Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
bhojāḥ pravrajitāñśrutvā vṛṣṇayaścāndhakaiḥ saha |
pāṇḍavānduḥkhasaṃtaptānsamājagmurmahāvane || 1 ||
[Analyze grammar]

pāñcālasya ca dāyādā dhṛṣṭaketuśca cedipaḥ |
kekayāśca mahāvīryā bhrātaro lokaviśrutāḥ || 2 ||
[Analyze grammar]

vane te'bhiyayuḥ pārthānkrodhāmarśasamanvitāḥ |
garhayanto dhārtarāṣṭrānkiṃ kurma iti cābruvan || 3 ||
[Analyze grammar]

vāsudevaṃ puraskṛtya sarve te kṣatriyarṣabhāḥ |
parivāryopaviviśurdharmarājaṃ yudhiṣṭhiram || 4 ||
[Analyze grammar]

vāsudeva uvāca |
duryodhanasya karṇasya śakuneśca durātmanaḥ |
duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam || 5 ||
[Analyze grammar]

tataḥ sarve'bhiṣiñcāmo dharmarājaṃ yudhiṣṭhiram |
nikṛtyopacaranvadhya eṣa dharmaḥ sanātanaḥ || 6 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
pārthānāmabhiṣaṅgeṇa tathā kruddhaṃ janārdanam |
arjunaḥ śamayāmāsā didhakṣantamiva prajāḥ || 7 ||
[Analyze grammar]

saṃkruddhaṃ keśavaṃ dṛṣṭvā pūrvadeheṣu phalgunaḥ |
kīrtayāmāsa karmāṇi satyakīrtermahātmanaḥ || 8 ||
[Analyze grammar]

puruṣasyāprameyasya satyasyāmitatejasaḥ |
prajāpatipaterviṣṇorlokanāthasya dhīmataḥ || 9 ||
[Analyze grammar]

arjuna uvāca |
daśa varṣasahasrāṇi yatrasāyaṃgṛho muniḥ |
vyacarastvaṃ purā kṛṣṇa parvate gandhamādane || 10 ||
[Analyze grammar]

daśa varṣasahasrāṇi daśa varṣaśatāni ca |
puṣkareṣvavasaḥ kṛṣṇa tvamapo bhakṣayanpurā || 11 ||
[Analyze grammar]

ūrdhvabāhurviśālāyāṃ badaryāṃ madhusūdana |
atiṣṭha ekapādena vāyubhakṣaḥ śataṃ samāḥ || 12 ||
[Analyze grammar]

apakṛṣṭottarāsaṅgaḥ kṛśo dhamanisaṃtataḥ |
āsīḥ kṛṣṇa sarasvatyāṃ satre dvādaśavārṣike || 13 ||
[Analyze grammar]

prabhāsaṃ cāpyathāsādya tīrthaṃ puṇyajanocitam |
tathā kṛṣṇa mahātejā divyaṃ varṣasahasrakam |
ātiṣṭhastapa ekena pādena niyame sthitaḥ || 14 ||
[Analyze grammar]

kṣetrajñaḥ sarvabhūtānāmādirantaśca keśava |
nidhānaṃ tapasāṃ kṛṣṇa yajñastvaṃ ca sanātanaḥ || 15 ||
[Analyze grammar]

nihatya narakaṃ bhaumamāhṛtya maṇikuṇḍale |
prathamotpāditaṃ kṛṣṇa medhyamaśvamavāsṛjaḥ || 16 ||
[Analyze grammar]

kṛtvā tatkarma lokānāmṛṣabhaḥ sarvalokajit |
avadhīstvaṃ raṇe sarvānsametāndaityadānavān || 17 ||
[Analyze grammar]

tataḥ sarveśvaratvaṃ ca saṃpradāya śacīpateḥ |
mānuṣeṣu mahābāho prādurbhūto'si keśava || 18 ||
[Analyze grammar]

sa tvaṃ nārāyaṇo bhūtvā harirāsīḥ paraṃtapa |
brahmā somaśca sūryaśca dharmo dhātā yamo'nalaḥ || 19 ||
[Analyze grammar]

vāyurvaiśravaṇo rudraḥ kālaḥ khaṃ pṛthivī diśaḥ |
ajaścarācaraguruḥ sraṣṭā tvaṃ puruṣottama || 20 ||
[Analyze grammar]

turāyaṇādibhirdeva kratubhirbhūridakṣiṇaiḥ |
ayajo bhūritejā vai kṛṣṇa caitrarathe vane || 21 ||
[Analyze grammar]

śataṃ śatasahasrāṇi suvarṇasya janārdana |
ekaikasmiṃstadā yajñe paripūrṇāni bhāgaśaḥ || 22 ||
[Analyze grammar]

aditerapi putratvametya yādavanandana |
tvaṃ viṣṇuriti vikhyāta indrādavarajo bhuvi || 23 ||
[Analyze grammar]

śiśurbhūtvā divaṃ khaṃ ca pṛthivīṃ ca paraṃtapa |
tribhirvikramaṇaiḥ kṛṣṇa krāntavānasi tejasā || 24 ||
[Analyze grammar]

saṃprāpya divamākāśamādityasadane sthitaḥ |
atyarocaśca bhūtātmanbhāskaraṃ svena tejasā || 25 ||
[Analyze grammar]

sāditā mauravāḥ pāśā nisundanarakau hatau |
kṛtaḥ kṣemaḥ punaḥ panthāḥ puraṃ prāgjyotiṣaṃ prati || 26 ||
[Analyze grammar]

jārūthyāmāhutiḥ krāthaḥ śiśupālo janaiḥ saha |
bhīmasenaśca śaibyaśca śatadhanvā ca nirjitaḥ || 27 ||
[Analyze grammar]

tathā parjanyaghoṣeṇa rathenādityavarcasā |
avākṣīrmahiṣīṃ bhojyāṃ raṇe nirjitya rukmiṇam || 28 ||
[Analyze grammar]

indradyumno hataḥ kopādyavanaśca kaśerumān |
hataḥ saubhapatiḥ śālvastvayā saubhaṃ ca pātitam || 29 ||
[Analyze grammar]

irāvatyāṃ tathā bhojaḥ kārtavīryasamo yudhi |
gopatistālaketuśca tvayā vinihatāvubhau || 30 ||
[Analyze grammar]

tāṃ ca bhogavatīṃ puṇyāmṛṣikāntāṃ janārdana |
dvārakāmātmasātkṛtvā samudraṃ gamayiṣyasi || 31 ||
[Analyze grammar]

na krodho na ca mātsaryaṃ nānṛtaṃ madhusūdana |
tvayi tiṣṭhati dāśārha na nṛśaṃsyaṃ kuto'nṛju || 32 ||
[Analyze grammar]

āsīnaṃ cittamadhye tvāṃ dīpyamānaṃ svatejasā |
āgamya ṛṣayaḥ sarve'yācantābhayamacyuta || 33 ||
[Analyze grammar]

yugānte sarvabhūtāni saṃkṣipya madhusūdana |
ātmanyevātmasātkṛtvā jagadāsse paraṃtapa || 34 ||
[Analyze grammar]

naivaṃ pūrve nāpare vā kariṣyanti kṛtāni te |
karmāṇi yāni deva tvaṃ bāla eva mahādyute || 35 ||
[Analyze grammar]

kṛtavānpuṇḍarīkākṣa baladevasahāyavān |
vairājabhavane cāpi brahmaṇā nyavasaḥ saha || 36 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktvā tadātmānamātmā kṛṣṇasya pāṇḍavaḥ |
tūṣṇīmāsīttataḥ pārthamityuvāca janārdanaḥ || 37 ||
[Analyze grammar]

mamaiva tvaṃ tavaivāhaṃ ye madīyāstavaiva te |
yastvāṃ dveṣṭi sa māṃ dveṣṭi yastvāmanu sa māmanu || 38 ||
[Analyze grammar]

narastvamasi durdharṣa harirnārāyaṇo hyaham |
lokāllokamimaṃ prāptau naranārāyaṇāvṛṣī || 39 ||
[Analyze grammar]

ananyaḥ pārtha mattastvamahaṃ tvattaśca bhārata |
nāvayorantaraṃ śakyaṃ vedituṃ bharatarṣabha || 40 ||
[Analyze grammar]

tasminvīrasamāvāye saṃrabdheṣvatha rājasu |
dhṛṣṭadyumnamukhairvīrairbhrātṛbhiḥ parivāritā || 41 ||
[Analyze grammar]

pāñcālī puṇḍarīkākṣamāsīnaṃ yādavaiḥ saha |
abhigamyābravītkṛṣṇā śaraṇyaṃ śaraṇaiṣiṇī || 42 ||
[Analyze grammar]

pūrve prajānisarge tvāmāhurekaṃ prajāpatim |
sraṣṭāraṃ sarvabhūtānāmasito devalo'bravīt || 43 ||
[Analyze grammar]

viṣṇustvamasi durdharṣa tvaṃ yajño madhusūdana |
yaṣṭā tvamasi yaṣṭavyo jāmadagnyo yathābravīt || 44 ||
[Analyze grammar]

ṛṣayastvāṃ kṣamāmāhuḥ satyaṃ ca puruṣottama |
satyādyajño'si saṃbhūtaḥ kaśyapastvāṃ yathābravīt || 45 ||
[Analyze grammar]

sādhyānāmapi devānāṃ vasūnāmīśvareśvaraḥ |
lokabhāvana lokeśa yathā tvāṃ nārado'bravīt || 46 ||
[Analyze grammar]

divaṃ te śirasā vyāptaṃ padbhyāṃ ca pṛthivī vibho |
jaṭharaṃ te ime lokāḥ puruṣo'si sanātanaḥ || 47 ||
[Analyze grammar]

vidyātapo'bhitaptānāṃ tapasā bhāvitātmanām |
ātmadarśanasiddhānāmṛṣīṇāmṛṣisattama || 48 ||
[Analyze grammar]

rājarṣīṇāṃ puṇyakṛtāmāhaveṣvanivartinām |
sarvadharmopapannānāṃ tvaṃ gatiḥ puruṣottama || 49 ||
[Analyze grammar]

tvaṃ prabhustvaṃ vibhustvaṃ bhūrātmabhūstvaṃ sanātanaḥ |
lokapālāśca lokāśca nakṣatrāṇi diśo daśa |
nabhaścandraśca sūryaśca tvayi sarvaṃ pratiṣṭhitam || 50 ||
[Analyze grammar]

martyatā caiva bhūtānāmamaratvaṃ divaukasām |
tvayi sarvaṃ mahābāho lokakāryaṃ pratiṣṭhitam || 51 ||
[Analyze grammar]

sā te'haṃ duḥkhamākhyāsye praṇayānmadhusūdana |
īśastvaṃ sarvabhūtānāṃ ye divyā ye ca mānuṣāḥ || 52 ||
[Analyze grammar]

kathaṃ nu bhāryā pārthānāṃ tava kṛṣṇa sakhī vibho |
dhṛṣṭadyumnasya bhaginī sabhāṃ kṛṣyeta mādṛśī || 53 ||
[Analyze grammar]

strīdharmiṇī vepamānā rudhireṇa samukṣitā |
ekavastrā vikṛṣṭāsmi duḥkhitā kurusaṃsadi || 54 ||
[Analyze grammar]

rājamadhye sabhāyāṃ tu rajasābhisamīritām |
dṛṣṭvā ca māṃ dhārtarāṣṭrāḥ prāhasanpāpacetasaḥ || 55 ||
[Analyze grammar]

dāsībhāvena bhoktuṃ māmīṣuste madhusūdana |
jīvatsu pāṇḍuputreṣu pāñcāleṣvatha vṛṣṇiṣu || 56 ||
[Analyze grammar]

nanvahaṃ kṛṣṇa bhīṣmasya dhṛtarāṣṭrasya cobhayoḥ |
snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtā balāt || 57 ||
[Analyze grammar]

garhaye pāṇḍavāṃstveva yudhi śreṣṭhānmahābalān |
ye kliśyamānāṃ prekṣante dharmapatnīṃ yaśasvinīm || 58 ||
[Analyze grammar]

dhigbalaṃ bhīmasenasya dhikpārthasya dhanuṣmatām |
yau māṃ viprakṛtāṃ kṣudrairmarṣayetāṃ janārdana || 59 ||
[Analyze grammar]

śāśvato'yaṃ dharmapathaḥ sadbhirācaritaḥ sadā |
yadbhāryāṃ parirakṣanti bhartāro'lpabalā api || 60 ||
[Analyze grammar]

bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā |
prajāyāṃ rakṣyamāṇāyāmātmā bhavati rakṣitaḥ || 61 ||
[Analyze grammar]

ātmā hi jāyate tasyāṃ tasmājjāyā bhavatyuta |
bhartā ca bhāryayā rakṣyaḥ kathaṃ jāyānmamodare || 62 ||
[Analyze grammar]

nanvime śaraṇaṃ prāptānna tyajanti kadācana |
te māṃ śaraṇamāpannāṃ nānvapadyanta pāṇḍavāḥ || 63 ||
[Analyze grammar]

pañceme pañcabhirjātāḥ kumārāścāmitaujasaḥ |
eteṣāmapyavekṣārthaṃ trātavyāsmi janārdana || 64 ||
[Analyze grammar]

prativindhyo yudhiṣṭhirātsutasomo vṛkodarāt |
arjunācchrutakīrtistu śatānīkastu nākuliḥ || 65 ||
[Analyze grammar]

kaniṣṭhācchrutakarmā tu sarve satyaparākramāḥ |
pradyumno yādṛśaḥ kṛṣṇa tādṛśāste mahārathāḥ || 66 ||
[Analyze grammar]

nanvime dhanuṣi śreṣṭhā ajeyā yudhi śātravaiḥ |
kimarthaṃ dhārtarāṣṭrāṇāṃ sahante durbalīyasām || 67 ||
[Analyze grammar]

adharmeṇa hṛtaṃ rājyaṃ sarve dāsāḥ kṛtāstathā |
sabhāyāṃ parikṛṣṭāhamekavastrā rajasvalā || 68 ||
[Analyze grammar]

nādhijyamapi yacchakyaṃ kartumanyena gāṇḍivam |
anyatrārjunabhīmābhyāṃ tvayā vā madhusūdana || 69 ||
[Analyze grammar]

dhigbhīmasenasya balaṃ dhikpārthasya ca gāṇḍivam |
yatra duryodhanaḥ kṛṣṇa muhūrtamapi jīvati || 70 ||
[Analyze grammar]

ya etānākṣipadrāṣṭrātsaha mātrāvihiṃsakān |
adhīyānānpurā bālānvratasthānmadhusūdana || 71 ||
[Analyze grammar]

bhojane bhīmasenasya pāpaḥ prākṣepayadviṣam |
kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam || 72 ||
[Analyze grammar]

tajjīrṇamavikāreṇa sahānnena janārdana |
saśeṣatvānmahābāho bhīmasya puruṣottama || 73 ||
[Analyze grammar]

pramāṇakoṭyāṃ viśvastaṃ tathā suptaṃ vṛkodaram |
baddhvainaṃ kṛṣṇa gaṅgāyāṃ prakṣipya punarāvrajat || 74 ||
[Analyze grammar]

yadā vibuddhaḥ kaunteyastadā saṃchidya bandhanam |
udatiṣṭhanmahābāhurbhīmaseno mahābalaḥ || 75 ||
[Analyze grammar]

āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainamadaṃśayat |
sarveṣvevāṅgadeśeṣu na mamāra ca śatruhā || 76 ||
[Analyze grammar]

pratibuddhastu kaunteyaḥ sarvānsarpānapothayat |
sārathiṃ cāsya dayitamapahastena jaghnivān || 77 ||
[Analyze grammar]

punaḥ suptānupādhākṣīdbālakānvāraṇāvate |
śayānānāryayā sārdhaṃ ko nu tatkartumarhati || 78 ||
[Analyze grammar]

yatrāryā rudatī bhītā pāṇḍavānidamabravīt |
mahadvyasanamāpannā śikhinā parivāritā || 79 ||
[Analyze grammar]

hā hatāsmi kuto nvadya bhavecchāntirihānalāt |
anāthā vinaśiṣyāmi bālakaiḥ putrakaiḥ saha || 80 ||
[Analyze grammar]

tatra bhīmo mahābāhurvāyuvegaparākramaḥ |
āryāmāśvāsayāmāsa bhrātṝṃścāpi vṛkodaraḥ || 81 ||
[Analyze grammar]

vainateyo yathā pakṣī garuḍaḥ patatāṃ varaḥ |
tathaivābhipatiṣyāmi bhayaṃ vo neha vidyate || 82 ||
[Analyze grammar]

āryāmaṅkena vāmena rājānaṃ dakṣiṇena ca |
aṃsayośca yamau kṛtvā pṛṣṭhe bībhatsumeva ca || 83 ||
[Analyze grammar]

sahasotpatya vegena sarvānādāya vīryavān |
bhrātṝnāryāṃ ca balavānmokṣayāmāsa pāvakāt || 84 ||
[Analyze grammar]

te rātrau prasthitāḥ sarve mātrā saha yaśasvinaḥ |
abhyagacchanmahāraṇyaṃ hiḍimbavanamantikāt || 85 ||
[Analyze grammar]

śrāntāḥ prasuptāstatreme mātrā saha suduḥkhitāḥ |
suptāṃścainānabhyagacchaddhiḍimbā nāma rākṣasī || 86 ||
[Analyze grammar]

bhīmasya pādau kṛtvā tu sva utsaṅge tato balāt |
paryamardata saṃhṛṣṭā kalyāṇī mṛdupāṇinā || 87 ||
[Analyze grammar]

tāmabudhyadameyātmā balavānsatyavikramaḥ |
paryapṛcchacca tāṃ bhīmaḥ kimihecchasyanindite || 88 ||
[Analyze grammar]

tayoḥ śrutvā tu kathitamāgacchadrākṣasādhamaḥ |
bhīmarūpo mahānādānvisṛjanbhīmadarśanaḥ || 89 ||
[Analyze grammar]

kena sārdhaṃ kathayasi ānayainaṃ mamāntikam |
hiḍimbe bhakṣayiṣyāvo na ciraṃ kartumarhasi || 90 ||
[Analyze grammar]

sā kṛpāsaṃgṛhītena hṛdayena manasvinī |
nainamaicchattadākhyātumanukrośādaninditā || 91 ||
[Analyze grammar]

sa nādānvinadanghorānrākṣasaḥ puruṣādakaḥ |
abhyadravata vegena bhīmasenaṃ tadā kila || 92 ||
[Analyze grammar]

tamabhidrutya saṃkruddho vegena mahatā balī |
agṛhṇātpāṇinā pāṇiṃ bhīmasenasya rākṣasaḥ || 93 ||
[Analyze grammar]

indrāśanisamasparśaṃ vajrasaṃhananaṃ dṛḍham |
saṃhatya bhīmasenāya vyākṣipatsahasā karam || 94 ||
[Analyze grammar]

gṛhītaṃ pāṇinā pāṇiṃ bhīmaseno'tha rakṣasā |
nāmṛṣyata mahābāhustatrākrudhyadvṛkodaraḥ || 95 ||
[Analyze grammar]

tatrāsīttumulaṃ yuddhaṃ bhīmasenahiḍimbayoḥ |
sarvāstraviduṣorghoraṃ vṛtravāsavayoriva || 96 ||
[Analyze grammar]

hatvā hiḍimbaṃ bhīmo'tha prasthito bhrātṛbhiḥ saha |
hiḍimbāmagrataḥ kṛtvā yasyāṃ jāto ghaṭotkacaḥ || 97 ||
[Analyze grammar]

tataśca prādravansarve saha mātrā yaśasvinaḥ |
ekacakrāmabhimukhāḥ saṃvṛtā brāhmaṇavrajaiḥ || 98 ||
[Analyze grammar]

prasthāne vyāsa eṣāṃ ca mantrī priyahito'bhavat |
tato'gacchannekacakrāṃ pāṇḍavāḥ saṃśitavratāḥ || 99 ||
[Analyze grammar]

tatrāpyāsādayāmāsurbakaṃ nāma mahābalam |
puruṣādaṃ pratibhayaṃ hiḍimbenaiva saṃmitam || 100 ||
[Analyze grammar]

taṃ cāpi vinihatyograṃ bhīmaḥ praharatāṃ varaḥ |
sahito bhrātṛbhiḥ sarvairdrupadasya puraṃ yayau || 101 ||
[Analyze grammar]

labdhāhamapi tatraiva vasatā savyasācinā |
yathā tvayā jitā kṛṣṇa rukmiṇī bhīṣmakātmajā || 102 ||
[Analyze grammar]

evaṃ suyuddhe pārthena jitāhaṃ madhusūdana |
svayaṃvare mahatkarma kṛtvā nasukaraṃ paraiḥ || 103 ||
[Analyze grammar]

evaṃ kleśaiḥ subahubhiḥ kliśyamānāḥ suduḥkhitāḥ |
nivasāmāryayā hīnāḥ kṛṣṇa dhaumyapuraḥsarāḥ || 104 ||
[Analyze grammar]

ta ime siṃhavikrāntā vīryeṇābhyadhikāḥ paraiḥ |
vihīnaiḥ parikliśyantīṃ samupekṣanta māṃ katham || 105 ||
[Analyze grammar]

etādṛśāni duḥkhāni sahante durbalīyasām |
dīrghakālaṃ pradīptāni pāpānāṃ kṣudrakarmaṇām || 106 ||
[Analyze grammar]

kule mahati jātāsmi divyena vidhinā kila |
pāṇḍavānāṃ priyā bhāryā snuṣā pāṇḍormahātmanaḥ || 107 ||
[Analyze grammar]

kacagrahamanuprāptā sāsmi kṛṣṇa varā satī |
pañcānāmindrakalpānāṃ prekṣatāṃ madhusūdana || 108 ||
[Analyze grammar]

ityuktvā prārudatkṛṣṇā mukhaṃ pracchādya pāṇinā |
padmakośaprakāśena mṛdunā mṛdubhāṣiṇī || 109 ||
[Analyze grammar]

stanāvapatitau pīnau sujātau śubhalakṣaṇau |
abhyavarṣata pāñcālī duḥkhajairaśrubindubhiḥ || 110 ||
[Analyze grammar]

cakṣuṣī parimārjantī niḥśvasantī punaḥ punaḥ |
bāṣpapūrṇena kaṇṭhena kruddhā vacanamabravīt || 111 ||
[Analyze grammar]

naiva me patayaḥ santi na putrā madhusūdana |
na bhrātaro na ca pitā naiva tvaṃ na ca bāndhavāḥ || 112 ||
[Analyze grammar]

ye māṃ viprakṛtāṃ kṣudrairupekṣadhvaṃ viśokavat |
na hi me śāmyate duḥkhaṃ karṇo yatprāhasattadā || 113 ||
[Analyze grammar]

athaināmabravītkṛṣṇastasminvīrasamāgame |
rodiṣyanti striyo hyevaṃ yeṣāṃ kruddhāsi bhāmini || 114 ||
[Analyze grammar]

bībhatsuśarasaṃchannāñśoṇitaughapariplutān |
nihatāñjīvitaṃ tyaktvā śayānānvasudhātale || 115 ||
[Analyze grammar]

yatsamarthaṃ pāṇḍavānāṃ tatkariṣyāmi mā śucaḥ |
satyaṃ te pratijānāmi rājñāṃ rājñī bhaviṣyasi || 116 ||
[Analyze grammar]

pateddyaurhimavāñśīryetpṛthivī śakalībhavet |
śuṣyettoyanidhiḥ kṛṣṇe na me moghaṃ vaco bhavet || 117 ||
[Analyze grammar]

dhṛṣṭadyumna uvāca |
ahaṃ droṇaṃ haniṣyāmi śikhaṇḍī tu pitāmaham |
duryodhanaṃ bhīmasenaḥ karṇaṃ hantā dhanaṃjayaḥ || 118 ||
[Analyze grammar]

rāmakṛṣṇau vyapāśritya ajeyāḥ sma śucismite |
api vṛtrahaṇā yuddhe kiṃ punardhṛtarāṣṭrajaiḥ || 119 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityukte'bhimukhā vīrā vāsudevamupasthitā |
teṣāṃ madhye mahābāhuḥ keśavo vākyamabravīt || 120 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 13

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: