Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
neha paśyāmi vibudhā rādheyamamitaujasam |
bhrātarau ca mahātmānau yudhāmanyūttamaujasau || 1 ||
[Analyze grammar]

juhuvurye śarīrāṇi raṇavahnau mahārathāḥ |
rājāno rājaputrāśca ye madarthe hatā raṇe || 2 ||
[Analyze grammar]

kva te mahārathāḥ sarve śārdūlasamavikramāḥ |
tairapyayaṃ jito lokaḥ kaccitpuruṣasattamaiḥ || 3 ||
[Analyze grammar]

yadi lokānimānprāptāste ca sarve mahārathāḥ |
sthitaṃ vitta hi māṃ devāḥ sahitaṃ tairmahātmabhiḥ || 4 ||
[Analyze grammar]

kaccinna tairavāpto'yaṃ nṛpairloko'kṣayaḥ śubhaḥ |
na tairahaṃ vinā vatsye jñātibhirbhrātṛbhistathā || 5 ||
[Analyze grammar]

māturhi vacanaṃ śrutvā tadā salilakarmaṇi |
karṇasya kriyatāṃ toyamiti tapyāmi tena vai || 6 ||
[Analyze grammar]

idaṃ ca paritapyāmi punaḥ punarahaṃ surāḥ |
yanmātuḥ sadṛśau pādau tasyāhamamitaujasaḥ || 7 ||
[Analyze grammar]

dṛṣṭvaiva taṃ nānugataḥ karṇaṃ parabalārdanam |
na hyasmānkarṇasahitāñjayecchakro'pi saṃyuge || 8 ||
[Analyze grammar]

tamahaṃ yatratatrasthaṃ draṣṭumicchāmi sūryajam |
avijñāto mayā yo'sau ghātitaḥ savyasācinā || 9 ||
[Analyze grammar]

bhīmaṃ ca bhīmavikrāntaṃ prāṇebhyo'pi priyaṃ mama |
arjunaṃ cendrasaṃkāśaṃ yamau tau ca yamopamau || 10 ||
[Analyze grammar]

draṣṭumicchāmi tāṃ cāhaṃ pāñcālīṃ dharmacāriṇīm |
na ceha sthātumicchāmi satyametadbravīmi vaḥ || 11 ||
[Analyze grammar]

kiṃ me bhrātṛvihīnasya svargeṇa surasattamāḥ |
yatra te sa mama svargo nāyaṃ svargo mato mama || 12 ||
[Analyze grammar]

devā ūcuḥ |
yadi vai tatra te śraddhā gamyatāṃ putra māciram |
priye hi tava vartāmo devarājasya śāsanāt || 13 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktvā taṃ tato devā devadūtamupādiśan |
yudhiṣṭhirasya suhṛdo darśayeti paraṃtapa || 14 ||
[Analyze grammar]

tataḥ kuntīsuto rājā devadūtaśca jagmatuḥ |
sahitau rājaśārdūla yatra te puruṣarṣabhāḥ || 15 ||
[Analyze grammar]

agrato devadūtastu yayau rājā ca pṛṣṭhataḥ |
panthānamaśubhaṃ durgaṃ sevitaṃ pāpakarmabhiḥ || 16 ||
[Analyze grammar]

tamasā saṃvṛtaṃ ghoraṃ keśaśaivalaśādvalam |
yuktaṃ pāpakṛtāṃ gandhairmāṃsaśoṇitakardamam || 17 ||
[Analyze grammar]

daṃśotthānaṃ sajhillīkaṃ makṣikāmaśakāvṛtam |
itaścetaśca kuṇapaiḥ samantātparivāritam || 18 ||
[Analyze grammar]

asthikeśasamākīrṇaṃ kṛmikīṭasamākulam |
jvalanena pradīptena samantātpariveṣṭitam || 19 ||
[Analyze grammar]

ayomukhaiśca kākolairgṛdhraiśca samabhidrutam |
sūcīmukhaistathā pretairvindhyaśailopamairvṛtam || 20 ||
[Analyze grammar]

medorudhirayuktaiśca chinnabāhūrupāṇibhiḥ |
nikṛttodarapādaiśca tatra tatra praveritaiḥ || 21 ||
[Analyze grammar]

sa tatkuṇapadurgandhamaśivaṃ romaharṣaṇam |
jagāma rājā dharmātmā madhye bahu vicintayan || 22 ||
[Analyze grammar]

dadarśoṣṇodakaiḥ pūrṇāṃ nadīṃ cāpi sudurgamām |
asipatravanaṃ caiva niśitakṣurasaṃvṛtam || 23 ||
[Analyze grammar]

karambhavālukāstaptā āyasīśca śilāḥ pṛthak |
lohakumbhīśca tailasya kvāthyamānāḥ samantataḥ || 24 ||
[Analyze grammar]

kūṭaśālmalikaṃ cāpi dusparśaṃ tīkṣṇakaṇṭakam |
dadarśa cāpi kaunteyo yātanāḥ pāpakarmiṇām || 25 ||
[Analyze grammar]

sa taṃ durgandhamālakṣya devadūtamuvāca ha |
kiyadadhvānamasmābhirgantavyamidamīdṛśam || 26 ||
[Analyze grammar]

kva ca te bhrātaro mahyaṃ tanmamākhyātumarhasi |
deśo'yaṃ kaśca devānāmetadicchāmi veditum || 27 ||
[Analyze grammar]

sa saṃnivavṛte śrutvā dharmarājasya bhāṣitam |
devadūto'bravīccainametāvadgamanaṃ tava || 28 ||
[Analyze grammar]

nivartitavyaṃ hi mayā tathāsmyukto divaukasaiḥ |
yadi śrānto'si rājendra tvamathāgantumarhasi || 29 ||
[Analyze grammar]

yudhiṣṭhirastu nirviṇṇastena gandhena mūrchitaḥ |
nivartane dhṛtamanāḥ paryāvartata bhārata || 30 ||
[Analyze grammar]

sa saṃnivṛtto dharmātmā duḥkhaśokasamanvitaḥ |
śuśrāva tatra vadatāṃ dīnā vācaḥ samantataḥ || 31 ||
[Analyze grammar]

bho bho dharmaja rājarṣe puṇyābhijana pāṇḍava |
anugrahārthamasmākaṃ tiṣṭha tāvanmuhūrtakam || 32 ||
[Analyze grammar]

āyāti tvayi durdharṣe vāti puṇyaḥ samīraṇaḥ |
tava gandhānugastāta yenāsmānsukhamāgamat || 33 ||
[Analyze grammar]

te vayaṃ pārtha dīrghasya kālasya puruṣarṣabha |
sukhamāsādayiṣyāmastvāṃ dṛṣṭvā rājasattama || 34 ||
[Analyze grammar]

saṃtiṣṭhasva mahābāho muhūrtamapi bhārata |
tvayi tiṣṭhati kauravya yātanāsmānna bādhate || 35 ||
[Analyze grammar]

evaṃ bahuvidhā vācaḥ kṛpaṇā vedanāvatām |
tasmindeśe sa śuśrāva samantādvadatāṃ nṛpa || 36 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā dayāvāndīnabhāṣiṇām |
aho kṛcchramiti prāha tasthau sa ca yudhiṣṭhiraḥ || 37 ||
[Analyze grammar]

sa tā giraḥ purastādvai śrutapūrvāḥ punaḥ punaḥ |
glānānāṃ duḥkhitānāṃ ca nābhyajānata pāṇḍavaḥ || 38 ||
[Analyze grammar]

abudhyamānastā vāco dharmaputro yudhiṣṭhiraḥ |
uvāca ke bhavanto vai kimarthamiha tiṣṭhatha || 39 ||
[Analyze grammar]

ityuktāste tataḥ sarve samantādavabhāṣire |
karṇo'haṃ bhīmaseno'hamarjuno'hamiti prabho || 40 ||
[Analyze grammar]

nakulaḥ sahadevo'haṃ dhṛṣṭadyumno'hamityuta |
draupadī draupadeyāśca ityevaṃ te vicukruśuḥ || 41 ||
[Analyze grammar]

tā vācaḥ sa tadā śrutvā taddeśasadṛśīrnṛpa |
tato vimamṛśe rājā kiṃ nvidaṃ daivakāritam || 42 ||
[Analyze grammar]

kiṃ nu tatkaluṣaṃ karma kṛtamebhirmahātmabhiḥ |
karṇena draupadeyairvā pāñcālyā vā sumadhyayā || 43 ||
[Analyze grammar]

ya ime pāpagandhe'smindeśe santi sudāruṇe |
na hi jānāmi sarveṣāṃ duṣkṛtaṃ puṇyakarmaṇām || 44 ||
[Analyze grammar]

kiṃ kṛtvā dhṛtarāṣṭrasya putro rājā suyodhanaḥ |
tathā śriyā yutaḥ pāpaḥ saha sarvaiḥ padānugaiḥ || 45 ||
[Analyze grammar]

mahendra iva lakṣmīvānāste paramapūjitaḥ |
kasyedānīṃ vikāro'yaṃ yadime narakaṃ gatāḥ || 46 ||
[Analyze grammar]

sarvadharmavidaḥ śūrāḥ satyāgamaparāyaṇāḥ |
kṣātradharmaparāḥ prājñā yajvāno bhūridakṣiṇāḥ || 47 ||
[Analyze grammar]

kiṃ nu supto'smi jāgarmi cetayāno na cetaye |
aho cittavikāro'yaṃ syādvā me cittavibhramaḥ || 48 ||
[Analyze grammar]

evaṃ bahuvidhaṃ rājā vimamarśa yudhiṣṭhiraḥ |
duḥkhaśokasamāviṣṭaścintāvyākulitendriyaḥ || 49 ||
[Analyze grammar]

krodhamāhārayaccaiva tīvraṃ dharmasuto nṛpaḥ |
devāṃśca garhayāmāsa dharmaṃ caiva yudhiṣṭhiraḥ || 50 ||
[Analyze grammar]

sa tīvragandhasaṃtapto devadūtamuvāca ha |
gamyatāṃ bhadra yeṣāṃ tvaṃ dūtasteṣāmupāntikam || 51 ||
[Analyze grammar]

na hyahaṃ tatra yāsyāmi sthito'smīti nivedyatām |
matsaṃśrayādime dūta sukhino bhrātaro hi me || 52 ||
[Analyze grammar]

ityuktaḥ sa tadā dūtaḥ pāṇḍuputreṇa dhīmatā |
jagāma tatra yatrāste devarājaḥ śatakratuḥ || 53 ||
[Analyze grammar]

nivedayāmāsa ca taddharmarājacikīrṣitam |
yathoktaṃ dharmaputreṇa sarvameva janādhipa || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 2

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: