Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
svargaṃ triviṣṭapaṃ prāpya mama pūrvapitāmahāḥ |
pāṇḍavā dhārtarāṣṭrāśca kāni sthānāni bhejire || 1 ||
[Analyze grammar]

etadicchāmyahaṃ śrotuṃ sarvaviccāsi me mataḥ |
maharṣiṇābhyanujñāto vyāsenādbhutakarmaṇā || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
svargaṃ triviṣṭapaṃ prāpya tava pūrvapitāmahāḥ |
yudhiṣṭhiraprabhṛtayo yadakurvata tacchṛṇu || 3 ||
[Analyze grammar]

svargaṃ triviṣṭapaṃ prāpya dharmarājo yudhiṣṭhiraḥ |
duryodhanaṃ śriyā juṣṭaṃ dadarśāsīnamāsane || 4 ||
[Analyze grammar]

bhrājamānamivādityaṃ vīralakṣmyābhisaṃvṛtam |
devairbhrājiṣṇubhiḥ sādhyaiḥ sahitaṃ puṇyakarmabhiḥ || 5 ||
[Analyze grammar]

tato yudhiṣṭhiro dṛṣṭvā duryodhanamamarṣitaḥ |
sahasā saṃnivṛtto'bhūcchriyaṃ dṛṣṭvā suyodhane || 6 ||
[Analyze grammar]

bruvannuccairvacastānvai nāhaṃ duryodhanena vai |
sahitaḥ kāmaye lokāṃllubdhenādīrghadarśinā || 7 ||
[Analyze grammar]

yatkṛte pṛthivī sarvā suhṛdo bāndhavāstathā |
hatāsmābhiḥ prasahyājau kliṣṭaiḥ pūrvaṃ mahāvane || 8 ||
[Analyze grammar]

draupadī ca sabhāmadhye pāñcālī dharmacāriṇī |
parikliṣṭānavadyāṅgī patnī no gurusaṃnidhau || 9 ||
[Analyze grammar]

svasti devā na me kāmaḥ suyodhanamudīkṣitum |
tatrāhaṃ gantumicchāmi yatra te bhrātaro mama || 10 ||
[Analyze grammar]

maivamityabravīttaṃ tu nāradaḥ prahasanniva |
svarge nivāso rājendra viruddhaṃ cāpi naśyati || 11 ||
[Analyze grammar]

yudhiṣṭhira mahābāho maivaṃ vocaḥ kathaṃcana |
duryodhanaṃ prati nṛpaṃ śṛṇu cedaṃ vaco mama || 12 ||
[Analyze grammar]

eṣa duryodhano rājā pūjyate tridaśaiḥ saha |
sadbhiśca rājapravarairya ime svargavāsinaḥ || 13 ||
[Analyze grammar]

vīralokagatiṃ prāpto yuddhe hutvātmanastanum |
yūyaṃ sarve surasamā yena yuddhe samāsitāḥ || 14 ||
[Analyze grammar]

sa eṣa kṣatradharmeṇa sthānametadavāptavān |
bhaye mahati yo'bhīto babhūva pṛthivīpatiḥ || 15 ||
[Analyze grammar]

na tanmanasi kartavyaṃ putra yaddyūtakāritam |
draupadyāśca parikleśaṃ na cintayitumarhasi || 16 ||
[Analyze grammar]

ye cānye'pi parikleśā yuṣmākaṃ dyūtakāritāḥ |
saṃgrāmeṣvatha vānyatra na tānsaṃsmartumarhasi || 17 ||
[Analyze grammar]

samāgaccha yathānyāyaṃ rājñā duryodhanena vai |
svargo'yaṃ neha vairāṇi bhavanti manujādhipa || 18 ||
[Analyze grammar]

nāradenaivamuktastu kururājo yudhiṣṭhiraḥ |
bhrātṝnpapraccha medhāvī vākyametaduvāca ha || 19 ||
[Analyze grammar]

yadi duryodhanasyaite vīralokāḥ sanātanāḥ |
adharmajñasya pāpasya pṛthivīsuhṛdadruhaḥ || 20 ||
[Analyze grammar]

yatkṛte pṛthivī naṣṭā sahayā sarathadvipā |
vayaṃ ca manyunā dagdhā vairaṃ praticikīrṣavaḥ || 21 ||
[Analyze grammar]

ye te vīrā mahātmāno bhrātaro me mahāvratāḥ |
satyapratijñā lokasya śūrā vai satyavādinaḥ || 22 ||
[Analyze grammar]

teṣāmidānīṃ ke lokā draṣṭumicchāmi tānaham |
karṇaṃ caiva mahātmānaṃ kaunteyaṃ satyasaṃgaram || 23 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ sātyakiṃ ca dhṛṣṭadyumnasya cātmajān |
ye ca śastrairvadhaṃ prāptāḥ kṣatradharmeṇa pārthivāḥ || 24 ||
[Analyze grammar]

kva nu te pārthivā brahmannaitānpaśyāmi nārada |
virāṭadrupadau caiva dhṛṣṭaketumukhāṃśca tān || 25 ||
[Analyze grammar]

śikhaṇḍinaṃ ca pāñcālyaṃ draupadeyāṃśca sarvaśaḥ |
abhimanyuṃ ca durdharṣaṃ draṣṭumicchāmi nārada || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 1

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: