Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
taṃ śayānaṃ mahātmānaṃ vīramānakadundubhim |
putraśokābhisaṃtaptaṃ dadarśa kurupuṃgavaḥ || 1 ||
[Analyze grammar]

tasyāśruparipūrṇākṣo vyūḍhorasko mahābhujaḥ |
ārtasyārtataraḥ pārthaḥ pādau jagrāha bhārata || 2 ||
[Analyze grammar]

samāliṅgyārjunaṃ vṛddhaḥ sa bhujābhyāṃ mahābhujaḥ |
rudanputrānsmaransarvānvilalāpa suvihvalaḥ |
bhrātṝnputrāṃśca pautrāṃśca dauhitrāṃśca sakhīnapi || 3 ||
[Analyze grammar]

vasudeva uvāca |
yairjitā bhūmipālāśca daityāśca śataśo'rjuna |
tāndṛṣṭvā neha paśyāmi jīvāmyarjuna durmaraḥ || 4 ||
[Analyze grammar]

yau tāvarjuna śiṣyau te priyau bahumatau sadā |
tayorapanayātpārtha vṛṣṇayo nidhanaṃ gatāḥ || 5 ||
[Analyze grammar]

yau tau vṛṣṇipravīrāṇāṃ dvāvevātirathau matau |
pradyumno yuyudhānaśca kathayankatthase ca yau || 6 ||
[Analyze grammar]

nityaṃ tvaṃ kuruśārdūla kṛṣṇaśca mama putrakaḥ |
tāvubhau vṛṣṇināśasya mukhamāstāṃ dhanaṃjaya || 7 ||
[Analyze grammar]

na tu garhāmi śaineyaṃ hārdikyaṃ cāhamarjuna |
akrūraṃ raukmiṇeyaṃ ca śāpo hyevātra kāraṇam || 8 ||
[Analyze grammar]

keśinaṃ yastu kaṃsaṃ ca vikramya jagataḥ prabhuḥ |
videhāvakarotpārtha caidyaṃ ca balagarvitam || 9 ||
[Analyze grammar]

naiṣādimekalavyaṃ ca cakre kāliṅgamāgadhān |
gāndhārānkāśirājaṃ ca marubhūmau ca pārthivān || 10 ||
[Analyze grammar]

prācyāṃśca dākṣiṇātyāṃśca pārvatīyāṃstathā nṛpān |
so'bhyupekṣitavānetamanayaṃ madhusūdanaḥ || 11 ||
[Analyze grammar]

tataḥ putrāṃśca pautrāṃśca bhrātṝnatha sakhīnapi |
śayānānnihatāndṛṣṭvā tato māmabravīdidam || 12 ||
[Analyze grammar]

saṃprāpto'dyāyamasyāntaḥ kulasya puruṣarṣabha |
āgamiṣyati bībhatsurimāṃ dvāravatīṃ purīm || 13 ||
[Analyze grammar]

ākhyeyaṃ tasya yadvṛttaṃ vṛṣṇīnāṃ vaiśasaṃ mahat |
sa tu śrutvā mahātejā yadūnāmanayaṃ prabho |
āgantā kṣiprameveha na me'trāsti vicāraṇā || 14 ||
[Analyze grammar]

yo'haṃ tamarjunaṃ viddhi yo'rjunaḥ so'hameva tu |
yadbrūyāttattathā kāryamiti budhyasva mādhava || 15 ||
[Analyze grammar]

sa strīṣu prāptakālaṃ vaḥ pāṇḍavo bālakeṣu ca |
pratipatsyati bībhatsurbhavataścaurdhvadehikam || 16 ||
[Analyze grammar]

imāṃ ca nagarīṃ sadyaḥ pratiyāte dhanaṃjaye |
prākārāṭṭālakopetāṃ samudraḥ plāvayiṣyati || 17 ||
[Analyze grammar]

ahaṃ hi deśe kasmiṃścitpuṇye niyamamāsthitaḥ |
kālaṃ kartā sadya eva rāmeṇa saha dhīmatā || 18 ||
[Analyze grammar]

evamuktvā hṛṣīkeśo māmacintyaparākramaḥ |
hitvā māṃ bālakaiḥ sārdhaṃ diśaṃ kāmapyagātprabhuḥ || 19 ||
[Analyze grammar]

so'haṃ tau ca mahātmānau cintayanbhrātarau tava |
ghoraṃ jñātivadhaṃ caiva na bhuñje śokakarśitaḥ || 20 ||
[Analyze grammar]

na ca bhokṣye na jīviṣye diṣṭyā prāpto'si pāṇḍava |
yaduktaṃ pārtha kṛṣṇena tatsarvamakhilaṃ kuru || 21 ||
[Analyze grammar]

etatte pārtha rājyaṃ ca striyo ratnāni caiva ha |
iṣṭānprāṇānahaṃ hīmāṃstyakṣyāmi ripusūdana || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 7

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: