Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
evametanmahāprājña yathā vadasi no mune |
ahaṃ caiva vijānāmi sarve ceme narādhipāḥ || 1 ||
[Analyze grammar]

bhavāṃstu manyate sādhu yatkurūṇāṃ sukhodayam |
tadeva viduro'pyāha bhīṣmo droṇaśca māṃ mune || 2 ||
[Analyze grammar]

yadi tvahamanugrāhyaḥ kauraveṣu dayā yadi |
anuśādhi durātmānaṃ putraṃ duryodhanaṃ mama || 3 ||
[Analyze grammar]

vyāsa uvāca |
ayamāyāti vai rājanmaitreyo bhagavānṛṣiḥ |
anvīya pāṇḍavānbhrātṝnihaivāsmaddidṛkṣayā || 4 ||
[Analyze grammar]

eṣa duryodhanaṃ putraṃ tava rājanmahānṛṣiḥ |
anuśāstā yathānyāyaṃ śamāyāsya kulasya te || 5 ||
[Analyze grammar]

brūyādyadeṣa rājendra tatkāryamaviśaṅkayā |
akriyāyāṃ hi kāryasya putraṃ te śapsyate ruṣā || 6 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktvā yayau vyāso maitreyaḥ pratyadṛśyata |
pūjayā pratijagrāha saputrastaṃ narādhipaḥ || 7 ||
[Analyze grammar]

dattvārghyādyāḥ kriyāḥ sarvā viśrāntaṃ munipuṃgavam |
praśrayeṇābravīdrājā dhṛtarāṣṭro'mbikāsutaḥ || 8 ||
[Analyze grammar]

sukhenāgamanaṃ kaccidbhagavankurujāṅgale |
kaccitkuśalino vīrā bhrātaraḥ pañca pāṇḍavāḥ || 9 ||
[Analyze grammar]

samaye sthātumicchanti kaccicca puruṣarṣabhāḥ |
kaccitkurūṇāṃ saubhrātramavyucchinnaṃ bhaviṣyati || 10 ||
[Analyze grammar]

maitreya uvāca |
tīrthayātrāmanukrāmanprāpto'smi kurujāṅgalam |
yadṛcchayā dharmarājaṃ dṛṣṭavānkāmyake vane || 11 ||
[Analyze grammar]

taṃ jaṭājinasaṃvītaṃ tapovananivāsinam |
samājagmurmahātmānaṃ draṣṭuṃ munigaṇāḥ prabho || 12 ||
[Analyze grammar]

tatrāśrauṣaṃ mahārāja putrāṇāṃ tava vibhramam |
anayaṃ dyūtarūpeṇa mahāpāyamupasthitam || 13 ||
[Analyze grammar]

tato'haṃ tvāmanuprāptaḥ kauravāṇāmavekṣayā |
sadā hyabhyadhikaḥ snehaḥ prītiśca tvayi me prabho || 14 ||
[Analyze grammar]

naitadaupayikaṃ rājaṃstvayi bhīṣme ca jīvati |
yadanyonyena te putrā virudhyante narādhipa || 15 ||
[Analyze grammar]

meḍhībhūtaḥ svayaṃ rājannigrahe pragrahe bhavān |
kimarthamanayaṃ ghoramutpatantamupekṣase || 16 ||
[Analyze grammar]

dasyūnāmiva yadvṛttaṃ sabhāyāṃ kurunandana |
tena na bhrājase rājaṃstāpasānāṃ samāgame || 17 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato vyāvṛtya rājānaṃ duryodhanamamarṣaṇam |
uvāca ślakṣṇayā vācā maitreyo bhagavānṛṣiḥ || 18 ||
[Analyze grammar]

duryodhana mahābāho nibodha vadatāṃ vara |
vacanaṃ me mahāprājña bruvato yaddhitaṃ tava || 19 ||
[Analyze grammar]

mā druhaḥ pāṇḍavānrājankuruṣva hitamātmanaḥ |
pāṇḍavānāṃ kurūṇāṃ ca lokasya ca nararṣabha || 20 ||
[Analyze grammar]

te hi sarve naravyāghrāḥ śūrā vikrāntayodhinaḥ |
sarve nāgāyutaprāṇā vajrasaṃhananā dṛḍhāḥ || 21 ||
[Analyze grammar]

satyavrataparāḥ sarve sarve puruṣamāninaḥ |
hantāro devaśatrūṇāṃ rakṣasāṃ kāmarūpiṇām |
hiḍimbabakamukhyānāṃ kirmīrasya ca rakṣasaḥ || 22 ||
[Analyze grammar]

itaḥ pracyavatāṃ rātrau yaḥ sa teṣāṃ mahātmanām |
āvṛtya mārgaṃ raudrātmā tasthau giririvācalaḥ || 23 ||
[Analyze grammar]

taṃ bhīmaḥ samaraślāghī balena balināṃ varaḥ |
jaghāna paśumāreṇa vyāghraḥ kṣudramṛgaṃ yathā || 24 ||
[Analyze grammar]

paśya digvijaye rājanyathā bhīmena pātitaḥ |
jarāsaṃdho maheṣvāso nāgāyutabalo yudhi || 25 ||
[Analyze grammar]

saṃbandhī vāsudevaśca yeṣāṃ śyālaśca pārṣataḥ |
kastānyudhi samāsīta jarāmaraṇavānnaraḥ || 26 ||
[Analyze grammar]

tasya te śama evāstu pāṇḍavairbharatarṣabha |
kuru me vacanaṃ rājanmā mṛtyuvaśamanvagāḥ || 27 ||
[Analyze grammar]

evaṃ tu bruvatastasya maitreyasya viśāṃ pate |
ūruṃ gajakarākāraṃ kareṇābhijaghāna saḥ || 28 ||
[Analyze grammar]

duryodhanaḥ smitaṃ kṛtvā caraṇenālikhanmahīm |
na kiṃciduktvā durmedhāstasthau kiṃcidavāṅmukhaḥ || 29 ||
[Analyze grammar]

tamaśuśrūṣamāṇaṃ tu vilikhantaṃ vasuṃdharām |
dṛṣṭvā duryodhanaṃ rājanmaitreyaṃ kopa āviśat || 30 ||
[Analyze grammar]

sa kopavaśamāpanno maitreyo munisattamaḥ |
vidhinā saṃprayuktaśca śāpāyāsya mano dadhe || 31 ||
[Analyze grammar]

tataḥ sa vāryupaspṛśya kopasaṃraktalocanaḥ |
maitreyo dhārtarāṣṭraṃ tamaśapadduṣṭacetasam || 32 ||
[Analyze grammar]

yasmāttvaṃ māmanādṛtya nemāṃ vācaṃ cikīrṣasi |
tasmādasyābhimānasya sadyaḥ phalamavāpnuhi || 33 ||
[Analyze grammar]

tvadabhidrohasaṃyuktaṃ yuddhamutpatsyate mahat |
yatra bhīmo gadāpātaistavoruṃ bhetsyate balī || 34 ||
[Analyze grammar]

ityevamukte vacane dhṛtarāṣṭro mahīpatiḥ |
prasādayāmāsa muniṃ naitadevaṃ bhavediti || 35 ||
[Analyze grammar]

maitreya uvāca |
śamaṃ yāsyati cetputrastava rājanyathā tathā |
śāpo na bhavitā tāta viparīte bhaviṣyati || 36 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
sa vilakṣastu rājendra duryodhanapitā tadā |
maitreyaṃ prāha kirmīraḥ kathaṃ bhīmena pātitaḥ || 37 ||
[Analyze grammar]

maitreya uvāca |
nāhaṃ vakṣyāmyasūyā te na te śuśrūṣate sutaḥ |
eṣa te viduraḥ sarvamākhyāsyati gate mayi || 38 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityevamuktvā maitreyaḥ prātiṣṭhata yathāgatam |
kirmīravadhasaṃvigno bahirduryodhano'gamat || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 11

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: