Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
evamuktaḥ sa bībhatsurmātulena paraṃtapaḥ |
durmanā dīnamanasaṃ vasudevamuvāca ha || 1 ||
[Analyze grammar]

nāhaṃ vṛṣṇipravīreṇa madhubhiścaiva mātula |
vihīnāṃ pṛthivīṃ draṣṭuṃ śaktaściramiha prabho || 2 ||
[Analyze grammar]

rājā ca bhīmasenaśca sahadevaśca pāṇḍavaḥ |
nakulo yājñasenī ca ṣaḍekamanaso vayam || 3 ||
[Analyze grammar]

rājñaḥ saṃkramaṇe cāpi kālo'yaṃ vartate dhruvam |
tamimaṃ viddhi saṃprāptaṃ kālaṃ kālavidāṃ vara || 4 ||
[Analyze grammar]

sarvathā vṛṣṇidārāṃstu bālavṛddhāṃstathaiva ca |
nayiṣye parigṛhyāhamindraprasthamariṃdama || 5 ||
[Analyze grammar]

ityuktvā dārukamidaṃ vākyamāha dhanaṃjayaḥ |
amātyānvṛṣṇivīrāṇāṃ draṣṭumicchāmi māciram || 6 ||
[Analyze grammar]

ityevamuktvā vacanaṃ sudharmāṃ yādavīṃ sabhām |
praviveśārjunaḥ śūraḥ śocamāno mahārathān || 7 ||
[Analyze grammar]

tamāsanagataṃ tatra sarvāḥ prakṛtayastathā |
brāhmaṇā naigamāścaiva parivāryopatasthire || 8 ||
[Analyze grammar]

tāndīnamanasaḥ sarvānnibhṛtāngatacetasaḥ |
uvācedaṃ vacaḥ pārthaḥ svayaṃ dīnatarastadā || 9 ||
[Analyze grammar]

śakraprasthamahaṃ neṣye vṛṣṇyandhakajanaṃ svayam |
idaṃ tu nagaraṃ sarvaṃ samudraḥ plāvayiṣyati || 10 ||
[Analyze grammar]

sajjīkuruta yānāni ratnāni vividhāni ca |
vajro'yaṃ bhavatāṃ rājā śakraprasthe bhaviṣyati || 11 ||
[Analyze grammar]

saptame divase caiva ravau vimala udgate |
bahirvatsyāmahe sarve sajjībhavata māciram || 12 ||
[Analyze grammar]

ityuktāstena te paurāḥ pārthenākliṣṭakarmaṇā |
sajjamāśu tataścakruḥ svasiddhyarthaṃ samutsukāḥ || 13 ||
[Analyze grammar]

tāṃ rātrimavasatpārthaḥ keśavasya niveśane |
mahatā śokamohena sahasābhipariplutaḥ || 14 ||
[Analyze grammar]

śvobhūte'tha tataḥ śaurirvasudevaḥ pratāpavān |
yuktvātmānaṃ mahātejā jagāma gatimuttamām || 15 ||
[Analyze grammar]

tataḥ śabdo mahānāsīdvasudevasya veśmani |
dāruṇaḥ krośatīnāṃ ca rudatīnāṃ ca yoṣitām || 16 ||
[Analyze grammar]

prakīrṇamūrdhajāḥ sarvā vimuktābharaṇasrajaḥ |
urāṃsi pāṇibhirghnantyo vyalapankaruṇaṃ striyaḥ || 17 ||
[Analyze grammar]

taṃ devakī ca bhadrā ca rohiṇī madirā tathā |
anvāroḍhuṃ vyavasitā bhartāraṃ yoṣitāṃ varāḥ || 18 ||
[Analyze grammar]

tataḥ śauriṃ nṛyuktena bahumālyena bhārata |
yānena mahatā pārtho bahirniṣkrāmayattadā || 19 ||
[Analyze grammar]

tamanvayustatra tatra duḥkhaśokasamāhatāḥ |
dvārakāvāsinaḥ paurāḥ sarva eva nararṣabha || 20 ||
[Analyze grammar]

tasyāśvamedhikaṃ chatraṃ dīpyamānāśca pāvakāḥ |
purastāttasya yānasya yājakāśca tato yayuḥ || 21 ||
[Analyze grammar]

anujagmuśca taṃ vīraṃ devyastā vai svalaṃkṛtāḥ |
strīsahasraiḥ parivṛtā vadhūbhiśca sahasraśaḥ || 22 ||
[Analyze grammar]

yastu deśaḥ priyastasya jīvato'bhūnmahātmanaḥ |
tatrainamupasaṃkalpya pitṛmedhaṃ pracakrire || 23 ||
[Analyze grammar]

taṃ citāgnigataṃ vīraṃ śūraputraṃ varāṅganāḥ |
tato'nvāruruhuḥ patnyaścatasraḥ patilokagāḥ || 24 ||
[Analyze grammar]

taṃ vai catasṛbhiḥ strībhiranvitaṃ pāṇḍunandanaḥ |
adāhayaccandanaiśca gandhairuccāvacairapi || 25 ||
[Analyze grammar]

tataḥ prādurabhūcchabdaḥ samiddhasya vibhāvasoḥ |
sāmagānāṃ ca nirghoṣo narāṇāṃ rudatāmapi || 26 ||
[Analyze grammar]

tato vajrapradhānāste vṛṣṇivīrakumārakāḥ |
sarva evodakaṃ cakruḥ striyaścaiva mahātmanaḥ || 27 ||
[Analyze grammar]

aluptadharmastaṃ dharmaṃ kārayitvā sa phalgunaḥ |
jagāma vṛṣṇayo yatra vinaṣṭā bharatarṣabha || 28 ||
[Analyze grammar]

sa tāndṛṣṭvā nipatitānkadane bhṛśaduḥkhitaḥ |
babhūvātīva kauravyaḥ prāptakālaṃ cakāra ca || 29 ||
[Analyze grammar]

yathāpradhānataścaiva cakre sarvāḥ kriyāstadā |
ye hatā brahmaśāpena musalairerakodbhavaiḥ || 30 ||
[Analyze grammar]

tataḥ śarīre rāmasya vāsudevasya cobhayoḥ |
anviṣya dāhayāmāsa puruṣairāptakāribhiḥ || 31 ||
[Analyze grammar]

sa teṣāṃ vidhivatkṛtvā pretakāryāṇi pāṇḍavaḥ |
saptame divase prāyādrathamāruhya satvaraḥ |
aśvayuktai rathaiścāpi gokharoṣṭrayutairapi || 32 ||
[Analyze grammar]

striyastā vṛṣṇivīrāṇāṃ rudatyaḥ śokakarśitāḥ |
anujagmurmahātmānaṃ pāṇḍuputraṃ dhanaṃjayam || 33 ||
[Analyze grammar]

bhṛtyāstvandhakavṛṣṇīnāṃ sādino rathinaśca ye |
vīrahīnaṃ vṛddhabālaṃ paurajānapadāstathā |
yayuste parivāryātha kalatraṃ pārthaśāsanāt || 34 ||
[Analyze grammar]

kuñjaraiśca gajārohā yayuḥ śailanibhaistathā |
sapādarakṣaiḥ saṃyuktāḥ sottarāyudhikā yayuḥ || 35 ||
[Analyze grammar]

putrāścāndhakavṛṣṇīnāṃ sarve pārthamanuvratāḥ |
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva mahādhanāḥ || 36 ||
[Analyze grammar]

daśa ṣaṭca sahasrāṇi vāsudevāvarodhanam |
puraskṛtya yayurvajraṃ pautraṃ kṛṣṇasya dhīmataḥ || 37 ||
[Analyze grammar]

bahūni ca sahasrāṇi prayutānyarbudāni ca |
bhojavṛṣṇyandhakastrīṇāṃ hatanāthāni niryayuḥ || 38 ||
[Analyze grammar]

tatsāgarasamaprakhyaṃ vṛṣṇicakraṃ maharddhimat |
uvāha rathināṃ śreṣṭhaḥ pārthaḥ parapuraṃjayaḥ || 39 ||
[Analyze grammar]

niryāte tu jane tasminsāgaro makarālayaḥ |
dvārakāṃ ratnasaṃpūrṇāṃ jalenāplāvayattadā || 40 ||
[Analyze grammar]

tadadbhutamabhiprekṣya dvārakāvāsino janāḥ |
tūrṇāttūrṇataraṃ jagmuraho daivamiti bruvan || 41 ||
[Analyze grammar]

kānaneṣu ca ramyeṣu parvateṣu nadīṣu ca |
nivasannānayāmāsa vṛṣṇidārāndhanaṃjayaḥ || 42 ||
[Analyze grammar]

sa pañcanadamāsādya dhīmānatisamṛddhimat |
deśe gopaśudhānyāḍhye nivāsamakarotprabhuḥ || 43 ||
[Analyze grammar]

tato lobhaḥ samabhavaddasyūnāṃ nihateśvarāḥ |
dṛṣṭvā striyo nīyamānāḥ pārthenaikena bhārata || 44 ||
[Analyze grammar]

tataste pāpakarmāṇo lobhopahatacetasaḥ |
ābhīrā mantrayāmāsuḥ sametyāśubhadarśanāḥ || 45 ||
[Analyze grammar]

ayameko'rjuno yoddhā vṛddhabālaṃ hateśvaram |
nayatyasmānatikramya yodhāśceme hataujasaḥ || 46 ||
[Analyze grammar]

tato yaṣṭipraharaṇā dasyavaste sahasraśaḥ |
abhyadhāvanta vṛṣṇīnāṃ taṃ janaṃ loptrahāriṇaḥ || 47 ||
[Analyze grammar]

mahatā siṃhanādena drāvayantaḥ pṛthagjanam |
abhipeturdhanārthaṃ te kālaparyāyacoditāḥ || 48 ||
[Analyze grammar]

tato nivṛttaḥ kaunteyaḥ sahasā sapadānugaḥ |
uvāca tānmahābāhurarjunaḥ prahasanniva || 49 ||
[Analyze grammar]

nivartadhvamadharmajñā yadi stha na mumūrṣavaḥ |
nedānīṃ śaranirbhinnāḥ śocadhvaṃ nihatā mayā || 50 ||
[Analyze grammar]

tathoktāstena vīreṇa kadarthīkṛtya tadvacaḥ |
abhipeturjanaṃ mūḍhā vāryamāṇāḥ punaḥ punaḥ || 51 ||
[Analyze grammar]

tato'rjuno dhanurdivyaṃ gāṇḍīvamajaraṃ mahat |
āropayitumārebhe yatnādiva kathaṃcana || 52 ||
[Analyze grammar]

cakāra sajyaṃ kṛcchreṇa saṃbhrame tumule sati |
cintayāmāsa cāstrāṇi na ca sasmāra tānyapi || 53 ||
[Analyze grammar]

vaikṛtyaṃ tanmahaddṛṣṭvā bhujavīrye tathā yudhi |
divyānāṃ ca mahāstrāṇāṃ vināśādvrīḍito'bhavat || 54 ||
[Analyze grammar]

vṛṣṇiyodhāśca te sarve gajāśvarathayāyinaḥ |
na śekurāvartayituṃ hriyamāṇaṃ ca taṃ janam || 55 ||
[Analyze grammar]

kalatrasya bahutvāttu saṃpatatsu tatastataḥ |
prayatnamakarotpārtho janasya parirakṣaṇe || 56 ||
[Analyze grammar]

miṣatāṃ sarvayodhānāṃ tatastāḥ pramadottamāḥ |
samantato'vakṛṣyanta kāmāccānyāḥ pravavrajuḥ || 57 ||
[Analyze grammar]

tato gāṇḍīvanirmuktaiḥ śaraiḥ pārtho dhanaṃjayaḥ |
jaghāna dasyūnsodvego vṛṣṇibhṛtyaiḥ saha prabhuḥ || 58 ||
[Analyze grammar]

kṣaṇena tasya te rājankṣayaṃ jagmurajihmagāḥ |
akṣayā hi purā bhūtvā kṣīṇāḥ kṣatajabhojanāḥ || 59 ||
[Analyze grammar]

sa śarakṣayamāsādya duḥkhaśokasamāhataḥ |
dhanuṣkoṭyā tadā dasyūnavadhītpākaśāsaniḥ || 60 ||
[Analyze grammar]

prekṣatastveva pārthasya vṛṣṇyandhakavarastriyaḥ |
jagmurādāya te mlecchāḥ samantājjanamejaya || 61 ||
[Analyze grammar]

dhanaṃjayastu daivaṃ tanmanasācintayatprabhuḥ |
duḥkhaśokasamāviṣṭo niḥśvāsaparamo'bhavat || 62 ||
[Analyze grammar]

astrāṇāṃ ca praṇāśena bāhuvīryasya saṃkṣayāt |
dhanuṣaścāvidheyatvāccharāṇāṃ saṃkṣayeṇa ca || 63 ||
[Analyze grammar]

babhūva vimanāḥ pārtho daivamityanucintayan |
nyavartata tato rājannedamastīti cābravīt || 64 ||
[Analyze grammar]

tataḥ sa śeṣamādāya kalatrasya mahāmatiḥ |
hṛtabhūyiṣṭharatnasya kurukṣetramavātarat || 65 ||
[Analyze grammar]

evaṃ kalatramānīya vṛṣṇīnāṃ hṛtaśeṣitam |
nyaveśayata kauravyastatra tatra dhanaṃjayaḥ || 66 ||
[Analyze grammar]

hārdikyatanayaṃ pārtho nagaraṃ mārtikāvatam |
bhojarājakalatraṃ ca hṛtaśeṣaṃ narottamaḥ || 67 ||
[Analyze grammar]

tato vṛddhāṃśca bālāṃśca striyaścādāya pāṇḍavaḥ |
vīrairvihīnānsarvāṃstāñśakraprasthe nyaveśayat || 68 ||
[Analyze grammar]

yauyudhāniṃ sarasvatyāṃ putraṃ sātyakinaḥ priyam |
nyaveśayata dharmātmā vṛddhabālapuraskṛtam || 69 ||
[Analyze grammar]

indraprasthe dadau rājyaṃ vajrāya paravīrahā |
vajreṇākrūradārāstu vāryamāṇāḥ pravavrajuḥ || 70 ||
[Analyze grammar]

rukmiṇī tvatha gāndhārī śaibyā haimavatītyapi |
devī jāmbavatī caiva viviśurjātavedasam || 71 ||
[Analyze grammar]

satyabhāmā tathaivānyā devyaḥ kṛṣṇasya saṃmatāḥ |
vanaṃ praviviśū rājaṃstāpasye kṛtaniścayāḥ || 72 ||
[Analyze grammar]

dvārakāvāsino ye tu puruṣāḥ pārthamanvayuḥ |
yathārhaṃ saṃvibhajyainānvajre paryadadajjayaḥ || 73 ||
[Analyze grammar]

sa tatkṛtvā prāptakālaṃ bāṣpeṇāpihito'rjunaḥ |
kṛṣṇadvaipāyanaṃ rājandadarśāsīnamāśrame || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 8

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: