Mahabharata [sanskrit]
699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944
The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).
Chapter 3
vaiśaṃpāyana uvāca |
sthite muhūrtaṃ pārthe tu dharmarāje yudhiṣṭhire |
ājagmustatra kauravya devāḥ śakrapurogamāḥ || 1 ||
[Analyze grammar]
svayaṃ vigrahavāndharmo rājānaṃ prasamīkṣitum |
tatrājagāma yatrāsau kururājo yudhiṣṭhiraḥ || 2 ||
[Analyze grammar]
teṣu bhāsvaradeheṣu puṇyābhijanakarmasu |
samāgateṣu deveṣu vyagamattattamo nṛpa || 3 ||
[Analyze grammar]
nādṛśyanta ca tāstatra yātanāḥ pāpakarmiṇām |
nadī vaitaraṇī caiva kūṭaśālmalinā saha || 4 ||
[Analyze grammar]
lohakumbhyaḥ śilāścaiva nādṛśyanta bhayānakāḥ |
vikṛtāni śarīrāṇi yāni tatra samantataḥ |
dadarśa rājā kaunteyastānyadṛśyāni cābhavan || 5 ||
[Analyze grammar]
tato vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śivaḥ |
vavau devasamīpasthaḥ śītalo'tīva bhārata || 6 ||
[Analyze grammar]
marutaḥ saha śakreṇa vasavaścāśvinau saha |
sādhyā rudrāstathādityā ye cānye'pi divaukasaḥ || 7 ||
[Analyze grammar]
sarve tatra samājagmuḥ siddhāśca paramarṣayaḥ |
yatra rājā mahātejā dharmaputraḥ sthito'bhavat || 8 ||
[Analyze grammar]
tataḥ śakraḥ surapatiḥ śriyā paramayā yutaḥ |
yudhiṣṭhiramuvācedaṃ sāntvapūrvamidaṃ vacaḥ || 9 ||
[Analyze grammar]
yudhiṣṭhira mahābāho prītā devagaṇāstava |
ehyehi puruṣavyāghra kṛtametāvatā vibho |
siddhiḥ prāptā tvayā rājaṃllokāścāpyakṣayāstava || 10 ||
[Analyze grammar]
na ca manyustvayā kāryaḥ śṛṇu cedaṃ vaco mama |
avaśyaṃ narakastāta draṣṭavyaḥ sarvarājabhiḥ || 11 ||
[Analyze grammar]
śubhānāmaśubhānāṃ ca dvau rāśī puruṣarṣabha |
yaḥ pūrvaṃ sukṛtaṃ bhuṅkte paścānnirayameti saḥ |
pūrvaṃ narakabhāgyastu paścātsvargamupaiti saḥ || 12 ||
[Analyze grammar]
bhūyiṣṭhaṃ pāpakarmā yaḥ sa pūrvaṃ svargamaśnute |
tena tvamevaṃ gamito mayā śreyorthinā nṛpa || 13 ||
[Analyze grammar]
vyājena hi tvayā droṇa upacīrṇaḥ sutaṃ prati |
vyājenaiva tato rājandarśito narakastava || 14 ||
[Analyze grammar]
yathaiva tvaṃ tathā bhīmastathā pārtho yamau tathā |
draupadī ca tathā kṛṣṇā vyājena narakaṃ gatāḥ || 15 ||
[Analyze grammar]
āgaccha naraśārdūla muktāste caiva kilbiṣāt |
svapakṣāścaiva ye tubhyaṃ pārthivā nihatā raṇe |
sarve svargamanuprāptāstānpaśya puruṣarṣabha || 16 ||
[Analyze grammar]
karṇaścaiva maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ |
sa gataḥ paramāṃ siddhiṃ yadarthaṃ paritapyase || 17 ||
[Analyze grammar]
taṃ paśya puruṣavyāghramādityatanayaṃ vibho |
svasthānasthaṃ mahābāho jahi śokaṃ nararṣabha || 18 ||
[Analyze grammar]
bhrātṝṃścānyāṃstathā paśya svapakṣāṃścaiva pārthivān |
svaṃ svaṃ sthānamanuprāptānvyetu te mānaso jvaraḥ || 19 ||
[Analyze grammar]
anubhūya pūrvaṃ tvaṃ kṛcchramitaḥ prabhṛti kaurava |
viharasva mayā sārdhaṃ gataśoko nirāmayaḥ || 20 ||
[Analyze grammar]
karmaṇāṃ tāta puṇyānāṃ jitānāṃ tapasā svayam |
dānānāṃ ca mahābāho phalaṃ prāpnuhi pāṇḍava || 21 ||
[Analyze grammar]
adya tvāṃ devagandharvā divyāścāpsaraso divi |
upasevantu kalyāṇaṃ virajombaravāsasaḥ || 22 ||
[Analyze grammar]
rājasūyajitāṃllokānaśvamedhābhivardhitān |
prāpnuhi tvaṃ mahābāho tapasaśca phalaṃ mahat || 23 ||
[Analyze grammar]
uparyupari rājñāṃ hi tava lokā yudhiṣṭhira |
hariścandrasamāḥ pārtha yeṣu tvaṃ vihariṣyasi || 24 ||
[Analyze grammar]
māndhātā yatra rājarṣiryatra rājā bhagīrathaḥ |
dauḥṣantiryatra bharatastatra tvaṃ vihariṣyasi || 25 ||
[Analyze grammar]
eṣā devanadī puṇyā pārtha trailokyapāvanī |
ākāśagaṅgā rājendra tatrāplutya gamiṣyasi || 26 ||
[Analyze grammar]
atra snātasya te bhāvo mānuṣo vigamiṣyati |
gataśoko nirāyāso muktavairo bhaviṣyasi || 27 ||
[Analyze grammar]
evaṃ bruvati devendre kauravendraṃ yudhiṣṭhiram |
dharmo vigrahavānsākṣāduvāca sutamātmanaḥ || 28 ||
[Analyze grammar]
bho bho rājanmahāprājña prīto'smi tava putraka |
madbhaktyā satyavākyena kṣamayā ca damena ca || 29 ||
[Analyze grammar]
eṣā tṛtīyā jijñāsā tava rājankṛtā mayā |
na śakyase cālayituṃ svabhāvātpārtha hetubhiḥ || 30 ||
[Analyze grammar]
pūrvaṃ parīkṣito hi tvamāsīrdvaitavanaṃ prati |
araṇīsahitasyārthe tacca nistīrṇavānasi || 31 ||
[Analyze grammar]
sodaryeṣu vinaṣṭeṣu draupadyāṃ tatra bhārata |
śvarūpadhāriṇā putra punastvaṃ me parīkṣitaḥ || 32 ||
[Analyze grammar]
idaṃ tṛtīyaṃ bhrātṝṇāmarthe yatsthātumicchasi |
viśuddho'si mahābhāga sukhī vigatakalmaṣaḥ || 33 ||
[Analyze grammar]
na ca te bhrātaraḥ pārtha narakasthā viśāṃ pate |
māyaiṣā devarājena mahendreṇa prayojitā || 34 ||
[Analyze grammar]
avaśyaṃ narakastāta draṣṭavyaḥ sarvarājabhiḥ |
tatastvayā prāptamidaṃ muhūrtaṃ duḥkhamuttamam || 35 ||
[Analyze grammar]
na savyasācī bhīmo vā yamau vā puruṣarṣabhau |
karṇo vā satyavākśūro narakārhāściraṃ nṛpa || 36 ||
[Analyze grammar]
na kṛṣṇā rājaputrī ca narakārhā yudhiṣṭhira |
ehyehi bharataśreṣṭha paśya gaṅgāṃ trilokagām || 37 ||
[Analyze grammar]
evamuktaḥ sa rājarṣistava pūrvapitāmahaḥ |
jagāma saha dharmeṇa sarvaiśca tridaśālayaiḥ || 38 ||
[Analyze grammar]
gaṅgāṃ devanadīṃ puṇyāṃ pāvanīmṛṣisaṃstutām |
avagāhya tu tāṃ rājā tanuṃ tatyāja mānuṣīm || 39 ||
[Analyze grammar]
tato divyavapurbhūtvā dharmarājo yudhiṣṭhiraḥ |
nirvairo gatasaṃtāpo jale tasminsamāplutaḥ || 40 ||
[Analyze grammar]
tato yayau vṛto devaiḥ kururājo yudhiṣṭhiraḥ |
dharmeṇa sahito dhīmānstūyamāno maharṣibhiḥ || 41 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 3
The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)
4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: 812150094X or 9788121500944;
Buy now!
The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)
ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;
Buy now!
The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)
6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]
Buy now!
Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)
7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.
Buy now!
The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)
3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]
Buy now!
Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)
14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]
Buy now!
Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)
1681 pages; [Publisher: Ramakrishna Math, Thrissur]
Buy now!