣasīṃ māyāmutthitāṃ ghoradarśanām |
rakṣoghnairvividhairmantrairdhaumyaḥ samyakprayojitaiḥ |
paśyatāṃ pāṇḍuputrāṇāṃ nāśayāmāsa vīryavān || 19 ||
[Analyze grammar]

sa naṣṭamāyo'tibalaḥ krodhavisphāritekṣaṇaḥ |
kāmamūrtidharaḥ kṣudraḥ kālakalpo vyadṛśyata || 20 ||
[Analyze grammar]

tamuvāca tato rājā dīrghaprajño yudhiṣṭhiraḥ |
ko bhavānkasya vā kiṃ te kriyatāṃ kāryamucyatām || 21 ||
[Analyze grammar]

pratyuvācātha tadrakṣo dharmarājaṃ yudhiṣṭhiram |
ahaṃ bakasya vai bhrātā kirmīra iti viśrutaḥ || 22 ||
[Analyze grammar]

vane'sminkāmyake śūnye nivasāmi gatajvaraḥ |
yudhi nirjitya puruṣānāhāraṃ nityamācaran || 23 ||
[Analyze grammar]

ke yūyamiha saṃprāptā bhakṣyabhūtā mamāntikam |
yudhi nirjitya vaḥ sarvānbhakṣayiṣye gatajvaraḥ || 24 ||
[Analyze grammar]

yudhiṣṭhirastu tacchrutvā vacastasya durātmanaḥ |
ācacakṣe tataḥ sarvaṃ gotranāmādi bhārata || 25 ||
[Analyze grammar]

pāṇḍavo dharmarājo'haṃ yadi te śrotramāgataḥ |
sahito bhrātṛbhiḥ sarvairbhīmasenārjunādibhiḥ || 26 ||
[Analyze grammar]

hṛtarājyo vane vāsaṃ vastuṃ kṛtamatistataḥ |
vanamabhyāgato ghoramidaṃ tava parigraham || 27 ||
[Analyze grammar]

kirmīrastvabravīdenaṃ diṣṭyā devairidaṃ mama |
upapāditamadyeha cirakālānmanogatam || 28 ||
[Analyze grammar]

bhīmasenavadhārthaṃ hi nityamabhyudyatāyudhaḥ |
carāmi pṛthivīṃ kṛtsnāṃ nainamāsādayāmyaham || 29 ||
[Analyze grammar]

so'yamāsādito diṣṭyā bhrātṛhā kāṅkṣitaściram |
anena hi mama bhrātā bako vinihataḥ priyaḥ || 30 ||
[Analyze grammar]

vetrakīyagṛhe rājanbrāhmaṇacchadmarūpiṇā |
vidyābalamupāśritya na hyastyasyaurasaṃ balam || 31 ||
[Analyze grammar]

hiḍimbaśca sakhā mahyaṃ dayito vanagocaraḥ |
hato durātmanānena svasā cāsya hṛtā purā || 32 ||
[Analyze grammar]

so'yamabhyāgato mūḍho mamedaṃ gahanaṃ vanam |
pracārasamaye'smākamardharātre samāsthite || 33 ||
[Analyze grammar]

adyāsya yātayiṣyāmi tadvairaṃ cirasaṃbhṛtam |
tarpayiṣyāmi ca bakaṃ rudhireṇāsya bhūriṇā || 34 ||
[Analyze grammar]

adyāhamanṛṇo bhūtvā bhrātuḥ sakhyustathaiva ca |
śāntiṃ labdhāsmi paramāṃ hatva rākṣasakaṇṭakam || 35 ||
[Analyze grammar]

yadi tena purā mukto bhīmaseno bakena vai |
adyainaṃ bhakṣayiṣyāmi paśyataste yudhiṣṭhira || 36 ||
[Analyze grammar]

enaṃ hi vipulaprāṇamadya hatvā vṛkodaram |
saṃbhakṣya jarayiṣyāmi yathāgastyo mahāsuram || 37 ||
[Analyze grammar]

evamuktastu dharmātmā satyasaṃdho yudhiṣṭhiraḥ |
naitadastīti sakrodho bhartsayāmāsa rākṣasam || 38 ||
[Analyze grammar]

tato bhīmo mahābāhurārujya tarasā druma |
daśavyāmamivodviddhaṃ niṣpatramakarottadā || 39 ||
[Analyze grammar]

cakāra sajyaṃ gāṇḍīvaṃ vajraniṣpeṣagauravam |
nimeṣāntaramātreṇa tathaiva vijayo'rjunaḥ || 40 ||
[Analyze grammar]

nivārya bhīmo jiṣṇuṃ tu tadrakṣo ghoradarśanam |
abhidrutyābravīdvākyaṃ tiṣṭha tiṣṭheti bhārata || 41 ||
[Analyze grammar]

ityuktvainamabhikruddhaḥ kakṣyāmutpīḍya pāṇḍavaḥ |
niṣpiṣya pāṇinā pāṇiṃ saṃdaṣṭoṣṭhapuṭo balī |
tamabhyadhāvadvegena bhīmo vṛkṣāyudhastadā || 42 ||
[Analyze grammar]

yamadaṇḍapratīkāśaṃ tatastaṃ tasya mūrdhani |
pātayāmāsa vegena kuliśaṃ maghavāniva || 43 ||
[Analyze grammar]

asaṃbhrāntaṃ tu tadrakṣaḥ samare pratyadṛśyata |
cikṣepa colmukaṃ dīptamaśaniṃ jvalitāmiva || 44 ||
[Analyze grammar]

tadudastamalātaṃ tu bhīmaḥ praharatāṃ varaḥ |
padā savyena cikṣepa tadrakṣaḥ punarāvrajat || 45 ||
[Analyze grammar]

kirmīraścāpi sahasā vṛkṣamutpāṭya pāṇḍavam |
daṇḍapāṇiriva kruddhaḥ samare pratyayudhyata || 46 ||
[Analyze grammar]

tadvṛkṣayuddhamabhavanmahīruhavināśanam |
vālisugrīvayorbhrātroryathā śrīkāṅkṣiṇoḥ purā || 47 ||
[Analyze grammar]

śīrṣayoḥ patitā vṛkṣā bibhidurnaikadhā tayoḥ |
yathaivotpalapadmāni mattayordvipayostathā || 48 ||
[Analyze grammar]

muñjavajjarjarībhūtā bahavastatra pādapāḥ |
cīrāṇīva vyudastāni rejustatra mahāvane || 49 ||
[Analyze grammar]

tadvṛkṣayuddhamabhavatsumuhūrtaṃ viśāṃ pate |
rākṣasānāṃ ca mukhyasya narāṇāmuttamasya ca || 50 ||
[Analyze grammar]

tataḥ śilāṃ samutkṣipya bhīmasya yudhi tiṣṭhataḥ |
prāhiṇodrākṣasaḥ kruddho bhīmasenaścacāla ha || 51 ||
[Analyze grammar]

taṃ śilātāḍanajaḍaṃ paryadhāvatsa rākṣasaḥ |
bāhuvikṣiptakiraṇaḥ svarbhānuriva bhāskaram || 52 ||
[Analyze grammar]

tāvanyonyaṃ samāśliṣya prakarṣantau parasparam |
ubhāvapi cakāśete prayuddhau vṛṣabhāviva || 53 ||
[Analyze grammar]

tayorāsītsutumulaḥ saṃprahāraḥ sudāruṇaḥ |
nakhadaṃṣṭrāyudhavatorvyāghrayoriva dṛptayoḥ || 54 ||
[Analyze grammar]

duryodhananikārācca bāhuvīryācca darpitaḥ |
kṛṣṇānayanadṛṣṭaśca vyavardhata vṛkodaraḥ || 55 ||
[Analyze grammar]

abhipatyātha bāhubhyāṃ pratyagṛhṇādamarṣitaḥ |
mātaṅga iva mātaṅgaṃ prabhinnakaraṭāmukhaḥ || 56 ||
[Analyze grammar]

taṃ cāpyātha tato rakṣaḥ pratijagrāha vīryavān |
tamākṣipadbhīmaseno balena balināṃ varaḥ || 57 ||
[Analyze grammar]

tayorbhujaviniṣpeṣādubhayorbalinostadā |
śabdaḥ samabhavadghoro veṇusphoṭasamo yudhi || 58 ||
[Analyze grammar]

athainamākṣipya balādgṛhya madhye vṛkodaraḥ |
dhūnayāmāsa vegena vāyuścaṇḍa iva drumam || 59 ||
[Analyze grammar]

sa bhīmena parāmṛṣṭo durbalo balinā raṇe |
vyaspandata yathāprāṇaṃ vicakarṣa ca pāṇḍavam || 60 ||
[Analyze grammar]

tata enaṃ pariśrāntamupalabhya vṛkodaraḥ |
yoktrayāmāsa bāhubhyāṃ paśuṃ raśanayā yathā || 61 ||
[Analyze grammar]

vinadantaṃ mahānādaṃ bhinnabherīsamasvanam |
bhrāmayāmāsa suciraṃ visphurantamacetasam || 62 ||
[Analyze grammar]

taṃ viṣīdantamājñāya rākṣasaṃ pāṇḍunandanaḥ |
pragṛhya tarasā dorbhyāṃ paśumāramamārayat || 63 ||
[Analyze grammar]

ākramya sa kaṭīdeśe jānunā rākṣasādhamam |
apīḍayata bāhubhyāṃ kaṇṭhaṃ tasya vṛkodaraḥ || 64 ||
[Analyze grammar]

atha taṃ jaḍasarvāṅgaṃ vyāvṛttanayanolbaṇam |
bhūtale pātayāmāsa vākyaṃ cedamuvāca ha || 65 ||
[Analyze grammar]

hiḍimbabakayoḥ pāpa na tvamaśrupramārjanam |
kariṣyasi gataścāsi yamasya sadanaṃ prati || 66 ||
[Analyze grammar]

ityevamuktvā puruṣapravīrastaṃ rākṣasaṃ krodhavivṛttanetraḥ |
prasrastavastrābharaṇaṃ sphurantamudbhrāntacittaṃ vyasumutsasarja || 67 ||
[Analyze grammar]

tasminhate toyadatulyarūpe kṛṣṇāṃ puraskṛtya narendraputrāḥ |
bhīmaṃ praśasyātha guṇairanekairhṛṣṭāstato dvaitavanāya jagmuḥ || 68 ||
[Analyze grammar]

evaṃ vinihataḥ saṃkhye kirmīro manujādhipa |
bhīmena vacanāttasya dharmarājasya kaurava || 69 ||
[Analyze grammar]

tato niṣkaṇṭakaṃ kṛtvā vanaṃ tadaparājitaḥ |
draupadyā saha dharmajño vasatiṃ tāmuvāsa ha || 70 ||
[Analyze grammar]

samāśvāsya ca te sarve draupadīṃ bharatarṣabhāḥ |
prahṛṣṭamanasaḥ prītyā praśaśaṃsurvṛkodaram || 71 ||
[Analyze grammar]

bhīmabāhubalotpiṣṭe vinaṣṭe rākṣase tataḥ |
viviśustadvanaṃ vīrāḥ kṣemaṃ nihatakaṇṭakam || 72 ||
[Analyze grammar]

sa mayā gacchatā mārge vinikīrṇo bhayāvahaḥ |
vane mahati duṣṭātmā dṛṣṭo bhīmabalāddhataḥ || 73 ||
[Analyze grammar]

tatrāśrauṣamahaṃ caitatkarma bhīmasya bhārata |
brāhmaṇānāṃ kathayatāṃ ye tatrāsansamāgatāḥ || 74 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ vinihataṃ saṃkhye kirmīraṃ rākṣasottamam |
śrutvā dhyānaparo rājā niśaśvāsārtavattadā || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 12

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: